ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           7. Anusayayamaka
                    paricchedaparicchinnuddesavāravaṇṇanā.
     [1] Idāni tesaññeva mūlayamake desitānaṃ kusalādidhammānaṃ labbhamānavasena
ekadesaṃ saṅgaṇhitvā saṅkhārayamakānantaraṃ desitassa anusayayamakassa atthavaṇṇanā
@Footnote: 1 cha.Ma. aññāni    2 cha.Ma. atthavinicchayo
Hoti. Tattha pālivavatthānaṃ tāva veditabbaṃ:- imasmiñhi anusayayamake khandhayamakādīsu
viya desanaṃ akatvā aññena nayena pālidesanā katā. Kathaṃ? paṭhamaṃ tāva
paricchedato uddesato uppattiṭṭhānatoti tīhākārehi anusaye gāhāpetuṃ
paricchedavāro paricchinnuddesavāro uppattiṭṭhānavāroti tayo vārā desitā.
Tato sattannaṃ mahāvārānaṃ vasena anusaye yojetvā yamakadesanā katā. Tattha
satta anusayāti ayaṃ "satteva, na tato uddhaṃ, na heṭṭhā"ti gaṇanaparicchedena
paricchinditvā anusayānaṃ desitattā paricchedavāro nāma. Kāmarāgānusayo
.pe. Avijjānusayoti ayaṃ paricchedavārena paricchinnānaṃ dhammānaṃ 1- nāmamattaṃ
uddisitvā "ime nāma te"ti desitattā paricchinnuddesavāro nāma. Kattha
kāmarāgānusayo anuseti .pe. Ettha avijjānusayo anusetīti ayaṃ "imesu
nāma vāresu 2- ime anusayā anusentī"ti evaṃ tesaññeva uppattiṭṭhānassa
desitattā uppattiṭṭhānavāro nāma.
     Yesampana sattannaṃ mahāvārānaṃ vasena anusaye yojetvā yamakadesanā
katā, tesaṃ imāni nāmāni:- anusayavāro sānusayavāro pajahanavāro pariññāvāro
pahīnavāro uppajjanavāro dhātuvāroti. Tesu paṭhamo anusayavāro, so anuloma-
paṭilomanayavasena duvidho hoti.
     Tattha anulomanaye "yassa anuseti, yattha anuseti, yassa yatthānusetī"ti
puggalokāsatadubhayavasena tayo antaravārā honti. Tesu paṭhame puggalavāre "yassa
kāmarāgānusayo anuseti tassa paṭighānusayo anuseti, yassa vā pana paṭighānusayo
anuseti tassa kāmarāgānusayo anuseti. Yassa kāmarāgānusayo anuseti tassa
mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo anuseti,
yassa vā pana avijjānusayo anuseti tassa kāmarāgānusayo anusetī"ti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 cha.Ma. ṭhānesu
Kāmarāgānusayamūlakāni cha yamakāni. Puna aggahitaggahaṇavasena paṭighānusayamūlakāni
pañca, mānānusayamūlakāni cattāri, diṭṭhānusayamūlakāni tīṇi, vicikicchānusayamūlakāni
dve, bhavarāgānusayamūlakaṃ ekanti evaṃ sabbānipi ekamūlakāni ekavīsati, puna
"yassa kāmarāgānusayo ca paṭighānusayo ca anusentī"ti evaṃ āgatāni dukamūlakāni
pañca, tikamūlakāni cattāri, catukkamūlakāni tīṇi, pañcakamūlakāni dve, chakkamūlakaṃ
ekanti aparānipi paṇṇarasa honti. Tāni purimehi ekavīsatiyā saddhiṃ chattiṃsāti
puggalavāre chattiṃsa yamakāni. Tathā okāsavāre, tathā puggalokāsavāreti
sabbānipi anulomanaye aṭṭhasatayamakāni, tathā paṭilomanayeti anusayavāre soḷasādhikāni
dve yamakasatāni tato diguṇā pucchā tato diguṇā atthā ca veditabbā. Yathā
cettha, evaṃ sānusayavāro pajahanavāro pariññāvāro pahīnavāro uppajjanavāroti
imesampi pañcannaṃ vārānaṃ ekekasmiṃ yamakagaṇanā yamakadiguṇā pucchā
pucchādiguṇā ca atthā veditabbā. Ayampanettha purimesu tīsu vāresu viseso:-
okāsavāre "yattha tatthā"ti avatvā yato tatoti nissakkavacanena desanā
katā. Sesaṃ tādisameva.
     Yo panāyaṃ sabbattha pacchimo 1- dhātuvāro nāma, so pucchāvāro
vissajjanavāroti dvidhā ṭhito. Tassa pucchāvāre kāmadhātuyā cutassa kāmadhātuṃ
upapajjantassāti vatvā "kāmadhātuṃ vā pana upapajjantassa kāmadhātuyā cutassā"ti
na vuttaṃ. Kiṃkāraṇā? atthavisesābhāvato. Dvepi hi etā pucchā ekatthāyeva,
tasmā ekekamhā yamakā ekekameva pucchaṃ pucchitvā sabbapucchāvasāne
pucchānukkameneva "kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa kassaci satta
anusayā anusentī"tiādinā nayena vissajjanaṃ kataṃ.
