ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                 9. Navamanaya sampayuttenasampayuttapadavaṇṇanā
     [319] Idāni sampayuttenasampayuttapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tattha yaṃ khandhādivasena sampayuttaṃ, puna tasseva khandhādīhi sampayogaṃ
pucchitvā vissajjanaṃ kataṃ. Taṃ rūpena vā rūpamissakehi vā sabbārūpakkhandha-
saṅgāhakehi vā padehi saddhiṃ na yujjati. Rūpena hi rūpamissakena vā aññesaṃ sampayogo
natthi, sabbārūpakkhandhasaṅgāhakehi sabbesaṃ sampayogārahānaṃ khandhādīnaṃ gahitattā
aññaṃyeva natthi, yantena saha sampayogaṃ gaccheyya, tasmā tathārūpāni padāni
idha na gahitāni. Yāni pana padāni rūpena asammissaṃ arūpekadesaṃ dīpenti,
tāni idha gahitāni. Tesaṃ idamuddānaṃ:-
           "arūpakkhandhā cattāro      manāyatanameva ca
            viññāṇadhātuyo satta       dve saccā cuddasindriyā.
            Paccaye dvādasa padā      tato upari soḷasa
            tikesu aṭṭha gocchake      tecattāḷīsameva ca.
            Mahantaraduke satta         padā piṭṭhidukesu cha
            navamassa padassete        niddese saṅgahaṃ gatā"ti.
@Footnote: 1 cha.Ma. sabbavissajjanesu     2 cha.Ma. icceva
     Sabbapañhesu pana ye dhammā pucchāya uddhaṭā, te yehi sampayuttā
honti, tesaṃ vasena khandhādibhedo veditabbo. Vedanākkhandhena hi itare
tayo khandhā sampayuttā, puna tehi vedanākkhandho sampayutto, so tehi saññādīhi
tīhi khandhehi ekena manāyatanena sattahi viññāṇadhātūhi ekasmiṃ dhammāyatane
dhammadhātuyā ca kehici saññāsaṅkhāreheva sampayutto. Eseva nayo sabbatthāti.
                  Sampayuttenasampayuttapadavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 55 page 23-24. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=481              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=481              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1447              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1447              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]