ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                     7. Paṭhavīkammavipākotikathāvaṇṇanā
     [492] Idāni paṭhavī kammavipākotikathā nāma hoti. Tattha yasmā "atthi
issariyasaṃvattaniyaṃ kammaṃ, ādhipaccasaṃvattaniyaṃ kamman"ti ettha 5- issarānaṃ bhāvo
issariyaṃ nāma, adhipatīnañca bhāvo ādhipaccaṃ nāma, 5- paṭhavissariyādhipaccasaṃvattanikañca
kammaṃ atthīti vuttaṃ, tasmā yesaṃ "paṭhavī kammavipāko"ti laddhi seyyathāpi andhakānaṃ,
te sandhāya paṭhavīti pucchā sakavādissa, paṭiññā itarassa. Sukhavedanīyātiādi
kammavipākasabhāvadassanavasena vuttaṃ. "phasso hotī"tiādinā nayena niddiṭṭhesu
vipākesu phasso sukhavedanīyādibhedo hoti. So ca saññādayo ca sukhavedanādīhi
sampayuttā, vedanādayo saññādīhi, sabbepi sārammaṇā, atthi ca nesaṃ
purecārikāvajjanādisaṅkhātaṃ āvajjanaṃ, kammapaccayabhūtā cetanā, yo tattha iṭṭhavipāko,
tassa patthanā, paṇidhānavasena pavattā mūlataṇhā, kinte evarūpā paṭhavīti pucchati.
Itaro paṭikkhipati. Paṭilomapucchādīni uttānatthāneva.
     [493] Kammavipāko paresaṃ sādhāraṇoti pañhe phassādayo sandhāya
paṭikkhipati, kammasamuṭṭhānaṃ rūpañca paṭhavīādīnaṃyeva ca sādhāraṇabhāvaṃ sandhāya
@Footnote: 1 Ma. laddhi patiṭaṭhapentiyāpi    2 cha.Ma. dinneneva  3 Ma. dinnāneva vatthūni
@4 cha.Ma. yāpenti  5-5 Sī.,Ma. issarānaṃ issariyaṃ nāma, adhipatīnañca ādhipaccaṃ nāma
Paṭijānāti. Asādhāraṇamaññesanti suttaṃ parasamayato āharitvā dassitaṃ. Sabbe
sattā paṭhaviṃ paribhuñjantīti pañhe paṭhaviṃ anissite sandhāya paṭikkhipati, nissite
sandhāya paṭijānāti. Paṭhaviṃ aparibhuñjitvā parinibbāyantīti pañhe āruppe
parinibbāyantānaṃ vasena paṭijānāti. Kammavipākaṃ akhepetvāti idaṃ parasamayavasena
vuttaṃ. Kammavipākañhi khepetvāva parinibbāyantīti tesaṃ laddhi. Sakasamaye pana
katokāsassa kammassa uppannavipākaṃ akhepetvā parinibbānaṃ natthi. Tesañca
laddhiyā paṭhavī sādhāraṇavipākattā uppannavipākoyeva hoti, taṃ vipākabhāvena
ṭhitaṃ akhepetvā parinibbānaṃ na yujjatīti codetuṃ vaṭṭati. Itaro laddhivasena
paṭikkhipati. Cakkavattisattassa kammavipākanti pañhe asādhāraṇaphassādiṃ sandhāya
paṭikkhipati, sādhāraṇaṃ sandhāya paṭijānāti. Paṭhavīsamuddacandasuriyādayo hi sabbesaṃ
sādhāraṇakammavipākoti tesaṃ laddhi.
     [494] Issariyasaṃvattaniyanti ettha issariyaṃ nāma bahudhanatā, ādhipaccaṃ
nāma sesajane attano vase vattetvā tehi garukātabbaṭṭhena adhipatibhāvo.
Tattha kammaṃ paṭilābhavasena taṃsaṃvattanikaṃ nāma hoti, na janakavasena, tasmā
kammavipākabhāve 1- asādhakametanti.
                   Paṭhavīkammavipākotikathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 227-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5109              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5109              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]