     Tattha "kāmadhātuyā cutassa kāmadhātuṃ upapajjantassa, rūpadhātuṃ, arūpadhātuṃ,
nakāmadhātuṃ, narūpadhātuṃ, naarūpadhātuṃ upapajjantassā"ti cha suddhikapucchā, "nakāmadhātuṃ
@Footnote: 1 cha.Ma. sabbapacchimo
Naarūpadhātuṃ, narūpadhātuṃ naarūpadhātuṃ, nakāmadhātuṃ narūpadhātuṃ upapajjantassā"ti
tisso missakapucchā cāti kāmadhātumūlikā nava anulomapucchā honti. Tathā
rūpadhātumūlikā nava, arūpadhātumūlikā navāti sattavīsati anulomapucchā honti. Tathā
nakāmadhātunarūpadhātunaarūpadhātumūlikā sattavīsati paṭilomapucchā. Puna "nakāmadhātuyā
naarūpadhātuyā narūpadhātuyā naarūpadhātuyā nakāmadhātuyā naarūpadhātuyā"ti sattavīsati
dukamūlikapucchāti sabbāpi sampiṇḍitā ekāsīti pucchā honti, tāsaṃ vasenettha
vissajjanaṃ kātabbanti 1- idaṃ dhātuvāre pālivavatthānaṃ. Evaṃ tāva sakalepi
anusayayamake pālivavatthānameva veditabbaṃ.
     Ādito paṭṭhāya panettha yaṃ yaṃ anuttānaṃ, tattha tattha ayaṃ vinicchayakathā:-
anusayāti kenaṭṭhena anusayā? anusayanaṭṭhena. Ko esa anusayanaṭṭho nāmāti?
appahīnaṭṭho. Ete hi appahīnaṭṭhena sattassa 2- santāne anusenti nāma,
tasmā anusayāti vuccanti. Anusentīti anurūpakāraṇaṃ labhitvā uppajjantīti
attho. Athāpi siyā:- anusayanaṭṭho nāma appahīnākāro, appahīnākāro ca
uppajjatīti vattuṃ na yujjati, tasmā na anusayā uppajjantīti. Tatridaṃ
paṭivacanaṃ:- appahīnākāro anusayo, anusayoti pana appahīnaṭṭhena
thāmagatakilesoti 3- vuccati. So cittasampayutto sārammaṇo sappaccayaṭṭhena
sahetuko ekantākusalo atītopi hoti anāgatopi paccuppannopi, tasmā
uppajjatīti vattuṃ yujjatīti. 4-
     Tatridaṃ pamāṇaṃ:- abhidhamme tāva kathāvatthusmiṃ 5- "anusayā abyākatā
anusayā ahetukā anusayā cittavippayuttā"ti sabbe vādā paṭisedhitā.
Paṭisambhidāmagge 6- "paccuppanne kilese pajahatī"ti pucchaṃ katvā anusayānaṃ
@Footnote: 1 cha.Ma. katanti        2 cha.Ma. tassa tassa
@3 cha.Ma.....kileso    4 cha.Ma. iti-saddo na dissati
@5 abhi. 37/554/338   6 khu.paṭi. 31/699/605 (syā)
Paccuppannabhāvassa atthitāya "thāmagatānusayaṃ pajahatī"ti vuttaṃ. Dhammasaṅgahe pana
mohassa padabhājane "avijjānusayo avijjāpariyuṭṭhānaṃ avijjālaṅgī moho
akusalamūlaṃ, ayaṃ tasmiṃ samaye moho hotī"ti 1- akusalacittena saddhiṃ avijjānusayassa
uppannabhāvo vutto. Imasmiṃyeva anusayayamake sattannaṃ mahāvārānaṃ aññatarasmiṃ
uppajjanavāre "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo uppajjatī"ti-
ādi vuttaṃ. Tasmā "anusentīti anurūpakāraṇaṃ labhitvā uppajjantī"ti yaṃ vuttaṃ,
taṃ iminā tantippamāṇena suvuttanti veditabbaṃ. Yampi "cittasampayutto
sārammaṇo"tiādi vuttaṃ, tampi suvuttameva. Anusayo hi nāmesa parinipphanno
cittasampayutto akusaladhammoti niṭṭhamettha gantabbaṃ. Kāmarāgānusayotiādīsu
kāmarāgo ca so appahīnaṭṭhena anusayo cāti kāmarāgānusayo. Sesapadesupi
eseva nayo.
                 Paricchedaparicchinnuddesavāravaṇṇanā niṭṭhitā.
