ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            2. Khandhayamaka
                      1. Paṇṇattiuddesavāravaṇṇanā
     [1] Idāni mūlayamake desiteyeva kusalādidhamme khandhavasena saṅgaṇhitvā
mūlayamakānantaraṃ desitassa khandhayamakassa vaṇṇanā hoti. Tattha pālivavatthānaṃ
tāva evaṃ veditabbaṃ:- imasmiñhi khandhayamake tayo mahāvārā honti
paṇṇattivāro pavattivāro pariññāvāroti. Tesu paṇṇattivāro khandhānaṃ
nāmābhidhānasodhanavaseneva katattā 1- paṇṇattivāroti vuccati. Pavattivāro tena
sodhitanāmābhidhānānaṃ khandhānaṃ uppādanirodhavasena pavattiṃ sodhayamāno gato,
tasmā pavattivāroti vuccati. Pariññāvāro iminānukkamena pavattānaṃ khandhānaṃ
saṅkhepeneva tisso pariññā dīpayamāno gato, tasmā pariññāvāroti vuccati.
Tattha paṇṇattivāro uddesaniddesavasena dvīhākārehi vavatthito. Itaresupi
visuṃ uddesavāro natthi, ādito paṭṭhāya pucchāvissajjanavasena ekadhā
vavatthito. 2- Tattha pañcakkhandhāti padaṃ ādikaṃ katvā yāva na khandhā na
saṅkhārāti padaṃ, tāva paṇṇattivārassa uddesavāro veditabbo. Pucchāvārotipi
tasseva nāmaṃ. Tattha pañcakkhandhāti ayaṃ yamakavasena pucchitabbānaṃ khandhānaṃ
uddeso. Rūpakkhandho .pe. Viññāṇakkhandhoti tesaññeva pabhedato nāmavavatthānaṃ.
     [2-3] Idāni imesaṃ khandhānaṃ vasena padasodhanavāro padasodhanamūla-
cakkavāro suddhakhandhavāro suddhakhandhamūlacakkavāroti cattāro nayavārā honti.
Tattha rūpaṃ rūpakkhandho, rūpakkhandho rūpantiādinā nayena padameva sodhetvā
kato 3- padasodhanavāro nāma, so anulomapaṭilomavasena duvidho hoti. Tattha
anulomavāre "rūpaṃ rūpakkhandho, rūpakkhandho rūpan"tiādīni pañca yamakāni,
@Footnote: 1 cha.Ma. gatattā   2 cha.Ma. vavatthitā   3 cha.Ma. gato
Paṭilomavārepi "na rūpaṃ na rūpakkhandho, na rūpakkhandho na rūpan"tiādīni
pañceva. Tato paraṃ tesaññeva padasodhanavāre sodhitānaṃ khandhānaṃ "rūpaṃ
rūpakkhandho, khandhā vedanākkhandho"tiādinā nayena ekekakkhandhamūlakāni cattāri
cattāri cakkāni bandhitvā kato 1- padasodhanamūlakānaṃ cakkānaṃ atthitāya
padasodhanamūlacakkavāro nāma, sopi anulomapaṭilomavasena duvidho hoti. Tattha
anulomavāre "rūpaṃ rūpakkhandho, khandhā vedanākkhandho"tiādīni ekekakkhandhamūlakāni
cattāri cattāri katvā vīsati yamakāni, paṭilomavārepi "na rūpaṃ na rūpakkhandho,
na khandhā na vedanākkhandho"tiādīni vīsatimeva.
     Tato paraṃ rūpaṃ khandho, khandhā rūpantiādinā nayena suddhakhandhavaseneva
gato suddhakhandhavāro nāma. Tattha khandhā rūpantiādīsu khandhā rūpakkhandho,
khandhā vedanākkhandhoti attho gahetabbo. Kasmā? niddesavāre evaṃ
vibhajitattā. 2- Tattha hi "rūpaṃ khandhoti, āmantā. Khandhā rūpakkhandhoti?
rūpakkhandho rūpañceva rūpakkhandho ca, 3- avasesā khandhā na rūpakkhandho"ti evaṃ
"khandhā rūpan"tiādīnaṃ khandhā rūpakkhandhotiādinā nayena padaṃ uddharitvā
attho vibhatto. Teneva ca kāraṇenesa suddhakhandhavāroti vutto. Vacanasodhane
viya hi ettha na khandhāti vacanaṃ 4- pamāṇaṃ. Yathā yathā pana suddhakhandhā
labbhanti, tathā tathā atthova pamāṇaṃ. Parato āyatanayamakādīsupi eseva nayo.
Esopi ca suddhakhandhavāro anulomapaṭilomavasena duvidho hoti. Tattha anulomavāre
"rūpaṃ khandho, khandhā rūpan"tiādīni pañca yamakāni, paṭilomavārepi "na rūpaṃ
na khandho, na khandhā na rūpan"tiādīni pañceva.
     Tato paraṃ tesaññeva suddhakhandhānaṃ rūpaṃ khandho, khandhā vedanātiādinā
nayena ekekakkhandhamūlakāni cattāri cattāri cakkāni bandhitvā gato
@Footnote: 1 cha.Ma. gato                           2 cha.Ma. bhājitattā
@3 cha.Ma. rūpakkhandho khandho ceva rūpakkhandho ca    4 cha.Ma. na vacanaṃ
Suddhakhandhamūlakānaṃ cakkānaṃ atthitāya suddhakhandhamūlacakkavāro nāma. Tattha khandhā
vedanātiādīnaṃ 1- khandhā vedanākkhandhotiādinā nayena attho veditabbo.
Itarathā niddesavārena saddhiṃ virodho hoti. Sopi anulomapaṭilomavasena duvidho
hoti. Tattha anulomavāre "rūpaṃ khandho, khandhā vedanā"tiādīni ekekakkhandhamūlakāni
cattāri cattāri katvā vīsati yamakāni, paṭilomavārepi "na rūpaṃ na khandho, na
khandhā na vedanā"tiādīni vīsatimeva. Evaṃ tāva ekena yamakasatena dvīhi
pucchāsatehi ekekanayapucchāya 2- sanniṭṭhānasaṃsayavasena dve dve atthe katvā
catūhi ca atthasatehi paṭimaṇḍito paṇṇattivārassa uddesavāro veditabboti.
                    Paṇṇattiuddesavāravaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 333-335. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7489              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7489              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]