ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                           3. Āyatanayamaka
                      1. Paṇṇattiuddesavāravaṇṇanā
     [1-9] Idāni mūlayamake desiteyeva kusalādidhamme āyatanavasenāpi
saṅgaṇhitvā khandhayamakānantaraṃ desitassa āyatanayamakassa vaṇṇanā hoti.
Tattha khandhayamake vuttanayeneva pālivavatthānaṃ veditabbaṃ. Yatheva hi tattha
paṇṇattivāro pavattivāro pariññāvāroti tayo mahāvārā honti, tathā idhāpi.
Vacanatthopi nesaṃ tattha vuttanayeneva veditabbo. Idhāpi ca paṇṇattivāro
uddesaniddesavasena dvidhā vavatthito, itare niddesavaseneva. Tattha "dvādasā-
yatanānī"ti padaṃ ādiṃ katvā yāva "nāyatanā na mano"ti, tāva paṇṇattivārassa
uddesavāro veditabbo. Tattha dvādasāyatanānīti ayaṃ yamakavasena pucchitabbānaṃ
āyatanānaṃ uddeso. Cakkhāyatanaṃ .pe. Dhammāyatananti tesaññeva pabhedato
nāmavavatthānaṃ. Yamakavasena pucchāsukhatthañcettha paṭhamaṃ paṭipāṭiyā ajjhattarūpāyatanāni
vuttāni, pacchā bāhirarūpāyatanāni, pariyosāne manāyatanadhammāyatanāni.
     Yathā pana heṭṭhā khandhavasena, evamidha imesaṃ āyatanānaṃ vasena padasodhanavāro
padasodhanamūlacakkavāro suddhāyatanavāro suddhāyatanamūlacakkavāroti cattārova nayavārā
honti. Ekeko cettha anulomapaṭilomavasena duvidhoyeva. Tesaṃ attho tattha
vuttanayeneva veditabbo. Yathā pana khandhayamake padasodhanavārassa anulomavāre
"rūpaṃ rūpakkhandho, rūpakkhandho rūpan"tiādīni pañca yamakāni, tathā idha "cakkhu
cakkhāyatanaṃ, cakkhāyatanaṃ cakkhū"tiādīni dvādasa, paṭilomavārepi "na cakkhu na
cakkhāyatanaṃ, na cakkhāyatanaṃ na cakkhū"tiādīni dvādasa. Padasodhanamūlacakkavārassa
panettha anulomavāre ekekāyatanamūlakāni ekādasekādasa katvā dvattiṃsasataṃ
yamakāni, paṭilomavārepi dvattiṃsasatameva. Suddhāyatanavārassāpi anulomavāre
Dvādasa, paṭilomavāre dvādasa. Suddhāyatanamūlacakkavārassāpi anulomavāre
ekekāyatanamūlakāni ekādasekādasa katvā dvattiṃsasataṃ yamakāni, paṭilomavārepi
dvattiṃsasatamevāti evamidha chasattatādhikehi pañcahi yamakasatehi dvipaññāsādhikehi
ekādasahi pucchāsatehi caturādhikehi tevīsāya atthasatehi ca paṭimaṇḍito
paṇṇattivārassa uddesavāro veditabbo.
                    Paṇṇattiuddesavāravaṇṇanā niṭṭhitā.
                         ---------------
                      1. Paṇṇattiniddesavāravaṇṇanā
     [10-17] Niddesavāre panassa heṭṭhā khandhayamakassa paṇṇattivāraniddese
vuttanayeneva attho gahetabbo 1- aññatra visesā. Tatrāyaṃ viseso:- dibbacakkhūti
dutiyavijjāñāṇaṃ. Paññācakkhūti tatiyavijjāñāṇaṃ. Dibbasotanti dutiyaabhiññāñāṇaṃ.
