ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     4. Adhigayhamanasikārakathāvaṇṇanā
     [749-753] Idāni adhigayha manasikārakathā nāma hoti. Tattha duvidho
manasikāro nayato ca ārammaṇato ca. Tattha ekasaṅkhārassāpi aniccatāya diṭṭhāya
sabbe saṅkhārā aniccāti avasesesu nayato manasikāro hoti. Atīte pana
saṅkhāre manasikaronto na anāgate manasikātuṃ sakkoti. Atītādīsu aññataraṃ
manasikaroto ārammaṇato manasikāro hoti. Tattha paccuppanne manasikaronto
yena cittena te manasikaroti, taṃ paccuppannakkhaṇe manasikātuṃ na sakkoti.
Tattha yesaṃ "sabbe saṅkhārā aniccā"tiādivacanaṃ nissāya "manasikaronto nāma
@Footnote: 1 Ma.Ma. 13/148/121
Adhigayha adhigaṇhitvā saṅgaṇhitvā sabbe saṅkhāre ekato manasikarotī"ti laddhi
seyyathāpi pubbaseliyānaṃ, 1- te sandhāya pucchā sakavādissa, paṭiññā itarassa.
     Atha naṃ yasmā sabbe ekato manasikarontena yena cittena te
manasikaroti, tampi manasikātabbaṃ hoti, tasmā taṃcittatāya codetuṃ tena cittenāti-
ādimāha. Itaro ārammaṇaṃ katvā na sakkā jānitunti sandhāya paṭikkhipati.
Evaṃlakkhaṇaṃ cittanti ñātattā pana tampi cittaṃ ñātameva hotīti sandhāya
paṭijānāti. Athavā taññeva tassa ārammaṇaṃ na hotīti paṭikkhipati, "sabbe
saṅkhārā aniccāti, 2- yadā paññāya passatī"tiādīni nissāya uppannaladdhivasena
paṭijānāti. Sesapañhadvayepi eseva nayo. Tena phassenātiādīsu pana tathārūpaṃ
suttaṃ apassanto paṭikkhipati. 3- Teneva 4- atītādipañhesu heṭṭhā vuttanayeneva
paṭikkhepapaṭiññā veditabbā. Sesaṃ yathāpālimeva niyyātīti. Sabbe saṅkhārāti-
ādivacanaṃ nayato dassanaṃ sandhāya vuttaṃ, na ekakkhaṇe ārammaṇato, tasmā
asādhakanti.
                   Adhigayhamanasikārakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 285-286. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6432              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6432              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]