                          ------------
                        Uppattiṭṭhānavāravaṇṇanā
     [2] Idāni nesaṃ uppattiṭṭhānaṃ pakāsetuṃ kattha kāmarāgānusayo
anusetītiādimāha. Tattha kāmadhātuyā dvīsu vedanāsūti kāmāvacarabhūmiyaṃ sukhāya ca
upekkhāya cāti dvīsu vedanāsu. Ettha kāmarāgānusayo anusetīti imāsu dvīsu
vedanāsu uppajjati. So panesa akusalasukhupekkhāvedanāsu 2- sahajātavasena ca
ārammaṇavasena cāti dvīhākārehi anuseti. Akusalāya sukhavedanāya ceva
upekkhāvedanāya ca sahajātopi hutvā uppajjati, tā vedanā ārammaṇaṃ
katvāpi uppajjatīti attho. Avasesā pana kāmāvacarakusalavipākakiriyāvedanā
ārammaṇameva katvā uppajjati. Kāmadhātuyā dvīsu vedanāsu anusayamāno cesa
@Footnote: 1 abhi. 34/390/109   2 cha.Ma. akusalavedanāsu
Tāhi vedanāhi sampayuttesu saññāsaṅkhāraviññāṇesupi anusetiyeva. Na hi sakkā
vedanāsu anusayamānena taṃsampayuttehi saññādīhi saddhiṃ asahajātena vā bhavituṃ
taṃsampayutte vā saññādayo ārammaṇaṃ akatvā uppajjituṃ. Evaṃ santepi pana
yasmā imā dve vedanāva sātasantasukhattā assādaṭṭhena kāmarāgānusayassa
uppattiyā sesasampayuttadhammesu padhānā, tasmā "dvīsu vedanāsu ettha
kāmarāgānusayo anusetī"ti vuttaṃ. Oḷārikavasena hi bodhaveneyye sukhaṃ
bodhetunti.
     Nanu cesa ārammaṇavasena anusayamāno na kevalaṃ imāsu dvīsu vedanāsu ceva
vedanāsampayuttadhammesu ca anuseti, iṭṭhesu pana rūpādīsupi anusetiyeva. Vuttampi
cetaṃ vibhaṅgappakaraṇe 1- "yaṃ loke piyarūpaṃ sātarūpaṃ, ettha sattānaṃ rāgānusayo 2-
anusetī"ti. Imasmimpi pakaraṇe anusayavārassa paṭilomanaye vuttaṃ "yattha
kāmarāgānusayo nānuseti tattha diṭṭhānusayo nānusetīti, dukkhāya vedanāya
rūpadhātuyā arūpadhātuyā ettha kāmarāgānusayo nānuseti no ca tattha diṭṭhānusayo
nānuseti, apariyāpanne ettha kāmarāgānusayo ca nānuseti diṭṭhānusayo ca
nānusetī"ti. Ettha hi dukkhāya vedanāya ceva rūpadhātuādīsu ca nānusetīti vuttattā
sasampayuttadhammaṃ dukkhavedanaṃ saokāse rūpārūpāvacaradhamme nava ca lokuttaradhamme
ṭhapetvā avasesesu rūpasaddagandharasaphoṭṭhabbesu anusetīti vuttaṃ hoti. Taṃ idha
kasmā na vuttanti? anoḷārikattā. Heṭṭhā vuttanayena hi vedanānaññeva
oḷārikattā imesañca 3- ārammaṇānaṃ anoḷārikattā etesu rūpādīsu anusetīti
na vuttaṃ, atthato pana labbhati. Tasmā etesupi kāmarāgānusayo anusetiyevāti
veditabbo. Na hi satthā sabbaṃ sabbattha katheti. Bodhaneyyasattānaṃ pana vasena
katthaci yaṃ labbhati, taṃ sabbaṃ katheti. Katthaci na katheti. Tathā hi anena katthaci
@Footnote: 1 abhi. 35/816/415   2 cha.Ma. kāmarāgānusayo   3 cha. imesaṃ pana
"diṭṭhānusayo anusetī"ti pucchitvā "sabbasakkāyapariyāpannesu dhammesu ettha
diṭṭhānusayo anusetī"ti yaṃ labbhati, taṃ sabbaṃ kathitaṃ. Aparasmiṃ ṭhāne vissajjentena
"rūpadhātuyā arūpadhātuyā ettha vicikicchānusayo ca mānānusayo ca diṭṭhānusayo
ca anusenti, kāmadhātuyā dvīsu vedanāsu ettha vicikicchānusayo ca kāmarāgānusayo
ca mānānusayo ca diṭṭhānusayo ca anusenti, dukkhāya vedanāya ettha vicikicchānusayo
ca paṭighānusayo ca diṭṭhānusayo ca avijjānusayo ca anusentī"ti yaṃ labbhati,
taṃ sabbaṃ akathetvā rūpadhātuarūpadhātūhi saddhiṃ tisso vedanāva kathitā. Vedanā-
sampayuttā pana arūpadhammā sabbañca rūpaṃ na kathitaṃ. Kiñcāpi na kathitaṃ, diṭṭhānusayo
panettha anusetiyeva. Evameva kiñcāpi idha rūpādiiṭṭhārammaṇaṃ na kathitaṃ,
kāmarāgānusayo panettha anusetiyevāti evaṃ tāva kāmarāgānusayassa anusayanaṭṭhānaṃ
veditabbaṃ.
     Paṭighānusayassa pana "dukkhāya vedanāyā"ti vacanato dve domanassavedanā
kāyaviññāṇasampayuttā dukkhavedanāti tisso vedanā anusayanaṭṭhānaṃ. So panesa
domanassavedanāya 1- sahajātavasena ārammaṇavasena cāti dvīhākārehi anuseti,
avasesadukkhavedanāya pana ārammaṇavasena anuseti. Tāsu vedanāsu anusayamāno
cesa tāhi sampayuttesu saññākkhandhādīsupi anusetiyeva. Yāya hi vedanāya
esa sahajāto, taṃsampayuttehi saññādīhipi sahajātova. Yā ca vedanā
ārammaṇaṃ karoti, tāhi sampayutte saññādayopi karotiyeva. Evaṃ santepi pana
yasmā dukkhavedanāva asātadukkhavedayitattā nirassādaṭṭhena paṭighānusayassa
uppattiyā sesasampayuttadhammesu adhikā, tasmā "dukkhavedanāya ettha paṭighānusayo
anusetī"ti vuttaṃ. Oḷārikavasena hi bodhaveneyye sukhaṃ bodhetunti.
