ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        3. Nirayapālakathāvaṇṇanā
     [866] Idāni nirayapālakathā nāma hoti. Tattha "niraye nerayikakammāneva
nirayapālarūpena 1- vadhenti, natthi nirayapālā nāma sattā"ti yesaṃ laddhi
seyyathāpi andhakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
Atha naṃ "yadi tattha nirayapālā na siyuṃ, kammakaraṇāpi 2- na bhaveyyuṃ. Karaṇikesu
hi sati karaṇā"ti codetuṃ natthi nirayesūtiādimāha.
     [867-868] Atthi manussesūti paccakkhena ñāpanatthaṃ vuttaṃ. Yathā hi
manussesu sati karaṇikesu karaṇā, evaṃ tatthāpīti ayamettha adhippāyo. Atthi
nirayesūti pucchā paravādissa, paṭiññā itarassa. Na vessabhū nopi ca pettirājāti
paravādinā sakasamayato suttaṃ ābhataṃ. Tampana sāsanāvacarikanti sakavādinā
anuññātaṃ. Tattha vessabhūti eko devo. Pettirājāti pittivisaye petamahiddhiko.
Somādayo pākaṭāeva. Idaṃ vuttaṃ hoti:- attano kammehi ito panuṇṇaṃ 3-
paralokaṃ pattaṃ purisaṃ na ete vessabhūādayo hananti. Yehi pana so kammehi
@Footnote: 1 cha.Ma. nirayapālarūpavasena  2 cha.Ma. kammakāraṇāpi  3 cha.Ma. paṇunnaṃ
Tattha panuṇṇo, tāni sakāni kammāniyeva naṃ tattha hanantīti kammassakataṃ dīpeti,
na nirayapālānaṃ abhāvaṃ. Sakavādinā pana tamenaṃ bhikkhaveti ābhatāni suttapadāni
nītatthānevāti.
                      Nirayapālakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 311-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7009              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7009              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]