ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       4. Samannāgatakathāvaṇṇanā
     [393] Idāni samannāgatakathā nāma hoti. Tattha dve samannāgamā
paccuppannakkhaṇe samaṅgībhāvasamannāgamo ca rūpāvacarādīsu aññatarabhūmippattito
paṭilābhasamannāgamo ca. So yāva adhigatavisesā na parihāyati, tāvadeva labbhati.
Yesaṃ pana ṭhapetvā ime dve samannāgame añño pattidhammavasena 1- eko
samannāgamo nāma hotīti laddhi seyyathāpi etarahi uttarāpathakānaṃ, tesaṃ
pattidhammo nāma koci natthīti anubodhanatthaṃ arahā catūhi phalehi samannāgatoti pucchā
sakavādissa, pattiṃ sandhāya paṭiññā itarassa. Athassa "yadi te arahā catūhi
khandhehi viya catūhi phalehi samannāgato, evaṃ sante ye catūsu phalesu cattāro
phassādayo, tehi te arahato samannāgatatā pāpuṇātī"ti codanatthaṃ arahā catūhi
phassehītiādi āraddhaṃ. Taṃ sabbaṃ paravādinā ekakkhaṇe catunnaṃ phassādīnaṃ abhāvā
paṭikkhittaṃ. Anāgāmipañhesupi 2- eseva nayo.
     [395] Sotāpattiphalaṃ vītivattoti na paṭhamajjhānaṃ viya dutiyajjhānalābhī,
puna anuppattiyā pana vītivattoti pucchati. Sotāpattimaggantiādi yaṃ vītivatto,
tenassa puna asamannāgamaṃ dassetuṃ āraddhaṃ.
     [396] Tehi ca aparihīnoti pañhe yasmā yathā paccanīkasamudācārena
lokiyajjhānadhammā parihāyanti, na evaṃ lokuttaRā. Maggena hi ye kilesā
@Footnote: 1 cha.Ma. upapattidhammavasena   2 cha.Ma. anāgāmipañhādīsupi
Pahīyanti phalena ca paṭippassambhanti, te tathā pahīnāva tathā paṭippassaddhāyeva
ca honti, tasmā sakavādinā āmantāti paṭiññātaṃ. Svāyamattho parato "arahatā
cattāro maggā paṭiladdhā"tiādīsu pakāsitoyeva. Sesaṃ uttānatthamevāti.
                     Samannāgatakathāvaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 55 page 203-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4557              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4557              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]