     Nanu cesa ārammaṇavasena anusayamāno na kevalaṃ dukkhavedanāya ceva
taṃsampayuttadhammesu ca anuseti, aniṭṭhesu pana rūpādīsupi anusetiyeva. Vuttampi
@Footnote: 1 cha.Ma. domanassavedanāsu
Cetaṃ vibhaṅgappakaraṇe 1- "yaṃ loke appiyarūpaṃ asātarūpaṃ, ettha sattānaṃ
paṭighānusayo anusetī"ti. Imasmimpi pakaraṇe anusayavārassa paṭilomanaye vuttaṃ
"kāmadhātuyā dvīsu vedanāsu ettha paṭighānusayo nānuseti no ca ettha 2-
kāmarāgānusayo nānuseti, rūpadhātuyā arūpadhātuyā apariyāpanne ettha
paṭighānusayo ca nānuseti kāmarāgānusayo ca nānusetī"ti. Ettha hi dvīsu
kāmāvacaravedanāsu ceva rūpadhātuādīsu ca nānusetīti vuttattā sasampayuttadhammā
dve vedanā saokāse rūpārūpāvacaradhamme nava ca lokuttaradhamme ṭhapetvā
avasesesu rūpādīsu anusetīti vuttaṃ hoti. Taṃ idha kasmā na vuttanti?
anoḷārikattā. Heṭṭhā vuttanayeneva hi dukkhāya vedanāyaeva oḷārikattā
imesampana anoḷārikattā etesu rūpādīsu anusetīti na vuttaṃ, atthato pana
labbhati. Tasmā etesupi paṭighānusayo anusetiyevāti veditabbo.
     Kimpana itarā dve vedanā iṭṭhārammaṇaṃ vā paṭighassa ārammaṇaṃ na
hontīti. No na honti. Parihīnajjhānassa hi vippaṭisāravasena sasampayuttadhammā
tā vedanā ārabbha domanassaṃ uppajjati, iṭṭhārammaṇassa ca paṭiladdhassa
vipariṇāmaṃ vā samanussaratopi 3- appaṭiladdhassa appaṭilābhaṃ vā samanussaratopi
domanassaṃ uppajjati. Domanassamattameva panetaṃ hoti, na paṭighānusayo.
Paṭighānusayo hi aniṭṭhārammaṇe paṭihaññanavasena uppanno thāmagatakileso,
tasmā ettha domanassena saddhiṃ paṭigho uppannopi attano paṭighakiccaṃ
akaraṇabhāvenaeva paṭighānusayo na hoti, abbohārikataṃ gacchati. Yathā hi
pāṇātipātacetanāya saddhiṃ uppannopi byāpādo manokammaṃ nāma na hoti,
abbohārikataṃ gacchati, evaṃ paṭighānusayo na hoti, abbohārikataṃ gacchati.
Vuttampi cetaṃ ekaccaṃ iṭṭhārammaṇaṃ nekkhammanissitaṃ 4- domanassaṃ sandhāya "yaṃ
@Footnote: 1 abhi. 35/816/415         2 cha.Ma. tattha
@3 cha.Ma. ayaṃ pāṭho na dissati    4 cha.Ma. nekkhammasitampi vā
Evarūpaṃ domanassaṃ, paṭighaṃ tena pajahati, na tattha paṭighānusayo anusetī"ti. 1-
Evaṃ paṭighānusayassa anusayanaṭṭhānaṃ veditabbaṃ.
     Mānānusayassa pana "kāmadhātuyā dvīsu vedanāsū"tiādivacanato dve
kāmāvacaravedanā rūpārūpadhātuyo cāti idaṃ tividhaṃ anusayanaṭṭhānaṃ, tassa akusala-
vedanāsu kāmarāgānusayassa viya sahajātānusayatā veditabbā. Sasampayuttadhammāsu
pana sabbāsupi kāmāvacarāsu sukhadukkhaadukkhamasukhavedanāsu 2- rūpārūpadhātūsu ca
ārammaṇavaseneva anuseti. Anusayavārassa pana paṭilomanaye "dukkhāya vedanāya
apariyāpanne ettha kāmarāgānusayo ca nānuseti mānānusayo ca nānusetī"ti
vuttattā ṭhapetvā dukkhavedanañceva navavidhañca lokuttaradhammaṃ sesarūpārūpadhātūsupi 3-
ayaṃ anusetiyevāti. Evaṃ mānānusayassa anusayanaṭṭhānaṃ veditabbaṃ.
     Diṭṭhānusayavicikicchānusayā pana kevalaṃ lokuttaradhammesveva nānusenti,
tebhūmikesu pana sabbesupi anusentiyeva. Tena vuttaṃ "sabbasakkāyapariyāpannesu
dhammesu ettha diṭṭhānusayo anuseti, ettha vicikicchānusayo anusetī"ti.
