ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                          2. Niddesavaṇṇanā
                        1. Ekakaniddesavaṇṇanā
     [1] Idāni yathāṭhapitaṃ mātikaṃ ādito paṭṭhāya vibhajitvā dassetuṃ katamo
ca puggalo samayavimuttotiādimāha. Tattha idhāti imasmiṃ sattaloke. Ekacco
puggaloti eko puggalo. Kālena kālanti ettha bhummavasena attho veditabbo,
ekekasmiṃ kāleti vuttaṃ hoti. Samayena samayanti idaṃ purimasseva vevacanaṃ. Aṭṭha
vimokkheti rūpāvacarārūpāvacarā aṭṭha samāpattiyo. Tāsañhi paccanīkadhammehi
vimuccanato vimokkhoti nāmaṃ. Kāyenāti  vimokkhasahajātena nāmakāyena. Phusitvā
viharatīti paṭilabhitvā iriyati. Katamasmiṃ panesa kāle vimokkhe phusitvā viharatīti?
samāpattiṃ samāpajjitukāmassa hi kālo nāma atthi, akālo nāma atthi. Tattha
pātova sarīrapaṭijagganakālo vattakaraṇakālo ca samāpajjanassa akālo nāma.
Sarīrampana paṭijaggitvā vattaṃ katvā vasanaṭṭhānaṃ pavisitvā nisinnassa yāva
piṇḍāya gamanakālo nāgacchati, etasmiṃ antare samāpajjanassa kālo nāma.
     Piṇḍāya gamanakālaṃ pana sallakkhetvā nikkhantassa cetiyavandanakālo
bhikkhusaṃghaparivutassa vitakkamāḷake ṭhānakālo piṇḍāya gamanakālo gāme caraṇakālo
āsanasālāya yāgupivanakālo 1- vattakaraṇakāloti ayampi samāpajjanassa akālo
nāma. Āsanasālāya pana vivitte okāse sati yāva bhattakālo nāgacchati,
etasmimpi antare samāpajjanassa kālo nāma. Bhattaṃ pana bhuñjanakālo
vihāragamanakālo pattacīvarapaṭisāmanakālo divāvattakaraṇakālo paripucchādānakāloti
ayampi samāpajjanassa akālo nāma. Yo akālo, sveva asamayo, taṃ sabbampi
ṭhapetvā avasese kāle avasese samaye 2- vuttappakāre aṭṭha vimokkhe
@Footnote: 1 cha.Ma. yāgupānakālo   2 cha.Ma. avasese kāle kāle samaye samaye
Sahajātanāmakāyena paṭilabhitvā viharanto "idhekacco puggalo .pe. Viharatī"ti
vuccati.
     Apicesa saphassakehi sahajātanāmadhammehi sahajātadhamme phusetiyeva 1- nāma,
upacārena appanaṃ phusetiyeva nāma, purimāya appanāya aparaṃ appanaṃ phusetiyeva.
Yena hi saddhiṃ ye dhammā sahajātā, tena te paṭiladdhā nāma honti. Phassenāpi
phuṭṭhāyeva nāma honti. Upacārampi appanāya paṭilābhakāraṇameva. Tathā purimā
appanā aparaappanāya. Tatrassa evaṃ sahajātehi sahajātānaṃ phusanā veditabbā:-
paṭhamajjhānañhi vitakkādīhi pañcaṅgikaṃ. Tasmiṃ ṭhapetvā tāni aṅgāni sesā
atirekapaṇṇāsadhammā cattāro khandhā nāma honti. Tena nāmakāyena paṭhamajjhāna-
samāpattivimokkhaṃ phusitvā paṭilabhitvā viharati. Dutiyajjhānaṃ pītisukhacittekaggatāhi
tivaṅgikaṃ. Tatiyajjhānaṃ sukhacittekaggatāhi duvaṅgikaṃ. Catutthajjhānaṃ upekkhā-
cittekaggatāhi duvaṅgikaṃ. Tathā ākāsānañcāyatanaṃ .pe. Nevasaññānāsaññāyatanañca.
Tattha ṭhapetvā tāni aṅgāni sesā atirekapaṇṇāsadhammā cattāro khandhā nāma
honti. Tena nāmakāyena nevasaññānāsaññāyatanasamāpattivimokkhaṃ phusitvā
paṭilabhitvā viharati.
     Paññāya cassa disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya
catusaccadhamme passitvā. Ekacce āsavā parikkhīṇā hontīti upaḍḍhupaḍḍhā
paṭhamamaggādivajjhā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo samayavimuttoti
ettha aṭṭhasamāpattilābhī puthujjano 2- tena nāmakāyena phusitvā viharatīti vattuṃ
vaṭṭati. Pāliyaṃ pana "ekacce āsavā parikkhīṇā"ti vuttaṃ. Puthujjanassa ca khīṇā
āsavā nāma natthi, tasmā so na gahito. Aṭṭhasamāpattilābhī khīṇāsavopi tena
nāmakāyena phusitvā viharatīti vattuṃ vaṭṭati. Tassa pana aparikkhīṇā āsavā
@Footnote: 1 cha.Ma. phusatiyeva   2 Ma. aṭṭhasamāpattilābhiṃ puthujjanaṃ
Nāma natthi, tasmā so na gahito. Samayavimuttoti pana tiṇṇaṃ sotāpanna-
sakadāgāmianāgāmīnaṃyevetaṃ nāmanti veditabbaṃ.
     [2] Asamayavimuttoti niddese pana 1- purimasadisaṃ vuttanayeneva veditabbaṃ.
Asamayavimuttoti panettha sukkhavipassakakhīṇāsavassetaṃ nāmaṃ. Sukkhavipassakā pana
sotāpannasakadāgāmianāgāmino aṭṭhasamāpattilābhino ca khīṇāsavā puthujjanā ca
imasmiṃ duke na labbhanti, dukamuttakapuggalā nāma honti, tasmā satthā attano
buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakehi
tantiṃ āropento sabbepi ariyapuggalātiādimāha. Tattha ariye vimokkheti
kilesehi ārakattā ariyeti saṅkhyaṃ 2- gate lokuttaravimokkhe. Idaṃ vuttaṃ hoti:-
bāhirānañhi aṭṭhannaṃ samāpattīnaṃ samāpajjantassa samayopi atthi asamayopi
atthi. Maggavimokkhena vimuccanassa samayo vā asamayo vā natthi. Yassa saddhā
balavatī, vipassanā ca āraddhā, tassa gacchantassa tiṭṭhantassa nisīdantassa
nipajjantassa khādantassa bhuñjantassa maggaphalapaṭivedho nāma na hotīti natthi.
Iti maggavimokkhena vimuccanassa samayo vā asamayo vā natthīti heṭṭhā gahite
ca aggahite ca saṅkaḍḍhitvā imaṃ piṭṭhivaṭṭakaṃ tantiṃ āropesi dhammarājā.
Samāpattilābhī puthujjano imāyapi tantiyā aggahitova. Taṃ bhajāpiyamāno pana
samāpattivikkhambhitānaṃ kilesānaṃ vasena samayavimuttabhāvaṃ bhajeyya.
     [3] Kuppadhammādiniddesesu 3- yassa adhigato samāpattidhammo kuppati
nassatīti 4- so kuppadhammo. Rūpasahagatānanti rūpanimittasaṅkhātena rūpena
sahagatānaṃ, tena saddhiṃ pavattānaṃ na vinā rūpārammaṇānaṃ catunnaṃ rūpāvacaraj-
jhānānanti attho. Arūpasahagatānanti rūpato aññaṃ na rūpanti arūpaṃ, arūpena
sahagatānaṃ, tena saddhiṃ pavattānaṃ na vinā arūpārammaṇānaṃ catunnaṃ
@Footnote: 1 cha.Ma. asamayavimuttaniddese  2 cha.Ma. saṅkhaṃ
@3 cha.Ma. kuppadhammākuppadhammaniddese  4 cha.Ma. nassati
Arūpāvacarajjhānānanti attho. Na nikāmalābhīti pañcahākārehi āciṇṇavasitāya
icchitākārena aladdhattā na nikāmalābhī, appaguṇasamāpattikoti attho. Na
akicchalābhīti kicchalābhī dukkhalābhī. Yo āgamanamhi kilese vikkhambhento, upacāraṃ
pāpento, appanaṃ pāpento, cittamañjūsaṃ labhanto dukkhena kicchena sasaṅkhārena
sappayogena kilamanto taṃ sampadaṃ pāpuṇituṃ sakkoti, so na akicchalābhī nāma.
Na akasiralābhīti avipulalābhī, samāpattiṃ appetvā addhānaṃ pharituṃ na sakkoti,
ekaṃ dve cittavāre vattetvā sahasāva vuṭṭhātīti attho.
     Yatthicchakanti yasmiṃ okāse samāpattiṃ appetvā nisīdituṃ icchati.
