ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       6. Jhānasaṅkantikathāvaṇṇanā
     [813-816] Idāni jhānasaṅkantikathā nāma hoti. Tattha yesaṃ "idha
bhikkhave bhikkhu vivicceva kāmehi paṭhamaṃ jhānaṃ upasampajja viharati, vitakkavicārānaṃ
vūpasamā dutiyaṃ jhānaṃ, tatiyaṃ jhānaṃ, catutthaṃ jhānaṃ upasampajja viharatī"ti 1- imaṃ
paṭipāṭidesanaṃ nissāya "tassa tassa jhānassa upacārappavattiṃ vināva jhānā jhānaṃ
saṅkamatī"ti laddhi seyyathāpi mahisāsakānañceva ekaccānañca andhakānaṃ, te
sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "yadi te dutiyajjhānūpacāraṃ
appatvā uppaṭipāṭiyā paṭhamajjhānā dutiyajjhānameva saṅkamati, paṭhamato tatiyaṃ,
dutiyato catutthampi saṅkameyyā"ti codetuṃ paṭhamā jhānātiādimāha. Yā
paṭhamassātiādi "yadi paṭhamato anantaraṃ dutiyaṃ, dutiyādīhi vā tatiyādīni samāpajjati,
ekāvajjanena samāpajjeyyā"ti codanatthaṃ vuttaṃ. Kāme ādīnavatoti paṭhamaṃ kāme
ādīnavato manasikaroto pacchā uppajjati, jhānakkhaṇe panesa nimittameva manasikaroti.
Taññeva paṭhamanti "yadi purimajavanato pacchimajavanaṃ viya anantaraṃ uppajjeyya,
ṭhapetvā purimapacchimabhāvaṃ lakkhaṇato taññeva taṃ bhaveyyā"ti codetuṃ pucchati.
Iminā upāyena sabbattha attho veditabbo. Vivicceva kāmehītiādīhi paṭipāṭiyā
jhānānaṃ desitabhāvaṃ dīpeti, na anantaruppattiṃ, tasmā asādhakanti.
                     Jhānasaṅkantikathāvaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 saṃ.Ma. 19/934/267



             The Pali Atthakatha in Roman Book 55 page 300. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6758              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6758              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]