Tattha sabbasakkāyapariyāpannesūti saṃsāravaṭṭanissitaṭṭhena sakkāyapariyāpannesu
sabbadhammesūti attho. Tattha panete pañcasu cittuppādesu sahajātānusayavasena
anusenti, te vā pana pañca cittuppāde aññe vā tebhūmikadhamme ārabbha
pavattikāle ārammaṇānusayavasena anusentīti. Evaṃ diṭṭhānusayavicikicchānusayānaṃ
anusayanaṭṭhānaṃ veditabbaṃ.
     Bhavarāgānusayo pana kiñcāpi diṭṭhivippayuttesu catūsu cittesu uppajjanato
sahajātānusayavasena "kāmadhātuyā dvīsu vedanāsu anusetī"ti vattabbo bhaveyya,
kāmadhātuyaṃ panesa dvīhi vedanāhi saddhiṃ uppajjamānopi rūpārūpāvacaradhammameva
paṭilabhati, kāmadhātuyā pariyāpannaṃ ekadhammampi ārammaṇaṃ na karoti. Tasmā
@Footnote: 1 Ma.mū. 12/465/415    2 cha.Ma. sukhaadukkhamasukhavedanāsu  3 cha.Ma. sesarūpārūpadhammesupi
Ārammaṇānusayavasena niyamaṃ katvā "rūpadhātuyā arūpadhātuyā ettha bhavarāgānusayo
anusetī"ti vuttaṃ. Apica rāgo nāmesa kāmarāgabhavarāgavasena duvidho. Tattha
kāmarāgo kāmadhātuyā dvīsu vedanāsu anusetīti vutto. Sace pana bhavarāgopi
kāmarāgo viya evaṃ bhaveyya, 1- kāmarāgena saddhiṃ desanā saṅkiṇṇā viya
bhaveyyāti rāgādikilesaṃ 2- dvidhā bhinditvā kāmarāgato bhavarāgassa visesa-
dassanatthampi evaṃ desanā katāti. Evaṃ bhavarāgānusayassa anusayanaṭṭhānaṃ veditabbaṃ.
     Avijjānusayo pana sabbesupi tebhūmikadhammesu anuseti, tena vuttaṃ
"sabbasakkāyapariyāpannesu dhammesu ettha avijjānusayo anusetī"ti. Tassa
dvādasasu cittuppādesu sahajātānusayatā veditabbā. Ārammaṇakaraṇavasena pana
na kiñci tebhūmikadhammaṃ ārabbha nappavattatīti. Evaṃ avijjānusayassa anusayanaṭṭhānaṃ
veditabbaṃ. Ayaṃ tāva paricchedavāraparicchinnuddesavārauppattiṭṭhānavāresu
vinicchayakathā.
                    Uppattiṭṭhānavāravaṇṇanā niṭṭhitā.
                          ------------
                     Mahāvāra 1. Anusayavāravaṇṇanā
     [3] Sattannaṃ pana mahāvārānaṃ paṭhame anusayavāre yassa kāmarāgānusayo
anuseti tassa paṭighānusayo anusetīti ettha yadetaṃ āmantāti paṭivacanaṃ dinnaṃ,
taṃ duddinnaṃ viya khāyati. Kasmā? kāmarāgapaṭighānaṃ ekakkhaṇe anuppattito.
Yathā hi "yassa manāyatanaṃ uppajjati tassa dhammāyatanaṃ uppajjatīti āmantā.
Assāsapassāsānaṃ uppādakkhaṇe tesaṃ kāyasaṅkhāro ca uppajjati, vacīsaṅkhāro
ca uppajjatī"tiādīsu manāyatanadhammāyatanāni kāyasaṅkhāravacīsaṅkhārā ca ekakkhaṇe
uppajjanti, na tathā kāmarāgapaṭighā. Kāmarāgo hi aṭṭhasu lobhasahagatacittuppādesu
@Footnote: 1 cha.Ma. vucceyya    2 cha.Ma. rāgakilesaṃ
Uppajjati, paṭigho dvīsu domanassasahagatesūti natthi nesaṃ ekakkhaṇe uppatti.
Tasmā ettha noti paṭisedho kattabbo siyā. Taṃ akatvā pana āmantāti
paṭivacanassa dinnattā heṭṭhā yamakesu viya ettha khaṇapaccuppannavasena
vattamānavohāraṃ aggahetvā aññathā gahetabbo.
     Kathaṃ? appahīnavasena. Appahīnatañhi sandhāya ayaṃ anusetīti vattamāna-
vohāro vutto, na khaṇapaccuppannataṃ. Yasmā ca appahīnataṃ sandhāya vutto,
tasmā "yassa kāmarāgānusayo anuseti tassa paṭighānusayo anusetī"ti pucchāya
yassa kāmarāgānusayo appahīno, na anusayadhammataṃ 1- āpādito, tassa
paṭighānusayopi appahīnoti evamattho daṭṭhabbo. Yasmā ca tesu yasseko appahīno,
tassa itaropi appahīnova hoti, tasmā āmantāti vuttaṃ. Yadi evaṃ yaṃ
upari uppajjanavāre "yassa kāmarāgānusayo uppajjati tassa paṭighānusayo
uppajjatī"ti pucchitvā āmantāti vuttaṃ, tattha kathaṃ attho gahetabboti?
tatthāpi appahīnavaseneva, uppattipaccaye sati uppattiyā anivāritavaseneva 2- vā.