Yadicchakanti kasiṇajjhānaṃ vā ānāpānajjhānaṃ vā brahmavihārajjhānaṃ vā
asubhajjhānaṃ vāti yaṃ yaṃ samāpattiṃ appetvā nisīdituṃ icchati. Yāvaticchakanti
addhānaparicchedena yattakaṃ kālaṃ icchati. Idaṃ vuttaṃ hoti:- yattha yattha yaṃ
yaṃ samāpattiṃ yattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi icchati, tattha tattha
taṃ taṃ samāpattiṃ tattakaṃ addhānaṃ samāpajjitumpi vuṭṭhātumpi na sakkoti. Candaṃ
vā suriyaṃ vā ulloketvā "imasmiṃ cande vā suriye vā ettakaṃ ṭhānaṃ gate
vuṭṭhahissāmī"ti paricchinditvā jhānaṃ samāpanno yathāparicchedena vuṭṭhātuṃ na
sakkoti, antarāva vuṭṭhāti samāpattiyā appaguṇatāyāti.
     Pamādamāgammāti pamādaṃ paṭicca. Ayaṃ vuccatīti ayameva tividho 1- puggalo
kuppadhammoti vuccati. Idampana aṭṭhasamāpattilābhino puthujjanassa sotāpannassa
sakadāgāminoti tiṇṇaṃ puggalānaṃ nāmaṃ, etesañhi samādhipāripanthikā
vipassanāpāripanthikā 2- ca dhammā na suvikkhambhitā na suvikkhālitā, tena tesaṃ
samāpatti nassati parihāyati. Sā ca kho neva sīlabhedena nāpattivītikkamena.
Nāgarikapokkhadhammo 3- panesa appamattakenapi kiccakaraṇīyena vā vattabhedamattakena
vā nassati.
@Footnote: 1 cha.Ma. ayaṃ evaṃvidho  2 cha.Ma. vipassanāpāribandhakā, Sī. vipassanāparipanthakā
@3 cha.Ma. na garukamokkhadhammo
     Tatridaṃ vatthuṃ:- eko kira thero samāpattiṃ valañjeti, tasmiṃ piṇḍāya
gāmaṃ paviṭṭhe dārakā pariveṇe kīḷitvā pakkamiṃsu. Thero āgantvā "pariveṇaṃ
sammajjitabban"ti cintetvā asammajjitvā vihāraṃ pavisitvā "samāpattiṃ
appessāmī"ti nisīdi. So appetuṃ asakkonto "kinnu kho āvaraṇan"ti sīlaṃ
āvajjento appamattakampi vītikkamaṃ adisvā "vattabhedo nu kho atthī"ti
olokento pariveṇassa asammajjanabhāvaṃ 1- ñatvā sammajjitvā pavisitvā
nisīdanto samāpattiṃ appentova nisīdi.
     [4] Akuppadhammaniddeso vuttappaṭipakkhavaseneva veditabbo. Akuppadhammoti
idampana aṭṭhasamāpattilābhino anāgāmissa ceva khīṇāsavassa cāti dvinnaṃ
puggalānaṃ nāmaṃ. Tesañhi samādhipāripanthikā vipassanāpāripanthikā ca dhammā
suvikkhambhitā suvikkhālitā. Tena tesaṃ *- bhassasaṅgaṇikārāmatādikiccena vā aññena
vā yena kenaci attano anurūpena pamādena vītināmentānampi samāpatti
na kuppati na nassati. Sukkhavipassakā pana sotāpannasakadāgāmianāgāmikhīṇāsavā
imasmiṃ duke na labbhanti, dukamuttakapuggalā nāma honti, tasmā satthā
attano buddhasubuddhatāya heṭṭhā gahite ca aggahite ca saṅkaḍḍhitvā
imasmimpi duke saddhiṃ piṭṭhivaṭṭakehi tantiṃ āropento sabbepi ariyapuggalāti-
ādimāha. Aṭṭhannañhi samāpattīnaṃ kuppanaṃ nassanaṃ bhaveyya, lokuttaradhammassa
pana sakiṃ paṭividdhassa kuppanaṃ nassanaṃ nāma natthi, taṃ sandhāyetaṃ vuttaṃ.
     [5] Parihānadhammāparihānadhammaniddesāpi kuppadhammākuppadhammaniddesavaseneva
veditabbā. Kevalañhi idha puggalassa pamādaṃ paṭicca dhammānaṃ parihānampi
aparihānampi gahitanti idaṃ pariyāyadesanāmattameva nānaṃ. Sesaṃ sabbattha
tādisameva.
@Footnote: 1 cha.Ma. asamaṭṭhabhāvaṃ    * bhassantī saddaṃ karonti etthāti bhassoti yojanā
     [7] Cetanābhabbaniddese cetanābhabboti cetanāya aparihāniṃ āpajjituṃ
bhabbo. Sace anusañcetetīti sace samāpajjati. Samāpattiñhi samāpajjanto
anusañceteti nāma, so na parihāyati, itaro parihāyati.
     [8] Anurakkhanābhabbaniddese anurakkhanābhabboti anurakkhanāya aparihāniṃ
āpajjituṃ bhabbo. Sace anurakkhatīti sace anupakāre dhamme pahāya upakāradhamme
sevanto samāpajjati. Evañhi paṭipajjanto anurakkhati nāma, so na
parihāyati, itaro parihāyati.
     Ime dvepi samāpattiṃ ṭhapetuṃ thāvaraṃ kātuṃ paṭibalā, cetanābhabbato
pana anurakkhanābhabbova balavataro. Cetanābhabbo hi upakārānupakāre dhamme
na jānāti, ajānanto upakāradhamme nudati nīharati, anupakāradhamme sevati,
so te sevanto samāpattito parihāyati. Anurakkhanābhabbo pana upakārānupakāre
dhamme jānāti, jānanto anupakāradhamme nudati nīharati, upakāradhamme sevati,
so te sevanto samāpattito na parihāyati.
     Yathā hi dve khettapālā eko paṇḍurogena sarogo akkhamo sītādīnaṃ,
eko arogo sītādīnaṃ saho. Sarogo heṭṭhā kuṭiṃ na otarati, rattārakkhaṃ
divārakkhaṃ vijahati, tassa divā suvakapotamorādayo 1- khettaṃ otaritvā sālisīsaṃ
khādanti, rattiṃ migasūkarādayo pavisitvā khalaṃ tacchitaṃ viya tacchetvā 2- gacchanti.
So attano pamattakāraṇā puna bījamattampi na labhati. Itaro rattārakkhaṃ
divārakkhaṃ na vijahati, so attano appamattakaraṇā ekakarīsato cattāripi
aṭṭhapi sakaṭāni labhati.
     Tattha sarogakhettapālo viya cetanābhabbo, arogo viya anurakkhanābhabbo
daṭṭhabbo. Sarogassa attano pamādena puna bījamattassāpi alabhanaṃ viya
@Footnote: 1 cha.Ma. sukamorādayo, Sī. suvamorādayo  2 cha.Ma. chetvā
Cetanābhabbassa upakārānupakāradhamme ajānitvā upakāre pahāya anupakāre
sevantassa samāpattiyā parihānaṃ, itarassa attano appamādena ekakarīsamattato
catuaṭṭhasakaṭauddharaṇaṃ viya anurakkhanābhabbassa upakārānupakāradhamme jānitvā
anupakāre pahāya upakāre sevantassa samāpattiyā aparihānaṃ veditabbaṃ, evaṃ
cetanābhabbato anurakkhanābhabbova samāpattiṃ thāvaraṃ kātuṃ balavataroti veditabbo.
     [9] Puthujjananiddese tīṇi saññojanānīti diṭṭhisaññojanasīlabbataparāmāsa-
saññojanavicikicchāsaññojanāni. Etāni  hi phalakkhaṇe pahīnāni nāma
honti. Ayampana phalakkhaṇepi na hotīti dasseti. Tesaṃ dhammānanti tesaṃ
saññojanadhammānaṃ. Maggakkhaṇasmiñhi tesaṃ pahānāya paṭipanno nāma hoti.
Ayampana maggakkhaṇepi na hoti. Ettāvatā vissaṭṭhakammaṭṭhāno thūlabālaputhujjanova
idha kathitoti veditabbo.
     [10] Gotrabhūniddese yesaṃ dhammānanti yesaṃ  gotrabhūñāṇena saddhiṃ
uppannānaṃ paropaṇṇāsakusaladhammānaṃ. Ariyadhammassāti lokuttaramaggassa. Avakkanti
hotīti okkanti nibbatti pātubhāvo hoti. Ayaṃ vuccatīti ayaṃ nibbānārammaṇena
ñāṇena sabbaṃ puthujjanasaṅkhaṃ puthujjanagottaṃ puthujjanamaṇḍalaṃ puthujjanapaññattiṃ
atikkamitvā ariyasaṅkhaṃ ariyagottaṃ ariyamaṇḍalaṃ ariyapaññattiṃ okkamanato
gotrabhūpuggalo nāma vuccati.
