ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                    12. Upādāpaññattānuyogavaṇṇanā
     [95] Idāni upādāpaññattānuyogo hoti. Tattha pucchā sakavādissa,
paṭiññāpaṭikkhepo paravādissa. So hi rukkhaṃ upādāya chāyāya viya indhanaṃ
upādāya aggissa viya ca cakkhurūpādīni 3- upādāya puggalassa paññattiṃ paññāpanaṃ
avabodhanaṃ icchati, tasmā "rūpaṃ upādāyā"ti puṭṭho paṭijānāti. Puna yathā
rukkhupādānā chāyā rukkho viya indhanupādāno ca aggi indhanaṃ viya
aniccādidhammo, evaṃ te rūpādiupādāno puggalo rūpādayo viya aniccoti
imamatthaṃ puṭṭho attano laddhiyaṃ ṭhatvā paṭikkhipati.
@Footnote: 1 cha.Ma. yatheva   2-2 cha.Ma. evaṃ te puggalopi tena
@3 cha.Ma. rūpādīni
     [97] Nīlaṃ rūpaṃ upādāya nīlotiādīsu nīlarūpena saddhiṃ puggalassa
ekattaṃ ekasarīre nīlādīnaṃ bahūnaṃ vasena bahubhāvañca anicchanto paṭikkhipati.
     [98] Kusalaṃ vedananti etthāpi vedanāya saddhiṃ ekattaṃ ekasantāne
bahūnaṃ kusalavedanānaṃ vasena bahubhāvañca anicchanto paṭikkhipati. Dutiyanaye
maggakusalotiādivacanasabbhāvato chekaṭṭhaṃ sandhāya paṭijānāti. Saphalotiādīni puṭṭho
tathārūpassa vohārassa abhāvato paṭikkhipati.
     [99] Akusalapakkhe achekaṭṭhaṃ sandhāya paṭijānāti.
     [100] Abyākatapakkhe sassatādivasena abyākatabhāvaṃ sandhāya paṭijānāti.
Sesamettha heṭṭhā vuttanayeneva veditabbaṃ.
     [104] Cakkhuṃ upādāyātiādīsu  *- "cakkhumā visamānīva .pe. Pāpāni
parivajjaye"tiādivohārasabbhāvato paṭijānāti. Cakkhumattādinirodhena puggalassa
nirodhaṃ anicchanto paṭikkhipati.
     [107] Rūpaṃ upādāya vedanaṃ upādāyāti ettha aññepi rūpamūlakā
dukatikacatukkā veditabbā. Yasmā pana khandhe upādāya puggalassa paññatti, tasmā
dvepi tayopi cattāropi pañcapi upādāya paññattiṃ paṭijānāti. Ekasantāne
pana dvinnaṃ pañcannaṃ vā abhāvā paṭikkhipati. Āyatanādīsupi eseva nayo.
     [112] Idāni yaṃ upādāya yassa paññatti, yathā tassa aniccatāya
tassāpi aniccatā tato ca aññattaṃ siddhaṃ, evaṃ tassa puggalassāpi āpajjatīti
dassetuṃ yathā rukkhantiādimāha. Tattha upādāyāti paṭicca āgamma, na vinā
tanti attho. Paravādī pana tathā anicchanto laddhiyaṃ ṭhatvā paṭikkhipati.
@Footnote: * khu.u. 25/43/162
     [115] Nigaḷoti saṅkhalikabandhanaṃ. Negaḷikoti tena bandhanena 1- bandhako.
Yassa rūpaṃ so rūpavāti yasmā yassa rūpaṃ so rūpavā hoti, tasmā yathā na
nigaḷo .pe. Añño rūpavāti attho.
     [116] Citte cittetiādīsu sarāgādicittavasena sarāgāditaṃ sandhāya
cittānupassanāvasena paṭijānāti. Jāyatītiādinā nayena puṭṭho puggalassa
khaṇikabhāvaṃ anicchanto paṭikkhipati. "so"ti vā "añño"ti vā puṭṭho
sassatucchedabhayā 2- paṭikkhipati. Puna na vattabbaṃ "kumārako"ti vā "kumārikā"ti vā
puṭṭho lokavohārasamucchedabhayena vattabbanti paṭijānāti. Sesamettha pākaṭameva.
     [118] Idāni paravādī aññenākārena laddhiṃ patiṭṭhāpetukāmo na
vattabbaṃ puggalo upalabbhatītiādimāha. Tattha na vattabbanti kinte iminā
evaṃ bahunā upādāpaññattānuyogena, idantāva vadehi, kiṃ na vattabbaṃ
  "puggalo upalabbhati sacchikaṭṭhaparamatthenā"ti.  tato sakavādinā āmantāti vutte
nanu yo passatītiādimāha. Tattha yoti puggalo. Yanti rūpaṃ. Yenāti cakkhunā.
Soti puggalo. Tanti rūpaṃ. Tenāti cakkhunā. Idaṃ vuttaṃ hoti:- nanu yo yaṃ
rūpaṃ yena cakkhunā passati, so taṃ rūpaṃ tena cakkhunā passanto puggaloti.
Sakavādī kiñcāpi cakkhuviññāṇassa nissayabhāvaṃ gacchantaṃ cakkhumeva rūpaṃ passati,
tathā sotameva saddaṃ suṇāti .pe. Manoviññāṇameva 3- dhammaṃ vijānāti, "atthi
arahato cakkhu, passati arahā cakkhunā rūpan"tiādisammativasena pana āmantāti
paṭijānāti.
     [120] Tato chalavādaṃ nissāya paravādinā puggalassa vattabbatāya sādhitāya
tameva vādaṃ parivattetvā puggalo upalabbhatītiādimāha. Tattha yo na passatīti
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. sassatudchedabhayena  3 cha.Ma. viññāṇameva
Andho asaññīsatto 1- arūpaṃ upapanno nirodhasamāpanno anandhopi ca aññatra
dassanasamayā na passati nāma. Sesavāresupi eseva nayo. Sesaṃ pālivaseneva
atthato veditabbaṃ.
     [122] Suttasaṃsandanāyaṃ dibbassa cakkhuno rūpagocarattā rūpaṃ passatīti
āha. Dutiyavāre "satte passāmī"ti vacanato puggalaṃ passatīti āha. Tatiyavāre
"rūpaṃ disvā puggalaṃ vibhāvetī"ti laddhito ubho passatīti āha. Yasmā pana
passitabbaṃ nāma diṭṭhaṃ sutaṃ mutaṃ viññātanti catubbidhe rūpasaṅgahe rūpāyatanameva
saṅgahitaṃ, tasmā sakavādī "rūpaṃ puggalo, puggalo rūpaṃ, ubho rūpan"ti anuyogaṃ
karoti. Tassattho pākaṭoyevāti.
                   Upādāpaññattānuyogavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 149-152. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3343              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3343              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=516              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2551              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2551              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]