Taṇhāsotanti taṇhāva. Avaseso kāyoti nāmakāyo rūpakāyo hatthikāyo
assakāyoti evamādi. Avasesaṃ rūpanti rūpāyatanato sesaṃ bhūtupādārūpañceva
piyarūpasātarūpañca. Sīlagandhotiādīni vāyanaṭṭhena sīlādīnaṃyeva nāmāni. Attharasoti-
ādīnipi sādumadhuraṭṭhena atthādīnaññeva nāmāni. Avaseso dhammoti pariyattidhammādi-
anekappabhedoti ayamettha viseso.
                    Paṇṇattiniddesavāravaṇṇanā niṭṭhitā.
                          -------------
                         2. Pavattivāravaṇṇanā
     [18-21] Idhāpi ca pavattivārassa uppādavārādīsu tīsu antaravāresu
ekekasmiṃ chaḷeva kālabhedā, tesaṃ ekekasmiṃ kāle puggalavārādayo tayo vārā,
te sabbepi anulomapaṭilomanayavasena duvidhāva honti. Tattha paccuppannakāle
@Footnote: 1 cha.Ma. veditabbo
Puggalavārassa anulomanaye yathā khandhayamake rūpakkhandhamūlakāni cattāri, vedanāk-
khandhamūlakāni tīṇi, saññākkhandhamūlakāni dve, saṅkhārakkhandhamūlakaṃ ekanti
aggahitaggahaṇena dasa yamakāni honti, evaṃ "yassa cakkhvāyatanaṃ uppajjati
tassa sotāyatanaṃ uppajjati, yassa vā pana sotāyatanaṃ uppajjati tassa
cakkhvāyatanaṃ uppajjati. Yassa cakkhvāyatanaṃ uppajjati tassa ghānāyatanaṃ
jivhāyatanaṃ kāyāyatanaṃ rūpāyatanaṃ saddāyatanaṃ gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanaṃ
manāyatanaṃ dhammāyatanaṃ uppajjati, yassa vā pana dhammāyatanaṃ uppajjati tassa
cakkhvāyatanaṃ uppajjatī"ti evaṃ cakkhvāyatanamūlakāni ekādasa. "yassa sotāyatanaṃ
uppajjati tassa ghānāyatanaṃ uppajjatī"tiādinā nayena sotāyatanamūlakāni dasa,
ghānāyatanamūlakāni nava, jivhāyatanamūlakāni aṭṭha, kāyāyatanamūlakāni satta,
rūpāyatanamūlakāni cha, saddāyatanamūlakāni pañca, gandhāyatanamūlakāni cattāri,
rasāyatanamūlakāni  tīṇi, phoṭṭhabbāyatanamūlakāni dve, manāyatanamūlakaṃ ekanti
aggahitaggahaṇena chasaṭṭhiyamakāni honti.
