ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                            2. Dutiyavagga
                      1. Parūpahārakathāvaṇṇanā 2-
     [307] Idāni parūpahārakathā nāma hoti. Tattha ye arahattaṃ paṭijānantānaṃ
appatte pattasaññīnaṃ adhimānikānaṃ kuhakānaṃ vā arahattaṃ paṭijānantānaṃ
asucisukkavisaṭṭhiṃ 3- disvā "mārakāyikā devatā arahato asuciṃ upasaṃharantī"ti
maññanti seyyathāpi etarahi pubbaseliyā ca aparaseliyā ca, te sandhāya
4- atthi arahato asucisukkavisaṭṭhīti pucchā 4- sakavādissa, paṭiññā itarassa.
Idāni yasmā sukkavisaṭṭhi nāma rāgasamuṭṭhānā hoti, tasmā atthi arahato
rāgoti anuyogo āraddho. So sabbopi uttānatthoyeva.
     Mārakāyikā devatā attanotiādipañhe yasmā tāsaṃ devatānaṃ sukkavisaṭṭhi
nāma natthi, aññesampi sukkaṃ gahetvā na upasaṃharanti, arahato pana
sukkameva natthi, tasmā na hevanti paṭikkhipati.
@Footnote: 1 cha.Ma. atthisabhāvo natthisabhāvo   2 cha.Ma. parūpahāravaṇṇanā
@3 cha.Ma. sukkavissaṭṭhiṃ      4-4 cha.Ma. atthi arahatoti pucchā
     Neva attanoti pañhe pana nimminitvā upasaṃharantīti laddhiyā paṭijānāti.
Lomakūpehīti pañhe sappitelānaṃ viya lomakūpehi upasaṃharaṇābhāvaṃ disvā
paṭikkhipati.
     [308] Handa hīti byavasāyatthe 1- nipāto. "arahā nu kho ahaṃ,
no"ti evaṃ vimatiṃ gāhayissāmāti evaṃ byavasāyaṃ 2- katvā upasaṃharantīti attho.
Atthi arahato vimatīti puṭṭho aṭṭhavatthukaṃ vicikicchaṃ sandhāya paṭikkhipati, dutiyaṃ
puṭṭho itthīpurisādīnaṃ 3- nāmagottādīsu sanniṭṭhānābhāvaṃ sandhāya paṭijānāti.
     [309] Atthi tassa āsayoti tassa sukkassa uccārapassāvānaṃ viya
patiṭṭhānokāso atthīti pucchati.
     [312] Sadhammakusalassāti attano 4- arahattadhammamatteyeva kusalassa.
Paññāvimuttaṃ sandhāyevaṃ vadati. Paradhammakusalassāti sadhammato parasmiṃ
aṭṭhasamāpattidhammepi kusalassa. Ubhatobhāgavimuttaṃ sandhāyevaṃ vadati. Sesamettha
pālianusāreneva veditabbanti.
                      Parūpahārakathāvaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 181-182. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4068              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4068              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]