Yathā hi cittakammādīni ārabhitvā apariniṭṭhitakammantā cittakārādayo tesaṃ
kammānaṃ 3- akaraṇakkhaṇepi mittasuhajjādīhi diṭṭhadiṭṭhaṭṭhāne "imesu divasesu kiṃ
karothā"ti  vuttā "cittakammaṃ karoma, kaṭṭhakammaṃ karomā"ti vadanti. Te kiñcāpi
tasmiṃ khaṇe na karonti, avicchinnakammantattā pana katakhaṇañca kattabbakhaṇañca
upādāya karontiyeva nāma honti. Evameva yamhi santāne anusayā appahīnā,
yamhi vā pana nesaṃ santāne uppattipaccaye sati uppatti anivāritā, tattha
anuppajjanakkhaṇepi uppannapubbañceva kālantare uppajjanakañca upādāya
yassa kāmarāgānusayo uppajjati, tassa paṭighānusayo uppajjatiyeva nāmāti
evamattho veditabbo. Ito paresupi evarūpesu vissajjanesu eseva nayo.
@Footnote: 1 cha.Ma. anuppattidhammataṃ   2 cha.Ma. eva-saddo na dissati  3 cha.Ma. kammantānaṃ
No ca tassāti idaṃ anāgāmissa kāmarāgabyāpādānaṃ anavasesato pahīnattā
vuttaṃ. Tiṇṇaṃ puggalānanti puthujjanasotāpannasakadāgāmīnaṃ. Dvinnaṃ puggalānanti
sotāpannasakadāgāmīnaṃ. Paratopi evarūpesu ṭhānesu eseva nayo.
     [14] Okāsavārassa paṭhamadutiyapucchāsu yasmā kāmarāgānusayo kāmadhātuyā
dvīsu vedanāsu anuseti, paṭighānusayo dukkhavedanāya, tasmā noti paṭisedho
kato. Tatiyapucchāyaṃ ubhinnampi kāmadhātuyā dvīsu vedanāsu anusayanato āmantāti
paṭivacanaṃ dinnaṃ. Rūpadhātuarūpadhātuyā pana mānānusayassa kāmarāgānusayena
saddhiṃ asādhāraṇaṃ uppattiṭṭhānaṃ, tasmā no ca tattha kāmarāgānusayoti vuttaṃ.
Iminā nayena sabbesaṃ uppattiṭṭhānavāraṃ oloketvā sādhāraṇāsādhāraṇaṃ
uppattiṭṭhānaṃ veditabbaṃ.
     [20] Dukamūlakapucchāyaṃ yasmā kāmarāgapaṭighānusayā nāpi ekasmiṃ
ṭhāne uppajjanti, na ca 1- dhammaṃ ārammaṇaṃ karonti, tasmā natthīti paṭikkhepo
kato. Ayañcettha adhippāyo:- yasmiṃ ime dve anusayā anusayeyyuṃ, taṃ
ṭhānameva natthi. Tasmā "kattha mānānusayo anusetī"ti ayaṃ pucchā apucchāyevāti.
Aññesupi evarūpesu eseva nayo.
     [27] Puggalokāsavāre catunnanti puthujjanasotāpannasakadāgāmianāgāmīnaṃ.
     [36] Paṭilomanaye yassa kāmarāgānusayo nānusetīti ayaṃ pucchā
anāgāmiṃ gahetvā pucchati.
     [56] Dvinnaṃ puggalānaṃ sabbattha kāmarāgānusayo nānusetīti anāgāmi-
arahantānaṃ. Kāmadhātuyā tīsu vedanāsūti ca vedanāggahaṇena vedanāsampayuttakānampi
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati
Tesaṃ vatthārammaṇānampīti sabbesampi kāmāvacaradhammānaṃ gahaṇaṃ veditabbaṃ. Ayaṃ
anusayavāre vinicchayakathā.
                       Anusayavāravaṇṇanā niṭṭhitā.
                           ----------
                        2. Sānusayavāravaṇṇanā
     [66-131] Sānusayavāre pana yo kāmarāgānusayena sānusayoti yathā
ekantarikajarādirogena ābādhiko yāva tamhā rogā na muccati, tāva tassa
rogassa anuppattikkhaṇepi sarogoyeva nāma hoti, evaṃ sasaṅkilesassa vaṭṭagāmi-
sattassa yāva ariyamaggena anusayā samugghātaṃ na gacchanti, tāva tesaṃ anusayānaṃ
anuppattikkhaṇepi sānusayoyeva nāma hoti. Evarūpaṃ sānusayataṃ sandhāya āmantāti
vuttaṃ. Sesamettha anusayavārasadisameva.
     Okāsavāre pana "rūpadhātuyā arūpadhātuyā ettha mānānusayena sānusayo"ti
vutte tāsu dhātūsu puggalassa sānusayatā paññāyeyya, anusayassa uppattiṭṭhānaṃ na
paññāyeyya, anusayassa ca uppattiṭṭhānadassanatthaṃ ayaṃ vāro āraddho, tasmā
tato mānānusayena sānusayoti vuttaṃ. Evañhi sati tato dhātudvayato uppannena
mānānusayena sānusayoti anusayassa uppattiṭṭhānaṃ dassitaṃ hoti. Imassa pana
pañhassa atthe avutte ādipañhassa attho pākaṭo na hotīti paṭhamaṃ na
vutto, tasmā so evaṃ veditabbo. Yato kāmarāgānusayenāti yato uppannena
kāmarāgānusayena sānusayo, kiṃ so tato uppannena paṭighānusayenapi sānusayoti.