     [11] Bhayūparataniddese bhayena uparatoti bhayūparato. Satta hi 1- sekkhā
puthujjanā ca bhāyitvā pāpato oramanti, pāpaṃ na karonti. Tattha puthujjanā
duggatibhayaṃ vaṭṭabhayaṃ kilesabhayaṃ upavādabhayanti cattāri bhayāni bhāyanti. Tesu
bhāyitabbaṭṭhena duggatieva bhayaṃ duggatibhayaṃ. Sesesupi eseva nayo. Tattha
puthujjano "sace tvaṃ pāpaṃ karissasi, cattāro apāyā mukhaṃ vivaritvā
@Footnote: 1 cha.Ma. sattapi
Ṭhitacchātaajagarasadisā, tesu dukkhaṃ anubhavanto kathaṃ bhavissasī"ti duggatibhayaṃ bhāyitvā
pāpaṃ na karoti. Anamataggaṃ pana saṃsāravaṭṭaṃyeva vaṭṭabhayaṃ nāma. Sabbampi
akusalaṃ kilesabhayaṃ nāma. Garahā pana upavādabhayaṃ nāma. Tānipi bhāyitvā
puthujjano pāpaṃ na karoti. Sotāpannasakadāgāmianāgāmino pana tayo sekkhā
duggatiṃ atītattā sesāni tīṇi bhayāni bhāyitvā pāpaṃ na karonti. Maggaṭṭhakasekkhā
āgamanavasena vā asamucchinnabhayattā vā bhayūparatā nāma honti. Khīṇāsavo
imesu catūsubhayesu ekampi na bhāyati. So hi sabbaso samucchinnabhayo, tasmā
abhayūparatoti vuccati. Kimpana so upavādampi na bhāyatīti. Na bhāyati, upavādaṃ
pana rakkhatīti vattuṃ vaṭṭati doṇuppalavāpigāme khīṇāsavatthero viya.
     [12] Abhabbāgamananiddese sammattaniyāmāgamanassa abhabboti abhabbāgamano.
Kammāvaraṇenāti pañcavidhena anantariyakammena. Kilesāvaraṇenāti
niyatamicchādiṭṭhiyā. Vipākāvaraṇenāti ahetukaduhetukapaṭisandhiyā. Assaddhāti
buddhadhammasaṃghesu saddhārahitā. Acchandikāti kattukamyatākusalacchandarahitā. Te
ṭhapetvā jambūdīpaṃ itaradīpattayavāsino veditabbā. Tesu hi manussā acchandikabhāvaṃ
paviṭṭhā nāma. Duppaññāti bhavaṅgapaññārahitā. Abhabbāti appaṭiladdhamagga-
phalūpanissayā. Niyāmanti magganiyāmaṃ sammattaniyāmaṃ. Okkamitunti etaṃ
kusalesu dhammesu sammattasaṅkhātaṃ niyāmaṃ okkamituṃ pavisituṃ, tattha patiṭṭhātuṃ
abhabbā.
     [13] Bhabbāgamananiddeso vuttappaṭipakkhanayena veditabbo. Evamimasmiṃ
duke ye ca puggalā pañcānantarikā, ye ca niyatamicchādiṭṭhikā, yehi ca
ahetukaduhetukapaṭisandhiyo 1- gahitā, ye ca buddhādīnaṃ na saddahanti, yesañca
@Footnote: 1 cha.Ma.....paṭisandhi
Kattukamyatāchando natthi, ye ca aparipuṇṇabhavaṅgapaññā, yesañca maggaphalānaṃ
upanissayo natthi, te sabbepi sammattaniyāmaṃ okkamituṃ abhabbā, viparītā
bhabbāti vuttā.
     [14] Niyatāniyataniddese anantarikāti anantariyakammasamaṅgino. Micchā-
diṭṭhikāti niyatamicchādiṭṭhisamaṅgino. Sabbepi hete nirayassa atthāya niyatattā
niyatā nāma. Aṭṭha pana ariyapuggalā sammābhāvāya uparūparimaggaphalatthāya ceva
anupādāparinibbānatthāya ca niyatattā niyatā nāma. Avasesā pana puggalā
anibaddhagatikā. Yathā "ākāse khittadaṇḍo paṭhaviyaṃ patanto aggena vā
majjhena vā mūlena vā patissatī"ti na ñāyati, evameva  "asukagatiyā nāma
nibbattissantī"ti niyamābhāvā aniyatā nāmāti veditabbā. Yā pana uttarakurukānaṃ
niyatagatikatā vuttā, na sā niyatadhammavasena. Micchattasammattaniyatadhammāyeva hi
niyatā nāma, tesañca vasenāyaṃ puggalaniyamo kathitoti.
     [15] Paṭipannakaniddese maggasamaṅginoti maggaṭṭhakapuggalā. Te hi
phalatthāya paṭipannattā paṭipannakā nāma. Phalasamaṅginoti phalapaṭilābhasamaṅgitāya
phalasamaṅgino. Phalapaṭilābhato paṭṭhāya hi te phalasamāpattiṃ asamāpannāpi phale
ṭhitāyeva nāma.
     [16] Samasīsīniddese apubbaṃ acarimanti apure apacchā, ekappahārenevāti
attho. Pariyādānanti parikkhayo. Ayaṃ vuccatīti ayaṃ puggalo samasīsī nāma
vuccati. So panesa tividho hoti iriyāpathasamasīsī rogasamasīsī jīvitasamasīsīti.
Tattha yo caṅkamantova vipassanaṃ paṭṭhapetvā arahattaṃ patvā caṅkamantova
parinibbāti 1- padumatthero viya, ṭhitakova vipassanaṃ paṭṭhapetvā arahattaṃ patvā
@Footnote: 1 Sī. parinibbāyati
Ṭhitakova parinibbāti koṭapabbatavihāravāsī tissatthero viya. Nisinnova vipassanaṃ
paṭṭhapetvā arahattaṃ patvā nisinnova parinibbāti. Nipannova vipassanaṃ
paṭṭhapetvā arahattaṃ patvā nipannova parinibbāti, ayaṃ iriyāpathasamasīsīti
nāma.
     Yo pana ekaṃ rogaṃ patvā antorogeyeva vipassanaṃ paṭṭhapetvā
arahattaṃ patvā teneva rogena parinibbāti, ayaṃ rogasamasīsī nāma.
     Kataro jīvitasamasīsī nāma?  "sīsanti terasa sīsāni. Palibodhasīsañca
Taṇhā, bandhanasīsañca 1- māno, parāmāsasīsañca diṭṭhi, vikkhepasīsañca uddhaccaṃ,
kilesasīsañca 2- avijjā, adhimokkhasīsañca saddhā, paggahasīsañca viriyaṃ, upaṭṭhāna-
sīsañca sati, avikkhepasīsañca samādhi, dassanasīsañca paññā, pavattasīsañca
jīvitindriyaṃ, gocarasīsañca vimokkho, saṅkhārasīsañca nirodho"ti. 3- Tattha
kilesasīsaṃ avijjaṃ arahattamaggo pariyādiyati. Pavattasīsaṃ jīvitindriyaṃ cuticittaṃ
pariyādiyati. Avijjāpariyādāyakaṃ cittaṃ jīvitindriyaṃ pariyādātuṃ na sakkoti.
Jīvitindriyapariyādāyakaṃ cittaṃ avijjaṃ pariyādātuṃ na sakkoti. Avijjāpariyādāyakaṃ
cittaṃ aññaṃ, jīvitindriyapariyādāyakaṃ cittaṃ aññaṃ. Yassa cetaṃ sīsadvayaṃ samaṃ
pariyādānaṃ gacchati, so jīvitasamasīsī nāma.
     Kathamidaṃ samaṃ hotīti. Vārasamatāya. Yasmiñhi vāre maggavuṭṭhānaṃ hoti.
Sotāpattimagge pañca paccavekkhaṇāni,  sakadāgāmimagge pañca, anāgāmimagge
pañca, arahattamagge cattārīti ekūnavīsatiyā paccavekkhaṇañāṇe patiṭṭhāya bhavaṅgaṃ
otaritvā 4- parinibbāyati. Imāya vārasamatāya idaṃ ubhayasīsapariyādānampi 5- samaṃ
hoti nāma. Tenāyaṃ puggalo  "jīvitasamasīsī"ti vuccati. Ayameva ca idhādhippeto.
