ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    8. Navattabbaṃsaṃghobhuñjatītikathāvaṇṇanā
     [795-796] Idāni na vattabbaṃ saṃgho bhuñjatītikathā nāma hoti.
Tatrāpi "maggaphalāneva saṃgho nāma,  na ca tāni kiñci bhuñjanti, tasmā na
vattabbaṃ saṃgho bhuñjati, pivati, khādati, sāyatī"ti yesaṃ laddhi seyyathāpi
tesaññeva, te sandhāya pucchā  sakavādissa, paṭiññā itarassa. Atha naṃ "yadi
te saṃgho na bhuñjeyya, saṃghabhattādikaraṇaṃ niratthakaṃ bhaveyyā"ti codetuṃ nanu
atthi keci saṃghabhattāni karontītiādimāha. Gaṇabhojanantiādi "yadi saṃgho na
bhuñjeyya, kassa gaṇabhojanādīni siyun"ti codanatthaṃ vuttaṃ. Aṭṭha pānānīti idaṃ 1-
"yadi saṃgho na piveyya, kassetāni pānāni satthā anujāneyyā"ti codanatthaṃ
vuttaṃ. Sesamidampi 2- heṭṭhā vuttanayeneva veditabbanti.
                  Navattabbaṃsaṃghobhuñjatītikathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 295. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6648              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6648              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]