Yasmā panete dve ekamhā ṭhānā na uppajjanti, tasmā "no"ti paṭisedho
kato. Arahā sabbatthāti arahā sabbesu dhammesu uppajjanakena yena kenaci 1-
@Footnote: 1 cha.Ma. kenaci
Anusayena nirānusayoti iminā atthavasena nippadesaṭṭhānesu bhummavacanameva katanti.
Iminā upāyena sabbattha atthavinicchayo veditabboti.
                      Sānusayavāravaṇṇanā niṭṭhitā.
                           -----------
                         3. Pajahanavāravaṇṇanā
     [132-197] Pajahanavāre pajahatīti tena tena maggena pahānapariññāvasena
pajahati, āyatiṃ anuppattidhammataṃ āpādeti. Āmantāti anāgāmimaggaṭṭhaṃ
sandhāya paṭivacanaṃ. Tadekaṭṭhaṃ pajahatīti pahānekaṭṭhataṃ sandhāya vuttaṃ. Noti
arahattamaggaṭṭhaṃ sandhāya paṭisedho kato. 1-
     Yato kāmarāgānusayaṃ pajahatīti yato uppajjanakaṃ kāmarāgānusayaṃ pajahatīti
attho. Aṭṭhamakoti arahattaphalaṭṭhato paṭṭhāya paccorohanagaṇanāya gaṇiyamāno
sotāpattimaggaṭṭho aṭṭhamako nāma. Dakkhiṇeyyagaṇanāya hi arahā agga-
dakkhiṇeyyattā paṭhamo, arahattamaggaṭṭho dutiyo, anāgāmī tatiyo .pe. Sotāpatti-
maggaṭṭho aṭṭhamo, so idha aṭṭhamakoti vutto, nāmasaññāyeva vā esā
tassāti. Anāgāmimaggasamaṅgiñca aṭṭhamakañca ṭhapetvā avasesāti saddhiṃ puthujjanena
sekkhāsekkhā. Tesu hi puthujjanā, 2- pahānapariññāya abhāvena kāmarāgānusayaṃ 3-
na pajahanti. 4- Sesā tesaṃ anusayānaṃ pahīnattā. Dvinnaṃ maggasamaṅgīnanti dve
maggasamaṅgino ṭhapetvāti attho. Iminā nayena sabbattha vinicchayo veditabbo.
                       Pajahanavāravaṇṇanā niṭṭhitā.
                           ----------
@Footnote: 1 cha.Ma. ayaṃ pāṭho natthi   2 cha.Ma. puthujjano
@3 cha.Ma. ayaṃ pāṭho na dissati    4 cha.Ma. nappajahati
                        4. Pariññāvāravaṇṇanā
     [198-263] Pariññāvāre parijānātīti tīhi pariññāhi parijānāti.
Sesamettha heṭṭhā vuttanayameva. Ayampi hi vāro pajahanavāro viya maggaṭṭhānaññeva
vasena vissajjitoti.
                      Pariññāvāravaṇṇanā niṭṭhitā.
                           -----------
                         5. Pahīnavāravaṇṇanā
     [264-274] Pahīnavāre phalaṭṭhavaseneva desanā āraddhā. Anāgāmissa
hi ubhopete anusayā pahīnā, tasmā "āmantā"ti vuttaṃ.
     [275-296] Okāsavāre yattha kāmarāgānusayo pahīno tattha paṭighānusayo
pahīnoti pucchitvā na vattabbo pahīnoti vā appahīnoti vāti vuttaṃ.
Taṃ kasmāti? uppattiṭṭhānassa asādhāraṇattā. Aññañhi kāmarāgānusayassa
Uppattiṭṭhānaṃ, aññaṃ paṭighānusayassa. Abhāvitamaggassa yattha anusayo uppajjati,
magge bhāvite tattheva so pahīno nāma hoti. Tattha yasmā neva kāmarāgā-
nusayaṭṭhāne paṭighānusayo uppajjati, na paṭighānusayaṭṭhāne kāmarāgānusayopi, 1-
tasmā tattha so pahīnoti vā appahīnoti vā na vattabbo. So hi yasmā 2-
attano uppattiṭṭhāne kāmarāgānusayo pahīno, tasmā 3- appahīnattā tattha
pahīnoti na vattabbo. Yaṃ kāmarāgānusayassa uppattiṭṭhānaṃ, tasmiṃ aṭṭhitattā
tattha appahīnoti na vattabbo.
     Yattha kāmarāgānusayo pahīno tattha mānānusayo pahīnoti ettha pana
sādhāraṇaṭṭhānaṃ sandhāya āmantāti vuttaṃ. Kāmarāgānusayo hi kāmadhātuyā dvīsu
vedanāsu anuseti, mānānusayo tāsu ceva rūpārūpadhātūsu ca. So ṭhapetvā
@Footnote: 1 cha.Ma. pi-saddo na dissati   2 cha.Ma. yasmiṃ   3 cha.Ma. tasmiṃ
Asādhāraṇaṭṭhānaṃ sādhāraṇaṭṭhāne tena saddhiṃ pahīno nāma hoti, tasmā
āmantāti vuttaṃ. Iminā nayena sabbasmimpi okāsavāre pahīnatā ca navattabbatā
ca veditabbā. Natthīti āgataṭṭhānesu pana heṭṭhā vuttasadisova vinicchayo.
