ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  10. Vipākovipākadhammadhammotikathāvaṇṇanā
     [501] Idāni vipāko vipākadhammadhammotikathā nāma hoti. Tattha yasmā
vipāko vipākassa aññamaññādipaccayavasena paccayo hoti, tasmā vipākopi
vipākadhammadhammoti yesaṃ laddhi seyyathāpi andhakānaṃ, te sandhāya pucchā
@Footnote: 1 pāli. sāmaññaphalāni ca, saṃ.Ma. 19/35/19   2 cha.Ma. ācayagāmittikassa
@3 cha.Ma. dhāreti                        4 cha.Ma. kusalaṃ vipākacutipaṭisandhiyo
@5 cha.Ma. apacayagāmivacanamattena
Sakavādissa, paṭiññā itarassa. Tassa vipākoti tassa vipākadhammadhammassa vipākassa
yo vipāko, sopi te vipākadhammadhammo hotīti pucchati. Itaro āyatiṃ
vipākadānābhāvaṃ sandhāya paṭikkhipati. Dutiyaṃ puṭṭho tappaccayāpi aññassa vipākassa
uppattiṃ sandhāya paṭijānāti. Evaṃ sante panassa kusalākusalassa viya tassāpi
vipākassa vipāko, tassāpi vipākoti vaṭṭānupacchedo āpajjati. Taṃ puṭṭho 1-
samayavirodhabhayena paṭikkhipati.
     Vipākoti vātiādimhi vacanasādhane pana yadi vipākassa vipākadhammadhammena
ekatthatā bhaveyya, kusalākusalābyākatānaṃ ekatthataṃ āpajjeyyāti paṭikkhipati.
Vipāko ca vipākadhammadhammo cāti ettha ayamadhippāyo:- so hi catūsu
vipākakkhandhesu ekekaṃ aññamaññapaccayādīsu paccayaṭṭhena vipākadhammadhammataṃ
paccayuppannaṭṭhena ca vipākaṃ maññamāno "vipāko vipākadhammadhammo"ti puṭṭho
āmantāti paṭijānāti. Atha naṃ sakavādī "yasmā tayā ekakkhaṇe catūsu khandhesu
vipākopi 2- vipākadhammadhammopi anuññāto, tasmā tesaṃ sahagatādibhāvo āpajjatī"ti
codetuṃ evamāha. Itaro kusalasaṅkhātaṃ 3- vipākadhammadhammaṃ sandhāya paṭikkhipati.
Taññeva akusalanti yadi te vipāko vipākadhammadhammo, yo akusalavipāko, so
akusalaṃ āpajjati. Kasmā? vipākadhammadhammena ekattā. Taññeva kusalantiādīsupi
eseva nayo.
     [502] Aññamaññapaccayāti idaṃ sahajātānaṃ paccayamattavasena vuttaṃ,
tasmā asādhakaṃ. Mahābhūtānampi ca aññamaññapaccayatā vuttā, na ca tāni vipākāni,
na ca vipākadhammadhammānīti.
                Vipākovipākadhammadhammotikathāvaṇṇanā niṭṭhitā.
                        Sattamo vaggo samatto.
                           -----------
@Footnote: 1 cha.Ma. āpajjatīti puṭṭho   2 cha.Ma. vipāko   3 cha.Ma. kusalākusalasaṅkhātaṃ



             The Pali Atthakatha in Roman Book 55 page 230-231. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5188              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5188              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]