@Footnote: 1 cha.Ma. vinībandhanasīsañca  2 cha.Ma. saṃkilesasīsañca  3 khu.paṭi. 31/232/150 (syā)
@4 bhavaṅgaṃ otaritvā parinibbāyatotipi pāṭho atthīti yojanā
@5 cha.Ma. ubhayasīsapariyādānaṃ
     [17] Ṭhitakappīniddese ṭhito kappoti ṭhitakappo, ṭhitakappo assa
atthīti ṭhitakappī, kappaṃ ṭhapetuṃ samatthoti attho. Uḍḍayhanavelā assāti
jhāyanakālo bhaveyya. Neva tāvāti yāva esa maggasamaṅgīpuggalo sotāpattiphalaṃ
na sacchikaroti, neva tāva kappo jhāyeyya, jhāyamānopi ajjhāyitvāva
tiṭṭheyya. Kappavināso hi nāma mahāvikāro mahāpayogo koṭisatasahassa-
cakkavāḷassa jhāyanavasena mahālokavināso. Ayampi evaṃ mahāvināso tiṭṭheyya
vāti vadati, sāsane pana dharamāne ayaṃ kappavināso nāma natthi. Kappavināse
sāsanaṃ natthi. Gatakoṭike hi kāle kappavināso nāma hoti. Evaṃ santepi
satthā antarāyābhāvaṃ dīpetuṃ idaṃ kāraṇaṃ āhari  "idampi bhaveyya, maggasamaṅgino
pana phalassa antarāyo na sakkā kātun"ti. Ayampana puggalo kappaṃ
ṭhapentopi 1- kittakaṃ kālaṃ ṭhapeyyāti. Yasmiṃ vāre maggavuṭṭhānaṃ hoti, atha
bhavaṅgaṃ āvajjentaṃ 2- manodvārāvajjanaṃ uppajjati, tato tīṇi anulomāni ekaṃ
gotrabhūcittaṃ ekaṃ maggacittaṃ dve phalacittāni pañca paccavekkhaṇañāṇānīti
ettakaṃ kālaṃ ṭhapeyya. Imampana atthaṃ bāhirāya āgantukūpamāyapi evaṃ dīpayiṃsu.
Sace hi sotāpattimaggasamaṅgissa matthakūpari yojanikaṃ ekaghanaselaṃ tivaṭṭāya
rajjuyā bandhitvā olambeyya, ekasmiṃ vaṭṭe chinne dvīhi olambeyya,
dvīsu chinnesu ekena olambetheva. 3- Tasmimpi chinne abbhakūṭaṃ viya ākāse
tiṭṭheyya. Na tveva tassa puggalassa maggānantarassa 4- antarāyaṃ kareyyāti.
Ayampana dīpanā parittā. Purimāva mahantā. Na kevalaṃ pana sotāpattimaggaṭṭhova
kappaṃ ṭhapeti, itare maggasamaṅginopi ṭhapentiyeva. Tena bhagavā heṭṭhā
gahitañca aggahitañca sabbaṃ saṅkaḍḍhitvā saddhiṃ piṭṭhivaṭṭakapuggalehi imaṃ
tantiṃ āropesi  "sabbepi maggasamaṅgino puggalā ṭhitakappino"ti.
@Footnote: 1 cha.Ma. ṭhapento          2 cha.Ma. āvaṭṭentaṃ
@3 cha.Ma. olambeyyeva      4 cha.Ma. maggānantaraphalassa
     [18] Ariyaniddese kilesehi ārakattā ariyā. Sadevakena lokena
araṇīyattā ariyā, ariyaṭṭho nāma parisuddhaṭṭhoti parisuddhattāpi ariyā. Sesā
aparisuddhatāya anariyā.
     [19] Sekkhaniddese maggasamaṅgino maggakkhaṇe phalasamaṅgino ca phalakkhaṇe
adhisīlasikkhādikā tissopi sikkhā sikkhantiyevāti sekkhā. Arahatā pana arahatta-
phalakkhaṇe tisso sikkhā sikkhitā, puna tassa sikkhanakiccaṃ natthīti asekkhā.
Iti satta ariyā sikkhantīti sekkhā. Khīṇāsavā aññassa santike sīlādīnaṃ
sikkhitattā sikkhitāsekkhā nāma. Buddhapaccekabuddhā sayambhūtatāya asikkhitāsekkhā
nāma. Sesā puggalā neva sikkhanti na sikkhitāti nevasekkhānāsekkhā nāma. 1-
     [20] Tevijjaniddese paṭhamaṃ pubbenivāsadibbacakkhuñāṇāni nibbattetvā
pacchā arahattaṃ pattopi paṭhamaṃ arahattaṃ patvā pacchā pubbenivāsadibbacakkhu-
ñāṇāni nibbattakopi 2- tevijjoyeva nāma. Suttantakathā pana pariyāyadesanā,
abhidhammakathā nippariyāyadesanāti imasmiṃ ṭhāne āgamanīyameva dhuraṃ, tasmā paṭhamaṃ
dve vijjā nibbattetvā pacchā arahattaṃ pattova idhādhippeto. Chaḷabhiññepi
eseva nayo.
     [22] Sammāsambuddhaniddese pubbe ananussutesūti pacchimabhave sacca-
paṭivedhato pubbe aññassa kassaci santike assutapubbesu. Tato purimapurimesu
pana bhavesu sabbaññubodhisattā buddhasāsane pabbajitvā tīṇi piṭakāni
uggahetvā gatapaccāgatavattaṃ āruyha kammaṭṭhānaṃ anulomagotrabhuṃ āhacca
ṭhapenti, tasmā pacchimabhavasmiṃyeva anācariyakabhāvaṃ sandhāyetaṃ vuttaṃ. Tathā 3- hi
tathāgato pūritapāramittā aññassa santike sāmaṃ ananussutesu saṅkhatadhammesu 4-
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma....ñāṇanibbattakopi
@3 cha.Ma. tadā              4 cha.Ma. saṅkhatāsaṅkhatadhammesu
"idaṃ dukkhaṃ .pe. Ayaṃ dukkhanirodhagāminīpaṭipadā"ti attapaccakkhena ñāṇena
sāmaṃ 1- cattāri saccāni abhisambujjhati.
     Tatthāti tasmiṃ 2- catusaccasambodhisaṅkhāte arahattamagge. Sabbaññutaṃ
pāpuṇāti balesu ca vasībhāvanti sabbaññutañāṇe ceva 3- balesu ca ciṇṇavasībhāvaṃ
pāpuṇāti. Buddhānañhi sabbaññutañāṇassa ceva dasabalañāṇassa ca adhigamanato
paṭṭhāya 4- aññaṃ kātabbaṃ nāma natthi. Yathā pana ubhatosujātassa khattiyakumārassa
abhisekappattito paṭṭhāya "idaṃ nāmissariyaṃ anāgatan"ti na vattabbaṃ, sabbaṃ āgatameva
hoti, evameva buddhānaṃ arahattamaggassa āgamanato paṭṭhāya "ayannāma guṇo
na āgato na paṭividdho na paccakkho"ti na vattabbo, sabbepi sabbaññuguṇā
āgatā paṭividdhā paccakkhakatāva honti. Ayaṃ vuccatīti ayaṃ evaṃ pāramī-
pūraṇasiddhānubhāvena ariyamaggena paṭividdhasabbaññuguṇo puggalo sammāsambuddhoti
vuccati.
     [23] Paccekabuddhaniddesepi pubbe ananussutesūti padassa 5- pubbe
vuttanayeneva attho veditabbo. Paccekabuddho hi pacchimabhave anācariyako
attukkaṃsikañāṇeneva paṭividdhasacco sabbaññutañāṇe ceva 3- balesu ca ciṇṇavasībhāvaṃ
na pāpuṇāti.
     [24] Ubhatobhāgavimuttaniddese aṭṭha vimokkhe kāyena phusitvā viharatīti
aṭṭha samāpattiyo sahajātanāmakāyena paṭilabhitvā viharati. Paññāya cassa
disvāti vipassanāpaññāya saṅkhāragataṃ, maggapaññāya cattāri saccāni passitvā
cattāropi āsavā khīṇā honti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo
ubhatobhāgavimutto nāmāti vuccati. Ayañhi dvīhi bhāgehi dve vāre vimuttoti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. tattha cāti tasmiñca
@3 cha.Ma. sabbaññutaññāṇañceva   4 Ma. adhigamatthāya   5 cha.Ma. pade
Ubhatobhāgavimutto. Tatrāyaṃ theravādo:- tipiṭakacūḷanāgatthero tāva āha
"samāpattiyā vikkhambhanavimokkhena, maggena samucchedavimokkhena vimuttoti
ubhatobhāgehi dve vāre vimutto"ti. Tipiṭakamahādhammarakkhitatthero "nāmanissitako
eso"ti vatvā:-
                "acci yathā vātavegena khittaṃ 1- (upasīvāti bhagavā)
                 atthaṃ paleti na upeti saṅkhaṃ
                 evaṃ munī nāmakāyā vimutto
                 atthaṃ paleti na upeti saṅkhan"ti 2-
vatvā suttaṃ āharitvā  "nāmakāyato ca rūpakāyato ca vimuttattā 3-
ubhatobhāgavimutto"ti āha. Tipiṭakacūḷābhayatthero panāha "samāpattiyā vikkhambhana-
vimokkhena ekavāraṃ vimutto, maggena samucchedavimokkhena ekavāraṃ vimuttoti
ubhatobhāgavimutto"ti. Ime pana tayopi therā paṇḍitā, tiṇṇampi vāde
kāraṇaṃ dissatīti tiṇṇampi vādaṃ tantiṃ katvā ṭhapayiṃsu.