Puggalokāsavāro okāsavāragatikoyeva.
     [297-307] Paṭilomanaye yassa kāmarāgānusayo appahīnoti puthujjanasotāpanna-
sakadāgāmivasena pucchati. Kiñcāpi hi ime dve anusayā puthujjanato
paṭṭhāya yāva anāgāmimaggaṭṭhā channaṃ puggalānaṃ appahīnā, idha pana parato
"tiṇṇaṃ puggalānaṃ dvinnaṃ puggalānan"tiādivacanato maggaṭṭhā anadhippetā, tasmā
puthujjanasotāpannasakadāgāminova sandhāya āmantāti vuttaṃ. Dvinnaṃ puggalānanti
sotāpannasakadāgāmīnaṃ. Iminā nayena puggalavāre vinicchayo veditabbo.
     [308-329] Okāsavārapuggalokāsavārā pana heṭṭhā vuttanayeneva
veditabbāti.
                       Pahīnavāravaṇṇanā niṭṭhitā.
                           ----------
                        6. Uppajjanavāravaṇṇanā
     [330] Uppajjanavāro anusayavārasadisoyeva.
                           -----------
                       7. Dhātupucchāvāravaṇṇanā
     [332-340] Dhātuvārassa pucchāvāre tāva kati anusayā anusentīti
kati anusayā santānaṃ anugatā hutvā sayanti. Kati anusayā nānusentīti kati
anusayā santānaṃ na anugatā hutvā sayanti. Kati anusayā bhaṅgāti kati anusayā
Anusenti nānusentīti evaṃ vibhajitabbāti attho. Sesamettha yaṃ vattabbaṃ siyā,
taṃ heṭṭhā pālivavatthāne vuttameva.
                         --------------
                      7. Dhātuvissajjanāvāravaṇṇanā
     [341-349] Niddesavāre panassa kassaci satta anusayā anusentīti
puthujjanavasena vuttaṃ. Kassaci pañcāti sotāpannasakadāgāmivasena vuttaṃ. Tesañhi
diṭṭhānusayo ca vicikicchānusayo ca pahīnāti pañceva anusentīti. 1- Tattha yathā
anusayavāre anusentīti padassa uppajjantīti attho gahito, evamidha na gahetabbo.
Kasmā? tasmiṃ khaṇe anuppajjanato. Kāmadhātuṃ upapajjantassa hi vipākacittañceva
Kammasamuṭṭhānarūpañca uppajjati, akusalacittaṃ natthi. Anusayā ca akusalacittakkhaṇe
uppajjanti, na vipākacittakkhaṇeti tasmiṃ khaṇe anuppajjanato tathā attho na
gahetabbo. Kathaṃ pana gahetabboti? yathā labbhati, tathā gahetabbo. Kathañca
labbhati? appahīnaṭṭhena. Yathā hi rāgadosamohānaṃ appahīnattā kusalābyākata-
cittasamaṅgīpi puggalo "sarāgo sadoso samoho"ti vuccati, evaṃ maggabhāvanāya
appahīnattā paṭisandhikkhaṇepi tassa tassa puggalassa te te anusayā anusentīti
vuccanti. Na kevalañca vuccanti, appahīnattā pana te anusentiyeva nāmāti
veditabbā.
     Anusayā bhaṅgā natthīti yassa hi yo anusayo anuseti, so anusetiyeva.
Yo nānuseti, so nānusetiyeva. Ayaṃ anuseti ca nānuseti ca. Ayaṃ siyā
anuseti siyā nānusetīti evaṃ vibhajitabbo anusayo nāma natthi. Rūpadhātuṃ
upapajjantassa kassaci tayoti anāgāmivasena vuttaṃ. Tassa hi
@Footnote: 1 cha.Ma. iti-saddo na dissati
Kāmarāgapaṭighaṭṭhivicikicchānusayā cattāropi anavasesato pahīnā, itare tayova appahīnā.
Tena vuttaṃ "kassaci tayo anusayā anusentī"ti.
     Na kāmadhātunti kāmadhātuyā paṭisiddhattā sesā dve dhātuyo
upapajjantassāti attho. Sattevāti yasmā ariyasāvakassa rūpadhātuyā cutassa kāmadhātuyaṃ
upapatti nāma natthi, puthujjanasseva hoti, tasmā sattevāti niyamitvā vuttaṃ.
"arūpadhātuyā cutassa kāmadhātuṃ upapajjantassa sattevā"ti etthāpi eseva
nayo. Rūpadhātuyā upapatti natthīti kasmā natthi? upapattinipphādakassa
rūpāvacarajjhānassa abhāvā. So hi sabbaso rūpasaññānaṃ samatikkamā taṃ dhātuṃ
upapannoti nāssa tattha rūpāvacarajjhānaṃ atthi, tadabhāvā rūpadhātuyaṃ upapatti
natthīti veditabbā. Arūpadhātuyā cutassa na kāmadhātunti ettha arūpadhātuyeva
adhippetā. Iminā nayena sabbavissajjanesu attho veditabboti.
                       Dhātuvāravaṇṇanā niṭṭhitā.
                       Anusayayamakavaṇṇanā samattā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 362-379. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=8171              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=8171              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=665              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4860              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4718              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4718              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]