ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     10. Asaññasattūpikākathāvaṇṇanā
     [735] Idāni asaññasattūpikā kathā nāma hoti. Tattha saññāvirāgavasena
pavattabhāvanā asaññasamāpattipi nirodhasamāpattipi saññāvedayitanirodhasamāpatti
nāma. Iti dve saññāvedayitanirodhasamāpattiyo lokiyā ca lokuttarā ca. Tattha
lokiyā puthujjanassa asaññasattūpikā hoti, lokuttarā ariyānaṃ, sā ca
nāsaññasattūpikā. Imaṃ pana vibhāgaṃ akatvā aviseseneva saññāvedayitanirodha-
samāpatti asaññasattūpikāti yesaṃ laddhi seyyathāpi hetuvādānaṃ, te sandhāya
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ yasmā asaññasamāpattiṃ samāpannassa
alobhādayo atthi, na nirodhasamāpattiṃ, tasmā tesaṃ vasena codetuṃ atthītiādimāha.
     [736] Idhāpi asaññīti pañhe idha saññāvirāgavasena samāpannattā
asaññitā anuññātā, tatrāpi 2- asaññasatteneva. Tasmā imaṃ paṭiññaṃ gahetvā
laddhiṃ patiṭṭhapentena chalena patiṭṭhāpitā hoti. Idha vā nirodhasamāpattiṃ sandhāya
@Footnote: 1 cha.Ma. maraṇasamayeneva   2 Sī.,Ma. tatra
Asaññitā anuññātā, tatrāpi ito cutassa anāgāmino nirodhasamāpattimeva.
Tasmāpi imāya paṭiññāya patiṭṭhāpitā laddhi appatiṭṭhitāyevāti.
                    Asaññasattūpikākathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 282-283. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6361              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6361              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]