     Saṅkhepato pana arūpasamāpattiyā rūpakāyato vimutto maggena nāmakāyato vimuttoti
ubhohi bhāgehi vimuttattā ubhatobhāgavimutto. So catunnaṃ arūpasamāpattīnaṃ
ekekato vuṭṭhāya saṅkhāre sammasitvā arahattappattānaṃ catunnaṃ nirodhā
vuṭṭhāya arahattappattassa anāgāmino ca vasena pañcavidho hoti. Tattha purimā cattāro
samāpattisīsaṃ nirodhaṃ na samāpajjantīti pariyāyena ubhatobhāgavimuttā nāma.
Aṭṭhasamāpattilābhī anāgāmī taṃ samāpajjitvā tato vuṭṭhāya vipassanaṃ vaḍḍhetvā
arahattaṃ pattoti nippariyāyena ubhatobhāgavimuttaseṭṭho nāma. Nanu ca arūpā-
vacarajjhānampi upekkhācittekaggatāhi duvaṅgikaṃ rūpācavaracatutthajjhānampi, tasmā
@Footnote: 1 cha.Ma. khittā  2 khu.su. 25/1081/539    3 cha.Ma. suvimuttattā
Tampi padaṭṭhānaṃ katvā arahattappattena ubhatobhāgavimuttena bhavitabbanti.
Na bhavitabbaṃ. Kasmā? rūpakāyato avimuttattā. Tañhi kilesakāyatova vimuttaṃ,
Na rūpakāyato, tasmā tato vuṭṭhāya arahattappatto ubhatobhāgavimutto nāma na
hoti. Arūpāvacarampana nāmakāyato ca vimuttaṃ rūpakāyato cāti tadeva pādakaṃ
katvā arahattappatto ubhatobhāgavimutto nāma 1- hotīti veditabbo.
     [25] Paññāvimuttaniddese paññāya vimuttoti paññāvimutto. So
sukkhavipassako catūhi jhānehi vuṭṭhāya arahattappattā cattāro cāti pañcavidho
hoti. Etesu hi ekopi aṭṭhavimokkhalābhī na hoti. Teneva na heva kho aṭṭha
vimokkhetiādimāha. Arūpāvacarajjhānesu pana ekasmiṃ sati ubhatobhāgavimuttoyeva
nāma hotīti.
     [26] Kāyasakkhiniddese ekacce āsavāti heṭṭhimamaggattayavajjhā. Ayaṃ
vuccatīti ayaṃ evarūpo puggalo kāyasakkhīti vuccati. So hi phuṭṭhantaṃ sacchikarotīti
kāyasakkhī. Jhānapphalaṃ 2- paṭhamaṃ phusati pacchā nirodhanibbānaṃ sacchikarotītipi kāyasakkhī.
So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hotīti.
     [27] Diṭṭhippattaniddese idaṃ dukkhanti idaṃ dukkhaṃ, ettakaṃ dukkhaṃ,
na ito uddhaṃ dukkhaṃ. Dukkhasamudayādīsupi eseva nayo. Yathābhūtaṃ pajānātīti
ṭhapetvā taṇhaṃ pañcupādānakkhandhe "dukkhe saccan"ti yāthāvasarasato pajānāti.
Taṇhā pana dukkhaṃ samudeti 3- janeti nibbatteti pabhāveti, tato taṃ dukkhaṃ
samudeti, tasmā naṃ "ayaṃ dukkhasamudayo"ti yathābhūtaṃ pajānāti. Yasmā pana idaṃ
dukkhañca samudayo ca nibbānaṃ patvā nirujjhanti vūpasamanti appavattiṃ gacchanti,
tasmā naṃ "ayaṃ dukkhanirodho"ti yathābhūtaṃ pajānāti. Ariyo pana aṭṭhaṅgiko
maggo taṃ dukkhaṃ nirodhaṃ gacchati, tena taṃ "ayaṃ dukkhanirodhagāminīpaṭipadā"ti
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati   2 cha.Ma. jhānaphassaṃ  3 cha.Ma. ayaṃ pāṭho na dissati
Yathābhūtaṃ pajānāti. Ettāvatā nānākkhaṇe saccavavatthānaṃ dassitaṃ hoti. 1- Idāni
ekakkhaṇe dassetuṃ tathāgatappaveditātiādimāha. Tattha tathāgatappaveditāti
mahābodhimaṇḍe nisīditvā tathāgatena paṭividdhā viditā pākaṭaṃ katā. 2- Dhammāti
catusaccadhammā. Vodiṭṭhā hontīti suṭṭhu diṭṭhā honti. Vocaritāti suṭṭhu
caritā, 3- tesu anena paññā suṭṭhu carāpitā hotīti attho. Ayaṃ vuccatīti
ayaṃ evarūpo puggalo diṭṭhippattoti vuccati. Ayañhi diṭṭhantaṃ pattoti
diṭṭhippatto. "dukkhā saṅkhārā, sukho nirodho"ti ñāṇaṃ hoti diṭṭhaṃ viditaṃ
sacchikataṃ phusitaṃ 4- paññāyāti diṭṭhippatto. Ayampi kāyasakkhī viya chabbidhova hoti.
     [28] Saddhāvimuttaniddese no ca kho yathā diṭṭhippattassāti yathā diṭṭhip-
pattassa āsavā parikkhīṇā, na evaṃ saddhāvimuttassāti attho. Kimpana nesaṃ
kilesappahāne nānattaṃ atthīti? natthi. Atha kasmā saddhāvimutto diṭṭhippattaṃ
na pāpuṇātīti. Āgamanīyanānattena, diṭṭhippatto hi āgamanamhi kilese
vikkhambhento appadukkhena appakasirena akilamantova vikkhambhetuṃ sakkoti,
saddhāvimutto pana dukkhena kasirena kilamanto hutvā vikkhambhetuṃ sakkoti, tasmā
diṭṭhippattaṃ na pāpuṇāti. Apica nesaṃ paññāyapi nānattaṃ atthiyeva. Diṭṭhip-
pattassa hi upari tiṇṇaṃ maggānaṃ vipassanāñāṇaṃ tikkhaṃ sūraṃ pasannaṃ hutvā vahati,
saddhāvimuttassa vipassanāñāṇaṃ no tikkhaṃ sūraṃ pasannaṃ hutvā vahati, tasmā so
diṭṭhippattaṃ na pāpuṇāti.
     Yathā hi dvīsu taruṇesu sippaṃ dassentesu ekassa hatthe tikhiṇo asi
ekassa kuṇṭho, tikhiṇena asinā kadalī chijjamānā saddaṃ na karoti, kuṇṭhena
asinā chijjamānā "kaṭakaṭā"ti saddaṃ karoti. Tattha tikhiṇena asinā saddaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati     2 cha.Ma. pākaṭīkatā
@3 cha.Ma. sucaritā              4 cha.Ma. passitaṃ
Akarontiyāeva kadaliyā chedanaṃ viya diṭṭhippattassa tiṇṇaṃ maggānaṃ vipassanā-
ñāṇassa tikhiṇasūravippasannabhāvo, kuṇṭhena asinā saddaṃ karontiyāpi kadaliyā
chedanaṃ viya saddhāvimuttassa tiṇṇaṃ maggānaṃ vipassanāñāṇassa atikhiṇāsūrappasanna-
bhāvo veditabbo. Imaṃ pana nayaṃ "no"ti paṭikkhipitvā āgamanīyanānatteneva
saddhāvimutto diṭṭhippattaṃ na pāpuṇātīti sanniṭṭhānaṃ kataṃ.
      Āgamaṭṭhakathāsu pana vuttaṃ "etesu hi saddhāvimuttassa pubbabhāgamaggakkhaṇe
saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti,
diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā
vahati, tasmā yathā nāma atikhiṇena 1- asinā kadaliṃ chindantassa chinnaṭṭhānaṃ
na maṭṭhaṃ hoti, asi na sīghaṃ vahati, saddo suyyati, balavataro vāyāmo kātabbo
hoti. Evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana tikhiṇanissitena 2-
asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo
na suyyati, balavavāyāmakiccaṃ na hoti. Evarūpā diṭṭhippattassa pubbabhāgamaggabhāvanā
veditabbā"ti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhāvimuttoti vuccati.
Ayañhi saddahanto vimuttoti saddhāvimutto. Ayampi kāyasakkhī viya chabbidhova hoti.
