ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page161.

2. Parihānikathā 1. Vādayuttiparihānivaṇṇanā [239] Idāni parihānikathā nāma 1- hoti. Parihānidhammo aparihānidhammo, dveme bhikkhave dhammā sekhassa bhikkhuno parihānāya saṃvattanti, 2- pañcime bhikkhave dhammā samayavimuttassa bhikkhuno parihānāya saṃvattantīti 3- evamādīni hi suttāni nissāya samitiyā vajjiputtakā sabbatthivādino ekacce ca mahāsaṃghikā arahatopi parihāniṃ icchanti, tasmā te vā hontu aññeyeva vā, yesaṃ ayaṃ laddhi, tesaṃ laddhibhindanatthaṃ parihāyati arahā arahattāti pucchā sakavādissa. Tattha 4- parihāyatīti dve parihāniyo pattaparihāni ca appattaparihāni ca. Tattha "dutiyampi kho āyasmā godhiko tamhā sāmāyikāya cetovimuttiyā parihāyī"ti 5- ayaṃ pattaparihāni nāma. "mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyī"ti 6- ayaṃ appattaparihāni. Tāsu idha pattaparihāni adhippetā. Tañhi sandhāya āmantāti paṭiññā paravādissa. Sakasamaye pana imaṃ pattaparihāniṃ nāma lokiyasamāpattiyāva icchanti, na arahattādīhi sāmaññaphalehi. Parasamayepi naṃ sabbasāmaññaphalesu sabbabhavesu sabbakālesu sabbesañca puggalānaṃ na icchanti, taṃ pana tesaṃ laddhimattamevāti sabbaṃ laddhijālaṃ bhindituṃ puna sabbatthātiādinā nayena desanā vaḍḍhitā. Tattha yasmā paravādī kammena 7- parihāyitvā sotāpattiphale ṭhitassa arahato parihāniṃ na icchati, upari phalesu ṭhitasseva icchati. Yasmā ca @Footnote: 1 cha.Ma. nāma-saddo na dissati 2 aṅ. duka. 20/185/92 @3 aṅ.pañcaka. 22/149/193 (syā) 4 cha.Ma. tatra @5 saṃ.sa. 15/159/145 6 Ma.mū. 12/417/372 7 cha.Ma. kamena

--------------------------------------------------------------------------------------------- page162.

Rūpārūpabhavesu ṭhitassa na icchati, kammārāmatādīnaṃ pana parihāniyadhammānaṃ bhāvato kāmabhave ṭhitasseva icchati, tasmā "sabbatthā"ti puṭṭho paṭikkhipati. Puna daḷhaṃ katvā puṭṭho kāmabhavaṃ sandhāya paṭijānāti. Sabbasmimpi hi kāmabhave parihānikarā kāmaguṇā atthi, tasmā tattha parihāyatīti tassa laddhi. Tatiyapucchāya parihānīti parihānikare dhamme pucchati. Tattha yasmā parihāni nāma kammārāmatādidhammā, visesato vā kāmarāgabyāpādāeva, te ca rūpārūpabhave natthi, tasmā "na hevan"ti paṭikkhepo paravādissa. Sabbadāti kālapucchā. Tattha paṭhamapañhe yonisomanasikārakāle aparihāyanato paṭikkhipati. Dutiye ayonisomanasikaroto rattibhāge vā divasabhāge vā sabbadā parihāyanato paṭijānāti. Tatiye parihānikaradhammasamāyoge sati muhuttameva parihāni nāma hoti, tato pubbe aparihīnassa pacchā parihīnassa ca parihāni nāma natthīti paṭikkhipati. Sabbeva arahantoti pañhānaṃ paṭhamasmiṃ tikkhindriye sandhāya paṭijānāti. 1- Dutiyasmiṃ mudindriye sandhāya paṭijānāti. Tatiyasmimpi tikkhindriyāva adhippetā. Tesañhi sabbesampi parihāni na hotīti tassa laddhi. Seṭṭhiudāharaṇe paṭhamapucchā paravādissa, dutiyā sakavādissa. Tatrāyamadhippāyo:- yaṃ maṃ tumhe pucchatha "arahā arahattā parihāyanto catūhi phalehi parihāyatī"ti, tatra vo paṭipucchāmi "catūhi satasahassehi seṭṭhī seṭṭhittaṃ kārento 2- satasahassehi parihīno 3- seṭṭhī seṭṭhittā parihīno hotī"ti. Tato sakavādinā ekadesena parihāniṃ sandhāya "āmantā"ti vutte sabbasāpateyyā parihīno hotīti pucchati. Tathā aparihīnattā sakavādī na hevanti vatvā atha @Footnote: 1 cha.Ma. paṭikkhipati 2 cha.Ma. karonto 3 cha.Ma. parihīne

