ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      3. Anantarapaccayakathāvaṇṇanā
     [693-697] Idāni anantarapaccayakathā nāma hoti. Tattha naccagītādīsu
rūpadassanasaddasavanādīnaṃ lahuparivattitaṃ disvā "imāni viññāṇāni aññamaññassa
anantarā uppajjantī"ti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya
cakkhuviññāṇassāti pucchā sakavādissa, paṭiññā itarassa. Sotaviññāṇaṃ
rūpārammaṇaṃyevāti yadi cakkhuviññāṇassa anantarā uppajjeyya, vipākamanodhātu
viya rūpārammaṇaṃ siyāti codanatthaṃ 2- vuttaṃ. Cakkhuñca paṭicca rūpe ca uppajjati
sotaviññāṇanti pañhesu suttābhāvena paṭikkhipitvā anantaruppattiṃ 3-
sallakkhento laddhivasena paṭijānāti. Taññeva cakkhuviññāṇaṃ taṃ sotaviññāṇanti
yathā paṭhamajavanānantaraṃ dutiyajavanaṃ manoviññāṇabhāvena taññeva hoti, kinte tathā
etampi dvayaṃ ekamevāti pucchati. Iminā nayena sabbavāresu attho veditabbo.
@Footnote: 1 cha.Ma. pubbaseliyānaṃ   2 cha.Ma. codetuṃ   3 Sī.,Ma. anantarapavattiṃ
Naccati gāyatītiādivacanaṃ ārammaṇasamodhāne lahuparivattitāya vokiṇṇabhāvaṃ dīpeti,
na anantarapaccayataṃ, tasmā asādhakanti.
                    Anantarapaccayakathāvaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 274-275. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6181              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6181              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]