     [29] Dhammānusārīniddese paṭipannassāti iminā sotāpattimaggaṭṭho
dassito. Adhimattanti balavaṃ. Paññaṃ vāhetīti paññāvāhī. Paññā imaṃ puggalaṃ
vahatīti paññāvāhītipi vuttaṃ hoti. Paññāpubbaṅgamanti paññaṃ purecārikaṃ katvā.
Ayaṃ vuccatīti ayaṃ evarūpo puggalo dhammānusārīti vuccati. So hi paññāsaṅkhātena
dhammena sarati anussaratīti dhammānusārī. Sotāpattimaggaṭṭhassetaṃ 3- nāmaṃ. Phale
pana patte diṭṭhippatto nāma hoti.
@Footnote: 1 Ma. nātitikhiṇena    2 cha.Ma. sunisiteneva  3 cha.Ma. sotāpattimaggaṭṭhassevetaṃ
     [30] Saddhānusārīniddese saddhaṃ vāhetīti saddhāvāhī. Saddhā imaṃ puggalaṃ
vahatīti saddhāvāhītipi vuttameva. Saddhāpubbaṅgamanti saddhaṃ purecārikaṃ katvā.
Ayaṃ vuccatīti ayaṃ evarūpo puggalo saddhānusārīti vuccati. So hi saddhāya sarati
anussaratīti saddhānusārī. Sotāpattimaggaṭṭhassetaṃ nāmaṃ. Phale pana patte
saddhāvimutto nāma hoti. Lokuttaradhammañhi nibbattentānaṃ dve dhurāni nāma,
dve abhinivesā nāma, dve sīsāni nāma. Tattha saddhādhuraṃ paññādhuranti dve
dhurāni nāma. Eko pana bhikkhu samathābhinivesavasena 1- abhinivisati, eko
vipassanābhinivesavasenāti 2- ime dve abhinivesā nāma. Eko ca matthakaṃ pāpuṇanto
ubhatobhāgavimutto hoti, eko paññāvimuttoti imāni dve sīsāni nāma. Ye
keci hi lokuttaradhammaṃ nibbattenti, sabbe te ime dve dhamme dhuraṃ katvā
imesu dvīsu ṭhānesu abhinivisitvā imehi dvīhi sīsehi 3- vimuccanti. Tesu
yo bhikkhu aṭṭhasamāpattilābhī paññaṃ dhuraṃ katvā samathavasena abhiniviṭṭho aññataraṃ
arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ paṭṭhapetvā arahattaṃ pāpuṇāti, so
sotāpattimaggakkhaṇe dhammānusārī nāma, parato pana chasu ṭhānesu kāyasakkhī
nāma, arahattaphale patte ubhatobhāgavimutto nāma.
     Aparo paññameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre
vā rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi
sotāpattimaggakkhaṇeyeva dhammānusārī nāma, parato pana chasu ṭhānesu diṭṭhippatto
nāma, arahatte patte paññāvimutto nāma. Idha dve nāmāni apubbāni, tāni
purimehi saddhiṃ pañca honti. Aparo aṭṭhasamāpattilābhī saddhaṃ dhuraṃ katvā
samāpattivasena 4- abhiniviṭṭho aññataraṃ arūpasamāpattiṃ padaṭṭhānaṃ katvā vipassanaṃ
@Footnote: 1 cha.Ma. samathābhinivesena      2 cha.Ma. vipassanābhinivesenāti
@3 cha.Ma. ṭhānehi            4 cha.Ma. samādhivasena
Paṭṭhapetvā arahattaṃ pāpuṇāti, ayaṃ sotāpattimaggakkhaṇe saddhānusārī nāma,
parato chasu ṭhānesu kāyasakkhīyeva nāma, arahatte patte ubhatobhāgavimuttoyeva
nāma. Idha ekameva nāmaṃ apubbaṃ, tena saddhiṃ purimāni pañca cha honti.
Aparo saddhameva dhuraṃ katvā vipassanāvasena abhiniviṭṭho suddhasaṅkhāre vā
rūpāvacarajjhānesu vā aññataraṃ sammasitvā arahattaṃ pāpuṇāti, ayampi
sotāpattimaggakkhaṇe saddhānusārī nāma, parato chasu ṭhānesu saddhāvimutto nāma,
arahatte patte paññāvimutto nāma. Idhāpi ekameva nāmaṃ apubbaṃ, tena
saddhiṃ purimāni cha satta honti. Ime satta puggalā loke aggadakkhiṇeyyā
nāma honti. 1-
     [31] Sattakkhattuparamaniddese sattakkhattunti satta vāre. Sattakkhattuparamā
bhavūpapatti attabhāvaggahaṇaṃ assa, tato paraṃ aṭṭhamaṃ bhavaṃ nādiyatīti sattakkhattuparamo.
Sotāpanno hotīti ettha sototi ariyamaggo. Tena samannāgato sotāpanno
nāma. Yathāha:-
         "soto sototi hidaṃ sāriputta vuccati, katamo nu kho
       sāriputta sototi. Ayameva hi bhante ariyo aṭṭhaṅgiko maggo
       soto. Seyyathīdaṃ, sammādiṭṭhi .pe. Sammāsamādhīti. Sotāpanno
       sotāpannoti hidaṃ sāriputta vuccati, katamo nu kho sāriputta
       sotāpannoti. Yo hi bhante iminā ariyena aṭṭhaṅgikena
       maggena samannāgato, ayaṃ vuccati sotāpanno, svāyaṃ āyasmā
       evaṃnāmo evaṃgotto iti vā"ti. 2-
     Evaṃ maggakkhaṇepi sotāpanno nāma hoti. Idha pana maggena phalassa
nāmaṃ dinnanti phalakkhaṇe sotāpanno adhippeto.
@Footnote: 1 cha.Ma. nāmāti   2 saṃ.Ma. 19/1001/300
     Avinipātadhammoti vinipātasaṅkhātaṃ apāyaṃ upapattivasena agamanabhāvo. 1-
Niyatoti magganiyāmena niyato. Sambodhiparāyanoti bujjhanakabhāvaparāyano. So
hi paṭiladdhamaggena bujjhatīti  sambodhiparāyano, upari tīhi maggehi avassaṃ
bujjhissatīti vā sambodhiparāyano. Deve ca manusse cāti devalokañca
manussalokañca. Sandhāvitvā saṃsaritvāti  paṭisandhivasena aparāparaṃ gantvā.
Dukkhassantaṃ karotīti vaṭṭadukkhassa pariyantaṃ parivaṭumaṃ karoti. Ayaṃ vuccatīti ayaṃ
evarūpo puggalo sattakkhattuparamo nāma vuccati. Ayampana kālena devalokassa,
kālena manussalokassa vasena missakabhavena kathitoti veditabbo.
     [32] Kolaṃkolaniddese kulato kulaṃ gacchatīti kolaṃkolo. Sotāpatti-
phalasacchikiriyato hi paṭṭhāya nīce kule upapatti nāma natthi, mahābhogakulesuyeva
nibbattatīti attho. Dve vā tīṇi vā kulānīti devamanussavasena dve vā
tayo vā bhave. Iti ayampi missakabhaveneva kathito, desanāmattameva cetaṃ "dve
vā tīṇi vā"ti. Yāva chaṭṭhabhavā saṃsaranto pana kolaṃkolova hoti, 2- vaṭṭadukkhassa
pariyantaṃ parivaṭumaṃ karoti. 2-
     [33] Ekabījiniddese khandhabījaṃ nāma kathitaṃ. Yassa hi sotāpannassa
ekaṃyeva khandhabījaṃ atthi, ekaṃ attabhāvaggahaṇaṃ, so ekabījī nāma. Mānusakaṃ
bhavanti idaṃ panettha desanāmattameva, devabhavaṃ nibbattetītipi  pana vattuṃ
vaṭṭatiyeva. Bhagavatā gahitanāmavaseneva cetāni etesaṃ nāmāni. Ettakañhi 3-
ṭhānaṃ gato sattakkhattuparamo nāma hoti, ettakaṃ kolaṃkolo, ettakaṃ ekabījīti
bhagavatā etesaṃ nāmaṃ gahitaṃ. Niyamato pana ayaṃ sattakkhattuparamo, ayaṃ kolaṃkolo,
ayaṃ ekabījīti natthi.
@Footnote: 1 cha.Ma. anāgamanasabhāvo, Sī. anāgamanabhāvo
@2-2 cha.Ma. ime pāṭhā na dissanti  3 cha.Ma. hi-saddo na dissati
     Ko pana tesaṃ etaṃ pabhedaṃ niyametīti? keci tāva therā "pubbahetu
niyametī"ti vadanti. Keci "paṭhamamaggo ", keci "upari tayo maggā ", keci "tiṇṇaṃ
maggānaṃ vipassanā"ti. Tattha "pubbahetu niyametī"ti  vāde "paṭhamamaggassa
upanissayo kato nāma hoti. Upari tayo maggā nirūpanissayā uppannā"ti
vacanaṃ āpajjati. "paṭhamamaggo niyametī"ti vāde upari tiṇṇaṃ maggānaṃ
niratthakatā āpajjati. "upari tayo maggā niyamentī"ti  vāde  "paṭhamamagge
anuppanneyeva upari tayo maggā uppannā"ti  āpajjati. "tiṇṇaṃ maggānaṃ
vipassanā niyametī"ti  vādo pana yujjati. Sace hi upari tiṇṇaṃ maggānaṃ
vipassanā balavatī hoti, ekabījī nāma hoti, tato mandatarāya kolaṃkolo,
tato mandatarāya sattakkhattuparamoti.