--------------------------------------------------------------------------------------------- page163.

Naṃ "evameva arahāpi parihāyati ca, na ca catūhi phalehī"ti uppannaladdhikaṃ dutiyaṃ bhabbapañhaṃ pucchati. Paravādī seṭṭhino abhabbatāya niyamaṃ apassanto paṭijānitvā arahato catūhi phalehi parihānibhabbataṃ puṭṭho "niyato sambodhiparāyano"ti 1- vacanassa ayoniso atthaṃ gahetvā laddhiyaṃ ṭhito sotāpattiphalato parihāyituṃ abhabbataṃ sandhāya paṭikkhipati, taṃ panassa laddhimattamevāti. Ettāvatā vādayutti nāma niṭṭhitā hoti. ----------- 2. Ariyapuggalasaṃsandanaparihānivaṇṇanā [240] Idāni ariyapuggalasaṃsandanā āraddhā. Tattha yasmā keci arahatova parihāniṃ icchanti, keci anāgāminopi, keci sakadāgāminopi. 2- Sotāpannassa pana sabbepi na icchantiyeva. Ye arahattā parihāyitvā anāgāmisakadāgāmibhūmibhāve 3- ṭhitā, tesaṃ parihāniṃ icchanti, na itaresaṃ anāgāmisakadāgāmīnaṃ. Sotāpannassa pana tepi sabbadāpi 4- na icchantiyeva, tasmā peyyālamukhena pucchā katā. Tattha tesaṃ laddhivasena paṭiññā ca paṭikkhepo ca veditabbā. "parihāyati anāgāmī anāgāmiphalā"ti hi pañhasmiṃ ye anāgāmino parihāniṃ na icchanti, tesaṃ vasena paṭikkhePo. Ye pakatianāgāmino vā arahattā parihāyitvā ṭhitaanāgāmino vā parihāniṃ icchanti, tesaṃ vasena paṭiññāti idamettha nayamukhaṃ. Tassānusārena sabbapeyyālā atthato veditabbā. [241] Yaṃ panettha "sotāpattiphalassa anantarā arahattaṃyeva sacchikarotī"ti vuttaṃ, taṃ parihīnassa puna vāyamato arahattuppattiṃ 5- sandhāya vuttaṃ. Itaro taṃ 6- sotāpattiphalānantaraṃ arahattassa abhāvā paṭikkhipati. @Footnote: 1 aṅ.catukka. 21/88/100 2 cha.Ma. sakadāgāmissapi 3 cha.Ma. anāgāmisakadāgāmibhāve @4 cha.Ma. sabbathāpi 5 cha.Ma. arahattappattiṃ 6 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page164.

