ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      19. Paṭivedhānuyogādivaṇṇanā
     [217] Bhavaṃ nissāya pañhe bhavanti upapattibhavaṃ.
     [218] Vedanaṃ vediyamānapañhe vedanaṃ vediyamāno pariggahitavedano
yogāvacarova pajānāti, bālaputhujjano nappajānāti.
@Footnote: 1 cha.Ma......ādisuttavasena   2 saṃ.sa. 15/171/163
     [224] Kāyānupassanādipañho 1- uttānatthoyeva. 2-
     [226] Pārāyanakathāya 3- suññato lokaṃ avekkhassūti sattasuññatāvasena
khandhalokaṃ olokehīti attho.
     [228] Puggalo avekkhatīti sakavādīpucchā. Paravādissa hi "suññato
lokaṃ avekkhassū"ti gāthāya yo avekkhati, so puggaloti laddhi, tasmā naṃ
evaṃ pucchati. Saha rūpenāti rūpakāyena saddhiṃ, tato anissito 4- hutvāti
attho. Idaṃ pañcavokāravasena anujānitvā puna taṃ jīvanti puṭṭho suttavirodhabhayeneva
paṭikkhipati. Vinā rūpenāti idaṃ catuvokāravasena anujānitvā puna aññaṃ jīvanti
puṭṭho suttavirodhabhayeneva paṭikkhipati. "abbhantaragato"ti ca "bahiddhā
nikkhamitvā"ti ca idaṃ "saha rūpena vinā rūpenā"ti heṭṭhā vuttassa
lakkhaṇavacanaṃ. Tattha abbhantaragatoti rūpassa antogato, ito vā eto vā 5-
anikkhamitvā rūpaparicchedavaseneva ṭhapito 6- hutvāti attho. Nikkhamitvāti
rūpaparicchedaṃ atikkamitvā, rūpaṃ anissito hutvāti attho.
     [231] Anattāti attanā jīvena puggalena rahito, ekadhammepi
puggalo natthīti attho. Evaṃ sabbasuttānaṃ āgamaṭṭhakathāsu vuttanayeneva attho
veditabbo. Idaṃ 7- pana sandhāya bhāsitamattameva vakkhāma.
     [237] Vuttaṃ bhagavatā sappikumbhotiādi "sabbāva desanā yathāvutta-
vaseneva 8- atthato na gahetabbā"ti dassanatthaṃ ābhataṃ. Yathā hi suvaṇṇaṃ
gahetvā kato suvaṇṇavikāro kumbho suvaṇṇakumbhoti vuccati, na evaṃ sappiṃ
gahetvā kato sappissa vikāro sappikumbho nāma atthi. Yasmiṃ pana kumbhe
pakkhittaṃ, so sappikumbho nāmāti ayamettha attho. Telakumbhādīsupi eseva
@Footnote: 1 cha.Ma......pañhā  2 cha.Ma. uttānatthāyeva  3 cha.Ma. pārāyanagāthāya
@4 cha.Ma. anissaṭo    5 cha.Ma. etto vā     6 cha.Ma. ṭhito
@7 cha.Ma. idha        8 cha.Ma. yathāruta.....
Nayo. Yathā ca nibbānaṃ niccaṃ dhuvaṃ, na evaṃ bhattaṃ vā yāgu vā atthi.
Kālaparicchedaṃ pana akatvā divase divase dassāmāti paññattivasena 1- "niccabhattaṃ
dhuvayāgū"ti vuccatīti ayamettha attho.
     "atthi puggalo attahitāya paṭipanno"tiādīsupi yathā rūpādayo dhammā
paccattalakkhaṇasāmaññalakkhaṇavasena atthi, na evaṃ puggalo. Rūpādīsu pana sati
evaṃnāmo evaṃgottoti vohāroti. 2- Iti iminā lokavohārena lokasammatiyā
lokaniruttiyā atthi puggaloti ayamettha attho. Vuttampi cetaṃ bhagavatā "imā
kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo"ti. 3-
Rūpādidhammā pana vināpi lokasammatiṃ paccattasāmaññalakkhaṇavasena paññāpanato
atthīti ayamettha attho.
     Buddhānaṃ pana dve kathā sammatikathā ca paramatthakathā ca. Tattha satto
puggalo devo brahmātiādikā sammatikathā nāma. Aniccaṃ dukkhaṃ anattā
khandhā dhātuyo āyatanāni satipaṭṭhānā sammappadhānātiādikā paramatthakathā
nāma.
     Tattha yo sammatiyā desanāya sattoti vā .pe. Brahmāti vāti
vutte jānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa
bhagavā āditova sattoti vā puggaloti vā posoti vā devoti vā brahmāti
vā katheti. Yo paramatthadesanāya aniccanti vā dukkhanti vātiādīsu aññataraṃ
sutvāva jānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa
aniccantiādīsu aññataraṃ katheti. Tathā sammatikathāya bujjhanakasattassa na
paṭhamaṃ paramatthakathaṃ katheti, sammatikathāya pana bodhetvā pacchā paramatthakathaṃ
katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammatikathaṃ katheti, paramatthakathāya
@Footnote: 1 cha.Ma. paññattavasena  2 cha.Ma. vohāro hoti  3 dī.Sī. 9/440/195
Pana bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva 1- sammatikathaṃ
kathetvā pacchā 1- paramatthakathaṃ kathentassa desanā sukhākārā 2- hoti, tasmā
buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Te sammatikathaṃ
kathentāpi saccameva sabhāvameva amusāva kathenti, paramatthakathaṃ kathentāpi saccameva
sabhāvameva amusāva kathenti. Ayañhi:-
              duve saccāni akkhāsi     sambuddho vadataṃ varo
              sammatiṃ paramatthañca        tatiyaṃ nūpalabbhati.
     Tattha:-
              "saṅketavacanaṃ saccaṃ       lokasammatikāraṇaṃ
               paramatthavacanaṃ saccaṃ       dhammānaṃ tathalakkhaṇan"ti.
     Aparo nayo:- dve bhagavato desanā paramatthadesanā ca khandhādivasena
sammatidesanā ca sappikumbhādivasena. Na hi bhagavā samaññaṃ atidhāvati. Tasmā
"atthi puggalo"ti vacanamattato abhiniveso na kātabbo. Satthārā hi:-
               paññattiṃ anatikkamma      paramattho pakāsito
               samaññaṃ nātidhāveyya     tasmā aññopi paṇḍito
               paramatthaṃ pakāsento     samaññaṃ nātidhāvaye.
     Sesaṃ sabbattha uttānatthamevāti.
                         Puggalakathā niṭṭhitā.
                           ----------
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti   2 cha.Ma. lūkhākārā



             The Pali Atthakatha in Roman Book 55 page 157-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3528              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3528              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2516              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2642              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]