ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      2. Aññamaññapaccayakathāvaṇṇanā
     [718-719] Idāni aññamaññapaccayakathā nāma hoti. Tattha yesaṃ
samaye "avijjāpaccayā saṅkhārā"ti ayameva tanti, "saṅkhārapaccayāpi avijjā"ti
ayaṃ natthi, tasmā avijjāva saṅkhārānaṃ paccayo, na pana saṅkhārā avijjāyāti
laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya avijjāsaṅkhārādīnaṃ aññamaññapaccayatāpi
atthīti dassetuṃ pucchā sakavādissa, paṭiññā itarassa. Avijjā saṅkhārenāti
Ettha apuññābhisaṅkhārova gahito, tasmā saṅkhārapaccayāpi avijjāti ettha
sahajātaaññamaññaatthiavigatasampayuttavasena paccayatā veditabbā. Upādānapaccayāpi
taṇhāti ettha ṭhapetvā kāmupādānaṃ sesāni tīṇi upādānāni avijjāya
saṅkhārā viya taṇhāya paccayā hontīti veditabbāni. Sesaṃ yathāpālimeva
niyyāti. Jarāmaraṇapaccayāti pucchā paravādissa, nāmarūpaṃ viññāṇapaccayāti
sakavādissāti.
                    Aññamaññapaccayakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 278-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6278              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6278              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]