ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      3. Anantarāpayuttakathāvaṇṇanā
     [660-662] Idāni anantarāpayuttakathā nāma hoti. Tattha anantarāpayutto
nāma yena khandhabhedato anantarā vipākadāyakaṃ mātughātādianantariyakammaṃ
āṇattaṃ. Tattha yassa niyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so
atthasādhikāya cetanāya uppāditattā micchattaniyato hoti, abhabbo sammattaniyāmaṃ
okkamituṃ. Yassa aniyatāya āṇattiyā āṇatto taṃ kammaṃ karissati, so
atthasādhikāya cetanāya anuppāditattā na micchattaniyato, bhabbo sammattaniyāmaṃ
okkamitunti idaṃ sakasamaye sanniṭṭhānaṃ. Yesaṃ pana "aniyatāyapi āṇattiyā
abhabboyeva sammattaniyāmaṃ okkamitun"ti laddhi seyyathāpi uttarāpathakānaṃ, tesaṃ
taṃ laddhiṃ bhindituṃ sakavādī pubbapakkhaṃ datvā anantarāpayuttoti paravādinā
attānaṃ pucchāpeti. Tenettha paṭhamapucchā paravādissa, atthasādhikacetanāya abhāvaṃ
sandhāya paṭiññā sakavādissa. Tato paravādī mātughātādikammassa āṇattattāva
"so micchattaniyato"ti maññati, tasmā micchattaniyāmañcāti pañhaṃ pucchati. Sakavādī
@Footnote: 1 ka. kusalacittappaṭilābhakathā
Pana ekassa puggalassa dvinnaṃ niyāmānaṃ anokkantimattameva sandhāya na
hevanti paṭikkhipati.
     Nanu taṃ kammanti mātughātādikaṃ kammaṃ. Tattha aniyatāṇattiṃ sandhāya
"āmantā"ti paṭiññā sakavādissa. Aniyatampi hi āṇattiṃ payojetvā ṭhitassa
"ananucchavikaṃ mayā katan"ti kukkuccaṃ uppajjateva, vippaṭisāro jāyateva. Hañcīti
ādi kukkuccuppattimattaṃ gahetvā paravādinā laddhipatiṭṭhāpanatthaṃ vuttaṃ.
    #[661] Idāni yassa aniyatāṇattikassāpi anantarāpayuttassa paravādinā
sammattaniyāmokkamanaṃ paṭisiddhaṃ, tameva puggalaṃ gahetvā anantarāpayutto puggalo
abhabboti pucchā sakavādissa, attano laddhivasena paṭiññā itarassa. Atha naṃ
sakavādī "abhabbo nāma mātughātādikammānaṃ kārako, kinte tena tāni kammāni
katānī"ti codetuṃ mātā jīvitā voropitātiādimāha. Itaro tesaṃ vatthūnaṃ
arogatāya tathārūpaṃ kiriyaṃ apassanto "na hevan"ti paṭikkhipati.
     Taṃ kammaṃ paṭisaṃharitvāti aniyatāṇattikammaṃ sandhāya vuttaṃ. Tañhi "mā
kho mayā āṇattaṃ akāsī"ti āṇattaṃ nivārentena paṭisaṃhaṭaṃ nāma hoti,
paṭisaṃhaṭattāyeva cettha kukkuccaṃ paṭivinoditaṃ, vippaṭisāro paṭivinodito 1- nāma
hoti. Evaṃ santepi panettha purimāṇattiyāyeva niyatabhāvaṃ maññamāno paravādī
"āmantā"ti paṭijānāti. Atha naṃ sakavādī tassa kammassa paṭisaṃhaṭabhāvaṃ
sampaṭicchāpetvā attano laddhiṃ patiṭṭhapetvā 2- hañcītiādimāha.
    #[662] Puna anantarāpayuttoti pariyosānapañhe paṭhamapañhe viya pucchā
paravādissa, paṭiññā itarassa. 3- Nanu taṃ kammanti anuyogo paravādissa,
paṭisaṃhaṭakālato pubbe payuttakālaṃ sandhāya paṭiññā sakavādissa. Payuttapubbatāmattaṃ
@Footnote: 1 cha.Ma. paṭivinīto   2 cha.Ma. patiṭṭhāpetvā   3 cha.Ma. sakavādissa
Gahetvā aniyatāṇattivasena hañcīti laddhipatiṭṭhāpanaṃ paravādissa. Ayampana laddhi
ayoniso patiṭṭhitattā appatiṭṭhitāva hotīti.
                    Anantarāpayuttakathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 267-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6023              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6023              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]