ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         7. Dhammakathāvaṇṇanā
     [887-888] Idāni  dhammakathā nāma hoti. Tattha  yasmā  rūpādayo
rūpādisabhāvena niyatā na taṃ sabhāvaṃ vijahanti, tasmā sabbe dhammā 2- niyatāti
yesaṃ laddhi seyyathāpi andhakānañceva ekaccānañca uttarāpathakānaṃ, te sandhāya
sabbe dhammāti pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "sace te niyatā,
micchattaniyatā vā siyuṃ sammattaniyatā vā, ito añño niyāmo 3- nāma natthī"ti
codetuṃ micchattaniyatātiādimāha. Tattha paṭikkhepo ca paṭiññā ca paravādissa.
Rūpaṃ rūpaṭṭhenātiādi yenatthena niyatāti vadati, tassa vasena codetuṃ vuttaṃ.
Tatrāyamadhippāyo:- rūpañhi rūpaṭṭhena niyatanti rūpaṃ rūpameva, na vedanādisabhāvanti
adhippāyena vattabbaṃ, ito aññathā na vattabbaṃ. Kasmā? rūpaṭṭhato aññassa
@Footnote: 1 cha. ayaṃ saddo na dissati   2 cha.Ma. sabbadhammā  3 Ma. niyato
Rūpassa abhāvā. Rūpasabhāvo hi rūpaṭṭho, rūpasabhāvo ca rūpameva, na rūpato
añño. Vedanādīhi panassa nānattapaññāpanatthaṃ esa vohāro hotīti. Tasmā
"rūpaṃ rūpaṭṭhena niyatan"ti vadantena rūpaṃ niyatanti vuttaṃ hoti. Niyatañca nāma
micchattaniyataṃ vā siyā sammattaniyataṃ vā, ito añño niyāmo 1- nāma natthīti.
Atha kasmā paṭijānātīti? atthantaravasena. Rūpaṃ rūpaṭṭhena niyatanti ettha hi
Rūpaṃ rūpameva, na vedanādisabhāvanti ayamattho. Tasmā paṭijānāti. Ito aññathā
panassa niyatattaṃ natthīti puna teneva nayena codetuṃ micchattaniyatantiādimāha.
Taṃ sabbaṃ uttānatthameva. Tena hi rūpanti laddhipi ayoniso patiṭṭhāpitattā
appatiṭṭhitāva hotīti.
                       Dhammakathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 317-318. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7146              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7146              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]