ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      8. Niyāmokkantikathāvaṇṇanā
     [403] Idāni niyāmokkantikathā nāma hoti. Tattha yesaṃ ghaṭikārasutte
jotipālassa pabbajjaṃ sandhāya "bodhisatto kassapassa bhagavato pāvacane
okkantaniyāmo caritabrahmacariyo"ti laddhi seyyathāpi etarahi andhakānaṃ, te
sandhāya bodhisattoti pucchā sakavādissa, laddhiyaṃ ṭhatvā paṭiññā itarassa.
Tato yasmā niyāmoti vā brahmacariyanti vā ariyamaggassa nāmaṃ, bodhisattānañca
ṭhapetvā pāramīpūraṇaṃ aññā niyāmokkanti nāma natthi. Yadi bhaveyya, bodhisatto
sotāpanno sāvako bhaveyya, na cetamevaṃ. Kevalañhi taṃ buddhā attano
ñāṇabale ṭhatvā "ayaṃ buddho bhavissatī"ti byākaronti, tasmā puna bodhisattoti
anuyogo sakavādissa. Pacchimabhavaṃ sandhāya paṭikkhepo itarassa. Dutiyapañhe
@Footnote: 1 dī.Sī. 9/258/88                2 cha.Ma. ābhatampi anābhata.....
Jotipālakālaṃ sandhāya paṭiññā tasseva. Sāvako hutvātiādīsupi eseva nayo.
Anussaviyoti anussavena paṭividdhadhammo. Pacchimabhavaṃ sandhāya paṭikkhipitvā
jotipālakāle anussavaṃ sandhāya paṭijānāti.
     [404] Aññaṃ satthāranti āḷārañca rāmaputtañca sandhāya vuttaṃ.
Āyasmā ānandotiādi "okkantaniyāmāva sāvakā honti, na itare
okkantaniyāmā evarūpā hontī"ti dassetuṃ vuttaṃ.
     Sāvako jātiṃ vītivattoti yāya jātiyā sāvako, taṃ vītivatto aññasmiṃ
bhave asāvako hotīti pucchati, itaro sotāpannādīnaṃ sāvakabhāvato 1- paṭikkhipati.
Sesamettha uttānatthamevāti.
                    Niyāmokkantikathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 206-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4634              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4634              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]