     Tattha cakkhvāyatanamūlakesu ekādasasu "yassa cakkhvāyatanaṃ uppajjati
tassa sotāyatanaṃ ghānāyatanaṃ rūpāyatanaṃ manāyatanaṃ dhammāyatanaṃ uppajjatī"ti
imāni pañceva vissajjitāni. Tesu paṭhamaṃ vissajjitabbaṃ tāva vissajjitaṃ. Dutiyaṃ
kiñcāpi paṭhamena sadisavissajjanaṃ, cakkhusotāyatanānaṃ pavattiṭṭhāne pana
ghānāyatanassa na ekantena pavattito "kathaṃ nu kho etaṃ vissajjetabban"ti
vimatinivāraṇatthaṃ vissajjitaṃ. Rūpāyatanamanāyatanadhammāyatanehi saddhiṃ tīṇi yamakāni
asadisavissajjanattā vissajjitāni. Sesesu jivhāyatanakāyāyatanehi tāva saddhiṃ dve
yamakāni purimehi dvīhi saddhiṃ sadisavissajjanāni. Saddāyatanassa paṭisandhikkhaṇe
anuppattito tena saddhiṃ yamakassa vissajjanameva natthi. Gandharasaphoṭṭhabbā-
yatanehipi saddhiṃ tīṇi yamakāni purimehi dvīhi saddhiṃ 1- sadisavissajjanāneva
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati
Hontīti tantiyā lahubhāvatthaṃ saṅkhittāni. Sotāyatanamūlakesu yaṃ labbhati, taṃ
purimehi sadisavissajjanamevāti ekampi pāliṃ nāruḷhaṃ. Ghānāyatanamūlakesu
rūpāyatanena saddhiṃ ekaṃ manāyatanadhammāyatanehi saddhiṃ dveti tīṇi yamakāni
pāliṃ āruḷhāni, sesāni ghānāyatanayamakena saddhiṃ 1- sadisavissajjanattā
nāruḷhāni. Tathā jivhāyatanakāyāyatanamūlakāni rūpāyatanamūlakesu manāyatana-
dhammāyatanehi saddhiṃ dveyeva vissajjitāni. Gandharasaphoṭṭhabbehi pana saddhiṃ tīṇi
rūpāyatanamanāyatanehi saddhiṃ sadisavissajjanāni. Yatheva heṭṭhā 2- "sarūpakānaṃ
acittakānan"tiādi vuttaṃ, tathā idhāpi "sarūpakānaṃ agandhakānaṃ arasakānaṃ
aphoṭṭhabbakānan"ti yojanā veditabbā. Gandhādīni cettha āyatanabhūtāneva
adhippetāni, tasmā "sarūpakānaṃ sagandhāyatanānan"ti āyatanavasenettha attho
daṭṭhabbo.
     Saddāyatanamūlakāni atthābhāvato pāliṃ nāruḷhāneva. Gandharasaphoṭṭhabba-
mūlakāni cattāri tīṇi dve ca heṭṭhimehi saddhiṃ 1- sadisavissajjanattā pāliṃ
nāruḷhāni. Manāyatanamūlakaṃ vissajjitamevāti evametāni paccuppannakāle
puggalavārassa anulomanaye katipayayamakavissajjaneneva chasaṭṭhiyamakāni vissajjitāni
nāma hontīti veditabbāni. Yathā ca puggalavāre, evaṃ okāsavārepi
puggalokāsavārepi chasaṭṭhīti paccuppannakāle tīsu vāresu anulomanaye
aṭṭhanavutisatayamakāni honti. Yathā ca anulomanaye, evaṃ paṭilomanayepīti
sabbānipi paccuppannakāle channavutādhikāni tīṇi yamakasatāni honti. Tesu
dvenavutādhikāni satta pucchāsatāni caturāsītyādhikāni ca paṇṇarasa atthasatāni
hontīti veditabbāni. Evaṃ sesesupi pañcasu kālabhedesūti sabbānipi
chasattatādhikāni tevīsatiyamakasatāni, tato diguṇā pucchā, tato diguṇā atthāti
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati    2 cha.Ma. hettha
Idamettha uppādavāre pālivavatthānaṃ. Nirodhavārauppādanirodhavāresupi eseva
nayoti sabbasmimpi pavattivāre aṭṭhavīsāni ekasattatiyamakasatāni, tato diguṇā
pucchā, tato diguṇā atthā veditabbā. Pāli pana manāyatanaṃ dhammāyatanañca
ekasadisaṃ, nānaṃ natthi. Upari pana "vāre saṅkhepo hotī"tiādīni vatvā tattha
tattha saṅkhittā. Tasmā yaṃ tattha tattha saṅkhittaṃ, taṃ sabbaṃ asammuyhantehi
sallakkhetabbaṃ.
