ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     9. Cakkhunārūpaṃpassatītikathāvaṇṇanā
     [826-827] Idāni cakkhunā rūpaṃ passatītikathā nāma hoti. Tattha
"cakkhunā rūpaṃ disvā"ti vacanaṃ nissāya "pasādacakkhumeva rūpaṃ passatī"ti yesaṃ
laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa.
@Footnote: 1 cha.Ma. kaṇḍako. evamuparipi   2 cha.Ma. vikkhepakarattā
Atha naṃ "yadi cakkhunā rūpaṃ passeyya, rūpena rūpaṃ passeyyā"ti codetuṃ rūpena
rūpaṃ passatīti āha. Itaro rūpāyatanaṃ sandhāya paṭikkhipitvā puna puṭṭho cakkhumeva
sandhāya paṭijānāti. Paṭivijānātīti ettha ayamadhippāyo:- passatīti hi mayaṃ
paṭijānanaṃ sandhāya pucchāma, na cakkhupasaṃhāramattaṃ. Tasmā vadati 1- tāva "kinte
cakkhumā rūpena rūpaṃ paṭivijānātī"ti. Itaro purimanayeneva paṭikkhipati ceva paṭijānāti
ca. Atha naṃ "evaṃ sante rūpaṃ manoviññāṇaṃ āpajjati, tañhi paṭivijānāti
nāmā"ti codetuṃ rūpaṃ manoviññāṇanti āha. Itaro lesaṃ alabhanto paṭikkhipateva.
Itthi cakkhussa āvajjanātiādi "yadi cakkhu paṭivijānanaṭṭhena passati,
cakkhuviññāṇassa viya tassāpi āvajjanāya bhavitabban"ti codetuṃ pucchati. Itaro
yasmā na āvajjanapaṭibaddhaṃ cakkhvāyatanaṃ 2- āvajjanānantaraṃ uppajjati, tasmā na
hevanti paṭikkhipati. Sotena saddantiādīsupi eseva nayo. Idha bhikkhave bhikkhu
cakkhunā rūpaṃ passatīti sasambhārakathānayena vuttaṃ. Yathā hi usunā vijjhantopi
"dhanunā vijjhatī"ti vuccati, evaṃ cakkhuviññāṇena passantopi "cakkhunā passatī"ti
vutto, tasmā asādhakametaṃ. Sesesupi eseva nayoti.
                   Cakkhunārūpaṃpassatītikathāvaṇṇanā niṭṭhitā.
                      Aṭṭhārasamo vaggo samatto.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 302-303. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6816              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6816              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]