[242] Tato paraṃ "parihāni nāmesā kilesappahānassa vā mandatāya bhaveyya, maggabhāvanādīnaṃ vā anadhigamatāya 1- saccānaṃ vā adassanenā"ti evamādīnaṃ vasena anuyuñjituṃ kassa bahutarā kilesā pahīnātiādi vuttaṃ. Taṃ sabbaṃ uttānādhippāyameva suttānaṃ panattho āgamaṭṭhakathāsu vuttanayeneva veditabbo. [262] Samayavimutto arahā arahattā parihāyatīti ettha mudindriyo samayavimutto, tikkhindriyo asamayavimuttoti tesaṃ laddhi. Sakasamaye pana avasippatto jhānalābhī samayavimutto, vasippatto jhānalābhī ceva sabbe ca ariyapuggalā ariye vimokkhe asamayavimuttāti sanniṭṭhānaṃ. So pana taṃ attano laddhiṃ gahetvā "samayavimutto parihāyati, itaro na parihāyatī"ti āha. Sesamettha uttānatthamevāti. 2- Ariyapuggalasaṃsandanaparihānivaṇṇanā niṭṭhitā. ------------- 3. Suttasādhanaparihānivaṇṇanā [265] Idāni suttasādhanā 3- hoti. Tattha uccāvacāti uttamahīnabhedato uccā ca avacā ca. Paṭipādāti paṭipadā. Samaṇena pakāsitāti buddhasamaṇena jotitā. Sukhāpaṭipadā hi khippābhiññā uccā, dukkhāpaṭipadā dandhābhiññā avacā. Itarā dve ekenaṅgena uccā, ekena avacā. Paṭhamaṃ vuttāeva vā uccā, itarā tissopi avacā. Tāya cetāya uccāvacāya paṭipadāya na pāraṃ diguṇaṃ yanti, ekena maggena dvikkhattuṃ nibbānaṃ na gacchantīti attho. Kasmā? yena maggena ye kilesā pahīnā, tena tesaṃ puna appahātabbato. Etena parihānidhammābhāvaṃ dīpeti. Nayidaṃ ekaguṇaṃ mutanti tañca idaṃ pāraṃ ekavāraṃyeva phusanārahampi 4- na hoti. Kasmā? Ekena maggena sabbakilesānaṃ appahānato. Etena ekamaggeneva arahattābhāvaṃ dīpeti. @Footnote: 1 cha.Ma. anadhimattatāya 2 cha.Ma. iti-saddo na dissati @3 ka. suttasodhanā 4 cha.Ma. phusanārahaṃ

--------------------------------------------------------------------------------------------- page165.

Atthi chinnassa chediyanti chinnassa kilesavaṭṭassa puna chinditabbaṃ kiñci atthīti pucchati. Itaro tikkhindriyaṃ sandhāya paṭikkhipitvā puna puṭṭho mudindriyaṃ sandhāya paṭijānāti. Sakavādī suttaṃ āharitvā natthibhāvaṃ dasseti. Tattha oghapāsoti kilesogho ceva kilesapāso ca. [266] Katassa paṭicayoti bhāvitamaggassa puna bhāvanā. Idhāpi paṭikkhepa- paṭijānanāni purimanayeneva veditabbāni. [267] Parihānāya saṃvattantīti paravādinā ābhatasutte pañca dhammā appattaparihānāya ceva lokiyasamāpattiparihānāya ca saṃvattanti. Na 1- so pana pattassa arahattaphalassa parihānāya sallakkheti. Teneva naṃ 2- atthi arahato kammārāmatāti āha. Itaropi asamayavimuttaṃ sandhāya paṭikkhipitvā itaraṃ sandhāya paṭijānāti. Kāmarāgavasena vā pavattamānaṃ taṃ 3- paṭikkhipitvā itarathā pavattamānaṃ paṭijānāti. Rāgādīnaṃ pana atthitaṃ puṭṭho paṭijānituṃ na sakkoti. [268] Kiṃ pariyuṭṭhitoti kena pariyuṭṭhito anubaddho ajjhottharito 4- hutvāti attho. Anusayapucchāyapi tikkhindriyamudindriyavaseneva paṭikkhepa- paṭijānanāni veditabbāni. Kalyāṇānusayoti vacanamattasāmaññena vā paṭijānāti. Rāgo upacayaṃ gacchatīti bhāvanāya pahīnaṃ sandhāyāha. Parato dosamohesupi eseva nayo. Sakkāyadiṭṭhādīnaṃ pana dassanena pahīnattā upacayaṃ na gacchati. 5- Sesaṃ sabbattha uttānamevāti. Suttasādhanaparihānivaṇṇanā niṭṭhitā. Parihānikathā niṭṭhitā. ----------- @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma. ayaṃ pāṭho na dissati @3 Ma. pavattamānataṃ 4 cha.Ma. ajjhotthato 5 cha.Ma. na icchati


             The Pali Atthakatha in Roman Book 55 page 161-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3600&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3600&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2708              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]