ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      9. Hevatthītikathāvaṇṇanā *-
     [304] Idāni hevatthītikathā nāma hoti. Tattha yesaṃ "sabbepi
atītādibhedā dhammā rūpādivasena atthi, atītaṃ anāgatapaccuppannavasena
anāgatapaccuppannāni vā atītādivasena natthi, tasmā sabbamevidaṃ evaṃ atthi
evaṃ natthī"ti laddhi seyyathāpi etarahi vuttappabhedānaṃ andhakānaṃ, te sandhāya
atītaṃ atthīti pucchā sakavādissa. Hevatthi heva natthīti vissajjanaṃ paravādissa.
Tattha hevāti evaṃ. Atha naṃ sakavādī "yadi atītova evaṃ atthi evaṃ natthīti
laddhi, evaṃ sante soyeva atthi, soyeva natthi nāmā"ti pucchanto sevatthi,
@Footnote: 1 cha.Ma. maggavisesanāni      2 cha.Ma. ādi      3 cha.Ma. vuttaṃ
@4 cha.Ma. suttasādhanā uttānatthāyevāti  * cha.Ma. hevatthikathāvaṇṇanā
Seva natthīti āha. Itaro teneva sabhāvena atthitaṃ teneva natthitaṃ sandhāya
paṭikkhipati. Dutiyaṃ puṭṭho sakabhāveneva atthitaṃ parabhāveneva natthitaṃ sandhāya
paṭijānāti. Tato paraṃ atthaṭṭho natthaṭṭhoti atthi sakabhāvo natthi sakabhāvo 1-
nāma hotīti pucchati. Imināva upāyena sabbavāresu attho veditabbo.
Pariyosāne pana "tena hi atītaṃ hevatthi, heva natthī"ti ca "tena hi rūpaṃ
hevatthi, heva natthī"ti cātiādīni vatvā kiñcāpi paravādinā laddhi patiṭṭhāpitā,
ayoniso patiṭṭhāpitattā panesā appatiṭṭhāpitāyevāti.
                      Hevatthītikathāvaṇṇanā niṭṭhitā.
                       Paṭhamo mahāvaggo samatto.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 180-181. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4048              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4048              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=599              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3225              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3206              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3206              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]