ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         4. Iddhikathāvaṇṇanā
     [883-884] Idāni iddhikathā nāma hoti. Tattha iddhi nāmesā
katthaci ijjhati, katthaci na ijjhati, aniccādīnaṃ niccādikaraṇe ekanteneva na
Ijjhati. Sabhāgasantatiṃ pana parivattetvā visabhāgasantatikaraṇe vā sabhāgasantati-
vaseneva ciratarappavattane vā yesaṃ atthāya kariyati, tesaṃ puññādīni kāraṇāni
nissāya katthaci ijjhati bhikkhūnaṃ atthāya pānīyasappikhīrādikaraṇe viya mahādhātu-
nidhāne dīpādīnaṃ cirasantānappavattane viya cāti idaṃ sakasamaye sanniṭṭhānaṃ. Yaṃ
pana āyasmā pilindavaccho rañño pāsādaṃ suvaṇṇantveva adhimucci, taṃ nissāya
yesaṃ "atthi adhippāyiddhī"ti laddhi seyyathāpi andhakānaṃ, te sandhāya atthi
adhippāyaiddhīti pucchā sakavādissa. Tattha adhippāyaiddhīti adhippāyaṃ iddhi, 1-
yathādhippāyaṃ ijjhanaṃ iddhīti 2- attho. Āmantāti laddhimatte ṭhapetvā paṭiññā
itarassa. 3- Atha naṃ aniccādīnaṃ niccāditāya anuyuñjituṃ niccapaṇṇā rukkhā
hontūtiādimāha. Sesamettha uttānatthameva. Laddhipatiṭṭhāpanepi 4- suvaṇṇo ca
panāsīti rañño puññūpanissayena āsi, na kevalaṃ therassa adhippāyeneva.
Tasmā asādhakametanti.
                        Iddhikathāvaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 315-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7107              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7107              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]