ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    5. Paribhogamayapuññakathāvaṇṇanā
     [483] Idāni paribhogamayapuññakathā nāma hoti. Tattha "tesaṃ divā ca ratto ca,
sadā puññaṃ pavaḍḍhatī"ti 2- ca "yassa bhikkhave bhikkhu cīvaraṃ paribhuñjamāno"ti 3-
ca evamādīni suttāni ayoniso gahetvā yesaṃ "paribhogamayaṃ nāma puññaṃ
@Footnote: 1 Ma. pana na phassaṃ  2 saṃ.sa. 15/47/37   3 aṅ.catukka. 21/51/62
Atthī"ti laddhi seyyathāpi rājagirikasiddhatthikasamitiyānaṃ, te sandhāya paribhogamayanti
pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "puññaṃ nāma phassādayo kusalā
dhammā, na tato aññaṃ, 1- tasmā phassādīhi te vaḍḍhitabban"ti codetuṃ
paribhogamayo phassotiādi āraddhaṃ. Taṃ sabbaṃ itarena tesaṃ avaḍḍhanato paṭikkhittaṃ.
Latā viyātiādīni "kiriyāya vā bhāvanāya vā vināpi yathā latādīni sayameva
vaḍḍhanti, kinte evaṃ vaḍḍhantī"ti codanatthaṃ vuttāni. Tathā panassa avaḍḍhanato
na hevanti 2- paṭikkhittaṃ.
     [484] Na samannāharatīti pañhe paṭiggāhakānaṃ paribhogena purimacetanā
vaḍḍhati, evantaṃ hoti puññanti laddhivasena paṭijānāti. Tato anāvajjantassāti-
ādīhi puṭṭho dāyakassa cāgacetanaṃ sandhāya paṭikkhipati. Tattha anāvajjantassāti 3-
dānacetanāya purecārikena āvajjanena bhavaṅgamanāvajjantassa aparivajjentassa. 4-
Anābhogassāti nirābhogassa. Asamannāharantassāti na samannāharantassa.
Āvajjanañhi bhavaṅgaṃ vicchinditvā attano gatamagge uppajjamānaṃ dānacetanaṃ
samannāharati nāma. Evaṃkiccena iminā cittena asamannāharantassa puññaṃ hotīti
pucchati. Amanasikarontassāti manaṃ akarontassa. Āvajjanañhi 5- tadanantaraṃ
uppajjamānaṃ manaṃ karoti nāma, evaṃ akarontassāti attho. Upayogavacanasmiñhi
etaṃ bhummaṃ. Acetayantassāti cetanamanuppādentassa. Apatthayantassāti 6-
patthanāsaṅkhātaṃ kusalacchandaṃ akarontassa. Appaṇidahantassāti dānacetanāvasena cittaṃ
aṭṭhapentassāti attho. Nanu āvajjantassāti vāre ābhogassāti ābhogavato.
Athavā ābhogo assa, 7- ābhogassa vā anantaraṃ taṃ puññaṃ hotīti attho.
     [485] Dvinnaṃ phassānantiādīsupi ekakkhaṇe dāyakassa dvinnaṃ phassādīnaṃ
abhāvā paṭikkhipati, dāyakassa ca paribhuñjantassa cāti ubhinnaṃ phassādayo sandhāya
@Footnote: 1 cha.Ma. paraṃ          2 cha.Ma. na hevāti       3 cha.Ma. anāvaṭṭentassa
@4 cha.Ma. aparivaṭṭentassa 5 cha.Ma. āvajjanena hi    6 cha.Ma. apatthentassāti
@7 cha.Ma. ābhogā assa
Paṭijānāti. Apicassa pañcannaṃ viññāṇānaṃ samodhānaṃ hotīti laddhi, tassāpi
vasena paṭijānāti. Atha naṃ sakavādī pariyāyassa dvāraṃ pidahitvā ujuvipaccanīkavasena
codetuṃ kusalādipañhaṃ pucchati. Tatrāpi kusalākusalānaṃ ekakkhaṇe 1- sampayogābhāvaṃ
sandhāya paṭikkhipati. Paribhogamayaṃ pana cittavippayuttaṃ uppajjatīti laddhiyā
paṭijānāti. Atha naṃ sakavādī suttena niggaṇhāti.
     [486] Suttasādhane ārāmaropakādīnaṃ anussaraṇapaṭisaṅkharaṇādivasena
antarantarā uppajjamānaṃ paññaṃ sandhāya sadā puññaṃ pavaḍḍhatīti vuttaṃ. Appamāṇo
tassa puññābhisandoti idampi 2- appamāṇavihārino dinnapaccayattā ca "evarūpo
me cīvaraṃ paribhuñjatī"ti anumodanavasena ca vuttaṃ, taṃ so paribhogamayanti
sallakkheti. Yasmā pana paṭiggāhakena paṭiggahetvā aparibhuttepi deyyadhamme
puññaṃ hotiyeva, tasmā sakavādīvādova balavā, tattha paṭiggāhakena paṭiggahiteti
attho daṭṭhabbo. Sesaṃ uttānatthamevāti.
                    Paribhogamayapuññakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 224-226. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5049              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5049              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]