     Ekacco hi sotāpanno vaṭṭajjhāsayo hoti vaṭṭābhirato, punappunaṃ
vaṭṭasmiṃyeva vicarati sandissati, anāthapiṇḍikaseṭṭhī visākhā upāsikā
cūḷarathamahārathadevaputtā anekavaṇṇo devaputto sakko devarājā nāgadatto
devaputtoti ime hi ettakā janā vaṭṭajjhāsayā vaṭṭābhiratā ādito
paṭṭhāya 1- chasu devalokesu nibbattā devesuyeva sodhetvā 1- akaniṭṭhe ṭhatvā
parinibbāyissanti, ime idha na gahitā. Na kevalañcime, yopi manussesuyeva
sattakkhattuṃ saṃsaritvā arahattaṃ pāpuṇāti, yopi devaloke nibbatto devesuyeva
sattakkhattuṃ aparāparaṃ saṃsaritvā arahattaṃ pāpuṇāti, imepi idha na gahitā.
Missakabhavavaseneva panettha sattakkhattuparamakolaṃkolā mānussakabhavanibbattakoyeva
ca ekabījī gahitoti veditabbo. Tattha ekeko dukkhāpaṭipadādivasena
catubbidhabhāvaṃ āpajjati. Saddhādhureneva cattāro sattakkhattuparamā, cattāro
kolaṃkolā, cattāro ekabījinoti dvādasa honti. Sace paññāya sakkā
@Footnote: 1-1 cha.Ma. cha devaloke sodhetvā
Nibbattetuṃ, "ahaṃ lokuttaradhammaṃ nibbattessāmī"ti evaṃ paññaṃ dhuraṃ katvā
sattakkhattuparamādibhāvaṃ pattāpi paṭipadāvasena dvādasevāti ime catuvīsati
sotāpannā ihaṭṭhakanijjhānikavaseneva imasmiṃ ṭhāne kathitāti veditabbā.
     [34] Sakadāgāminiddese paṭisandhivasena sakiṃ āgacchatīti sakadāgāmī.
Sakidevāti ekavāraṃyeva. Imaṃ lokaṃ āgantvāti iminā pañcasu sakadāgāmīsu
cattāro vajjetvā ekova gahito. Ekacco hi idha sakadāgāmiphalaṃ patvā
idheva parinibbāyati, ekacco idha patvā devaloke parinibbāyati, ekacco
devaloke patvā tattheva parinibbāyati, ekacco devaloke patvā idhūpapajjitvā
parinibbāyati. Ime cattāropi idha na gahitā. Yo pana idha patvā devaloke
yāvatāyukaṃ vasitvā puna idhūpapajjitvā parinibbāyati, ayaṃ ekova idha gahitoti
veditabbo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ heṭṭhā dhammasaṅgahaṭṭhakathāya 1-
lokuttarakusalaniddese vuttameva. Imassa pana sakadāgāmino ekabījinā saddhiṃ
kiṃ nānākaraṇanti. Ekabījissa ekāva paṭisandhi, sakadāgāmissa dve paṭisandhiyo.
Idaṃ tesaṃ nānākaraṇanti.
     [35] Anāgāminiddese orambhāgiyānaṃ saññojanānanti oraṃ vuccati
kāmadhātu. Yassa imāni pañca bandhanāni appahīnāni honti, so bhavagge
nibbattopi gilitabaliso maccho viya dīghasuttakena pāde baddhakāko viya ca 2- tehi
bandhanehi ākaḍḍhiyamāno kāmadhātuyameva patatīti 3- pañca bandhanāni orambhāgiyānīti
vuccanti, heṭṭhābhāgiyāni heṭṭhākoṭṭhāsikānīti attho. Parikkhayāti tesaṃ
bandhanānaṃ parikkhayena. Opapātikoti upapātayoniko. Imināssa gabbhaseyyā
paṭikkhittā honti. Tattha parinibbāyīti tattha sudadhāvāsadevaloke 4- parinibbāyitā.
@Footnote: 1 saṅgaṇī.A. 1/361/296     2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. pavattatīti           4 cha.Ma. suddhāvāsaloke
Anāvattidhammo tasmā lokāti paṭisandhiggahaṇavasena tasmā lokā idha
anāvattanasabhāvo. Buddhadassanatheradassanadhammassavanānaṃ panatthāyassa āgamanaṃ
anivāritaṃ. Ayaṃ vuccatīti ayaṃ evaṃvidho puggalo paṭisandhivasena puna anāgamanato
anāgāmī nāma vuccati.
     [36] Antarāparinibbāyiniddese upapannaṃ vā samanantarāti upapanna-
samanantarā vā hutvā. Appattaṃ vā vemajjhaṃ āyuppamāṇanti āyuppamāṇaṃ
vemajjhaṃ appattaṃ vā hutvā ariyamaggaṃ sañjanetīti attho. Vāsaddavikappato
pana vemajjhaṃ pattantipi attho veditabbo. Evaṃ tayo antarāparinibbāyino
siddhā honti. Upariṭṭhimānaṃ saññojanānanti upari pañcannaṃ uddhambhāgiyānaṃ
saññojanānaṃ aṭṭhannaṃ vā kilesānaṃ. Pahānāyāti etesaṃ pajahanatthāya maggaṃ
sañjaneti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo āyuvemajjhassa antarāyeva
parinibbāyanato antarāparinibbāyīti vuccati.
     [37] Upahaccaparinibbāyiniddese atikkamitvā vemajjhaṃ āyuppamāṇanti
āyuppamāṇaṃ vemajjhaṃ atikkamitvā. Upahacca vā kālakiriyanti upagantvā
kālakiriyaṃ, āyukkhayassa āsannaṃ 1- ṭhatvāti attho. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo avihesu tāva kappasahassappamāṇassa āyuno pañcakappasatasaṅkhātaṃ
vemajjhaṃ atikkamitvā chaṭṭhe vā kappasate sattamaṭṭhamanavamānaṃ vā aññatarasmiṃ
dasameyeva vā kappasate ṭhatvā arahattaṃ patvā kilesaparinibbānena parinibbāyanato
upahaccaparinibbāyīti vuccati.
     [38] Asaṅkhārasasaṅkhāraparinibbāyiniddesesu asaṅkhārena appadukkhena
adhimattappayogaṃ akatvāva kilesaparinibbānena parinibbānadhammoti
@Footnote: 1 cha.Ma. āsanne
Asaṅkhāraparinibbāyī. Sasaṅkhārena dukkhena kasirena adhimattappayogaṃ katvāva kilesa-
parinibbānena parinibbānadhammoti sasaṅkhāraparinibbāyī.
     [40] Uddhaṃsotaniddese uddhaṃvāhibhāvena uddhamassa taṇhāsotaṃ vaṭṭasotaṃ
vāti uddhaṃsoto. Uddhaṃ vā gantvā paṭilabhitabbato uddhamassa maggasotanti
uddhaṃsoto. Akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī. Avihā cuto atappaṃ gacchatītiādīsu
avihe kappasahassaṃ vasanto arahattaṃ pattuṃ asakkuṇitvā atappaṃ gacchati. Tatrāpi
dve kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassaṃ gacchati.
Tatrāpi cattāri kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā sudassiṃ
gacchati. Tatrāpi aṭṭha kappasahassāni vasanto arahattaṃ pattuṃ asakkuṇitvā
akaniṭṭhaṃ gacchati, tattha vasanto ariyamaggaṃ sañjanetīti attho.
     Imesampana anāgāmīnaṃ pabhedajānanatthaṃ uddhaṃsotoakaniṭṭhagāmīnaṃ catukkaṃ
veditabbaṃ:- tattha yo avihāto paṭṭhāya cattāro devaloke sodhetvā
akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsotoakaniṭṭhagāmī nāma. Yo pana
heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati, ayaṃ
uddhaṃsoto na akaniṭṭhagāmī nāma. Yo pana ito akaniṭṭhameva gantvā
parinibbāyati, ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu
devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto na akaniṭṭhagāmī
nāmāti evamete aṭṭhacattāḷīsaṃ anāgāmino honti.