     Atthavinicchaye panettha idaṃ nayamukhaṃ:- sacakkhukānaṃ asotakānanti apāye
jātibadhiraṃ opapātikaṃ sandhāya vuttaṃ. So hi sacakkhuko asotako hutvā
upapajjati. Yathāha "kāmadhātuyā upapattikkhaṇe kassaci aparāni dasāyatanāni
pātubhavanti, opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ
tiracchānagatānaṃ opapātikānaṃ nerayikānaṃ jaccabadhirānaṃ upapattikkhaṇe
dasāyatanāni pātubhavanti cakkhvāyatanaṃ rūpaghānagandhajivhārasakāyaphoṭṭhabbāyatanaṃ
manāyatanaṃ dhammāyatanan"ti. Sacakkhukānaṃ sasotakānanti sugatiduggatīsu
paripuṇṇāyatane ca opapātike rūpībrahmāno ca sandhāya vuttaṃ. Te hi sacakkhukā
sasotakā hutvā upapajjanti. Yathāha "kāmadhātuyā upapattikkhaṇe kassaci
ekādasāyatanāni pātubhavanti, kāmāvacarānaṃ devānaṃ paṭhamakappikānaṃ manussānaṃ
opapātikānaṃ petānaṃ opapātikānaṃ asurānaṃ opapātikānaṃ tiracchānagatānaṃ
opapātikānaṃ nerayikānaṃ paripuṇṇāyatanānaṃ. Rūpadhātuyā upapattikkhaṇe
pañcāyatanāni pātubhavanti cakkhvāyatanaṃ rūpasotamanāyatanaṃ dhammāyatanan"ti.
     Aghānakānanti brahmapārisajjādayo sandhāya vuttaṃ. Te hi sacakkhukā
aghānakā hutvā upapajjanti. Kāmadhātuyā pana aghānako opapātiko natthi.
Yadi bhaveyya, "kassaci aṭṭha āyatanāni pātubhavantī"ti vadeyya. Yo gabbhaseyyako
pana aghānako siyā, so "sacakkhukānan"ti vacanato idha anadhippeto. Sacakkhukānaṃ
Saghānakānanti jaccabadhirampi paripuṇṇāyatanampi opapātikaṃ sandhāya vuttaṃ.
Saghānakānaṃ acakkhukānanti jaccandhampi jaccabadhirampi opapātikaṃ sandhāya vuttaṃ.
Saghānakānaṃ sacakkhukānanti paripuṇṇāyatanameva opapātikaṃ sandhāya vuttaṃ.
     Sarūpakānaṃ acakkhukānanti ettha jaccandhajaccabadhiraopapātikesu aññataropi
gabbhaseyyakopi labbhatiyeva. Sacittakānaṃ acakkhukānanti ettha heṭṭhā vuttehi
jaccandhādīhi tīhi saddhiṃ arūpinopi labbhanti. Acakkhukānanti ettha purimapade
vuttehi catūhi saddhiṃ asaññasattāpi labbhanti. Sarūpakānaṃ aghānakānanti ettha
gabbhaseyyakā ca asaññasattā ca sesarūpībrahmāno ca labbhanti. Sacittakānaṃ
aghānakānanti ettha gabbhaseyyakā ca rūpārūpībrahmāno ca labbhanti. Acittakānaṃ
arūpakānanti padesu pana ekavokāracatuvokārasattāva labbhantīti iminā nayena
sabbesu puggalavāresu puggalavibhāgo veditabbo.
     [22-254] Okāsavāre yattha cakkhāyatananti rūpībrahmaloke 1- pucchati,
teneva āmantāti vuttaṃ. Tasmiñhi tale niyamato tāni āyatanāni paṭisandhiyaṃ
uppajjanti. Idamettha nayamukhaṃ, iminā nayamukhena sakalepi pavattivāre attho
veditabbo. Pariññāvāro khandhayamake vuttanayoyevāti.
                       Pavattivāravaṇṇanā niṭṭhitā.
                      Āyatanayamakavaṇṇanā samattā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 349-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7852              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7852              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=405              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1712              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1874              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1874              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]