     Kathaṃ? avihesu 1- tāva tayo antarāparinibbāyino, eko upahacca-
parinibbāyī, eko uddhaṃsoto, te asaṅkhāraparinibbāyino pañca, sasaṅkhāra-
parinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro
@Footnote: 1 cha.Ma. avihe
Dasakā cattāḷīsaṃ, akaniṭṭhe pana uddhaṃsoto natthi, tayo pana
antarāparinibbāyino, eko upahaccaparinibbāyī, te asaṅkhāraparinibbāyino
cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha. Evaṃ aṭṭhacattāḷīsaṃ honti.
     Te sabbepi ayapappaṭikopamāya 1- dīpitā:- divasaṃ santattānampi hi
ārakaṇṭakapipphalikanakhacchedanānaṃ ayomukhe haññamāne pappaṭikā uppajjitvāva
parinibbāyati, 2- evarūpo paṭhamo antarāparinibbāyī veditabbo. Kasmā?
uppannasamanantarāva kilesaparinibbāyanato. 3- Tato mahantatare ayomukhe
haññamāne pappaṭikā ākāsaṃ ullaṅghitvā parinibbāyati, 2- evarūpo dutiyo
antarāparinibbāyī veditabbo. 4- Kasmā? vemajjhaṃ appatvā parinibbāyanato. Tato
mahantatare ayomukhe haññamāne pappaṭikā ākāsaṃ ullaṅghitvā nivattamānā
paṭhaviyaṃ anupahaccatalā hutvā parinibbāyati, evarūpo tatiyo antarāparinibbāyī
veditabbo. 4- Kasmā? vemajjhaṃ patvā anupahacca parinibbāyanato. Tato mahantatare
ayomukhe haññamāne pappaṭikā ākāsaṃ ullaṅghitvā paṭhaviyaṃ patitvā upahaccatalā
hutvā parinibbāyati, 2- evarūpo upahaccaparinibbāyī veditabbo. Kasmā?
kālakiriyaṃ upagantvā āyugatiṃ khepetvā parinibbāyanato. Tato mahantatare
ayomukhe haññamāne pappaṭikā paritte tiṇakaṭṭhe patitvā taṃ parittaṃ tiṇakaṭṭhaṃ
jhāpetvā parinibbāyati, 2- evarūpo asaṅkhāraparinibbāyī veditabbo. Kasmā?
appayogena lahusāya gatiyā parinibbāyanato. Tato mahantatare ayomukhe haññamāne
pappaṭikā vipule tiṇakaṭṭhapuñje patitvā taṃ vipulaṃ tiṇakaṭṭhapuñjaṃ jhāpetvā
parinibbāyati, 2- evarūpo sasaṅkhāraparinibbāyī veditabbo. Kasmā? sappayogena
alahusāya gatiyā parinibbāyanato. Aparā mahantesu tiṇakaṭṭhapuñjesu patati,
@Footnote: 1 cha.Ma. papaṭikopamāya                    2 cha.Ma. nibbāyati
@3 cha.Ma. kilesaparinibbānena parinibbāyanato     4 cha.Ma. daṭṭhabbo
Tattha mahantesu tiṇakaṭṭhapuñjesu jhāyamānesu vītaccitaṅgāro vā jālā vā
uppajjitvā 1- kammārasālaṃ jhāpetvā gāmanigamanagararaṭṭhaṃ jhāpetvā samuddantaṃ
patvā parinibbāyati, 2- evarūpo uddhaṃsoto akaniṭṭhagāmī daṭṭhabbo. Kasmā?
anekabhavabījavipphāraṃ phussa phussa byantīkatvā parinibbāyanato. Yasmā pana
ārakaṇṭakādibhedaṃ khuddakampi mahantampi ayokapālameva, tasmā sutte sabbavāresu
ayokapālantveva vuttaṃ. 3- Yathāha:-
            idha bhikkhave bhikkhu evaṃ paṭipanno hoti "no cassa,
       no ca me siyā, na bhavissati, na me bhavissati, yadatthi yaṃ bhūtaṃ, taṃ
       pajahāmī"ti upekkhaṃ paṭilabhati. So bhave na rajjati, sambhave na
       sajjati. 4- Atthuttari padaṃ santaṃ sammappaññāya passati. Tañca
       khvassa padaṃ na sabbena sabbaṃ sacchikataṃ hoti, tassa na sabbena
       sabbaṃ mānānusayo pahīno hoti, na sabbena sabbaṃ bhavarāgānusayo
       pahīno hoti, na sabbena sabbaṃ avijjānusayo pahīno hoti.
       So pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā antarāparinibbāyī
       hoti. Seyyathāpi bhikkhave divasasantatte 5- ayokapāle
       haññamāne pappaṭikā nibbattitvā nibbāyeyya, evameva kho
       bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa .pe.
       Antarāparinibbāyī hoti.
             Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no
       cassa .pe. Antarāparinibbāyī hoti. Seyyathāpi bhikkhave
       divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā
@Footnote: 1 cha.Ma. uppatitvā  2 cha.Ma. nibbāyati   3 aṅ.sattaka.23/52/71 (syā)
@4 cha.Ma. na rajjati   5 cha.Ma. divasaṃ santatte
       Uppatitvā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno
       hoti no cassa .pe. Antarāparinibbāyī hoti.
             Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa
       .pe. Antarāparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte
       ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā
       anupahaccatalaṃ nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ
       paṭipanno hoti no cassa .pe. Antarāparinibbāyī hoti.
             Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa
       .pe. Upahaccaparinibbāyī hoti. Seyyathāpi bhikkhave divasasantatte
       ayokapāle haññamāne pappaṭikā nibbattitvā uppatitvā
       upahaccatalaṃ nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno
       hoti no cassa .pe. Upahaccaparinibbāyī hoti.
             Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa
       .pe. Parikkhayā asaṅkhāraparinibbāyī hoti. Seyyathāpi bhikkhave
       divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā
       uppatitvā paritte tiṇapuñaje vā kaṭṭhapuñje vā nipateyya,
       sā tattha aggimpi janeyya, dhūmampi janeyya, aggimpi janetvā
       dhūmampi janetvā tameva parittaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā
       pariyādiyitvā anāhārā nibbāyeyya, evameva kho bhikkhave bhikkhu
       evaṃ paṭipanno hoti no cassa .pe. Parikkhayā
       asaṅkhāraparinibbāyī hoti.
             Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa
       .pe. Sasaṅkhāraparinibbāyī hoti. Seyyathāpi bhikkhave
       Divasasantatte ayokapāle haññamāne pappaṭikā nibbattitvā
       uppatitvā vipule tiṇapuñje vā kaṭṭhapuñje vā nipateyya, sā
       tattha aggimpi janeyya .pe. Tameva vipulaṃ tiṇapuñjaṃ vā kaṭṭhapuñjaṃ
       vā pariyādiyitvā anāhārā nibbāyeyya, evameva kho bhikkhave
       bhikkhu evaṃ paṭipanno hoti no cassa .pe. Sasaṅkhāraparinibbāyī
       hoti.
             Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti no cassa
       .pe. Parikkhayā uddhaṃsoto hoti akaniṭṭhagāmī. Seyyathāpi
       bhikkhave divasasantatte ayokapāle haññamāne pappaṭikā
       nibbattitvā uppatitvā mahante tiṇapuñje vā kaṭṭhapuñje vā
       nipateyya, sā tattha aggimpi janeyya .pe. Tameva mahantaṃ
       tiṇapuñjaṃ vā kaṭṭhapuñjaṃ vā pariyādiyitvā gacchampi daheyya, 1-
       dāyampi 1- daheyya, gacchampi dahitvā dāyampi dahitvā haritantaṃ
       vā 2- selantaṃ vā udakantaṃ vā ramaṇīyaṃ vā bhūmibhāgaṃ āgamma
       anāhārā nibbāyeyya, evameva kho bhikkhave bhikkhu evaṃ paṭipanno
       hoti no cassa .pe. Parikkhayā uddhaṃsoto hoti akaniṭṭhagāmīti.
     [41-44] Sotāpattiphalasacchikiriyāya paṭipannādiniddesā uttānatthāva.
Ayaṃ vuccati puggalo arahāti ettha  pana dvādasa arahanto veditabbā. Kathaṃ?
Tayo hi vimokkhā suññato animitto appaṇihitoti. Tattha suññatavimokkhena
vimutto khīṇāsavo paṭipadāvasena catubbidho hoti, tathā animittaappaṇihita-
vimokkhehīti evaṃ dvādasa arahanto veditabbā. Iti ime dvādasa arahanto viya
dvādaseva sakadāgāmino, catuvīsati sotāpannā, aṭṭhacattāḷīsaṃ anāgāminoti
@Footnote: 1 cha.Ma. dāyampīti vanampīti yojanā  2 cha.Ma. haritantaṃ vā pathantaṃ vā
Ettakā puggalā ito muccitvā bahiddhā nuppajjanti, imasmiṃyeva
sabbaññubuddhasāsane uppajjantīti.
                      Ekakaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 35-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=729              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=729              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2771              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]