ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        11. Gatianuyogavaṇṇanā
     [69-72] Idāni gatiparivattanamukhena cutipaṭisandhianuyogo hoti. Tattha
yasmā puggalavādī "sa sattakkhattuparamaṃ sandhāvitvāna puggalo"tiādīni 1-
suttāni nissāya puggalo sandhāvatīti laddhiṃ gahetvā voharati, tasmāssa
@Footnote: 1 saṃ.ni. 16/133/179, khu.iti. 25/24/248
Taṃ laddhiṃ bhindituṃ sandhāvatīti pucchā sakavādissa. Tattha sandhāvatīti saṃsarati
gamanāgamanaṃ karoti. Attano laddhivasena paṭiññā paravādissa. So puggalotiādayo
anuyogāpi sakavādissa, paṭikkhepo paravādissa. Tattha soti soyevāti
attho. Evaṃ pana anuyutto sassatadiṭṭhibhayena paṭikkhipati. Aññoti puṭṭho
ucchedadiṭṭhibhayena. So cañño cāti puṭṭho ekaccasassatadiṭṭhibhayena. Neva so
na aññoti puṭṭho amarāvikkhepadiṭṭhibhayena. Puna cattāropi pañhe ekato
puṭṭho catunnampi diṭṭhīnaṃ bhayena paṭikkhipitvā puna yānissa suttāni nissāya
laddhi uppannā, tāni dassento tena hi puggalo sandhāvatītiādimāha.
     [76] Puna sakavādinā "yvāyaṃ tava laddhiyā sandhāvati, kiṃ so asmiñca
parasmiñca loke ekoyevā"ti adhippāyena svevāti niyametvā puṭṭho
sassatabhayā paṭikkhipitvā puna daḷhaṃ katvā tatheva puṭṭho yasmā so puggalova
na añño bhāvo, "so tato cuto idhūpapanno"ti ādisuttampi 1- atthi, tasmā
paṭijānāti. Sveva manussoti puṭṭho manussasseva devatābhāvato paṭikkhipati.
     [77] Puna puṭṭho "ahaṃ tena samayena sunetto nāma satthā
ahosin"tiādisuttavasena 2- paṭijānāti. Athassa sakavādī devamanussūpapattīnaṃ
nānattato taṃ 3- vacanaṃ micchāti pakāsento manusso hutvātiādimāha.
     [78] Tattha hevaṃ maraṇaṃ na hehitīti evaṃ sante maraṇaṃ na bhavissatīti
attho. Ito paraṃ yakkho petoti attabhāvanānattavasena anuyoganānattaṃ
veditabbaṃ.
     [82] Khattiyotiādīni jātivasena ceva aṅgavekallādivasena ca vuttāni.
@Footnote: 1 vinaYu. 1/12/6, dī.Sī. 9/244/82, Ma.mū. 12/52/30
@2 aṅ. sattaka. 23/63-70/105,137 atthato samānaṃ (syā)
@3 cha.Ma. "tan"ti padaṃ na dissati
     [87] Puna na vattabbanti paravādinā puṭṭhena idha ṭhitassa 1-
upapattivasena paralokassa gamanābhāvato paṭiññā sakavādissa. Puna sotāpannassa
bhavantarepi sotāpannabhāvāvijahanato dutiyapaṭiññāpi tasseva. Hañcītiādivacanaṃ
paravādissa.
     [88] Puna devaloke upapannassa manussattābhāvadassanena anuyogo
sakavādissa.
     [89] Tato paraṃ anañño avigatoti ettha anaññoti sabbākārena
ekasadiso. Avigatoti ekenapi ākārena avigatoti attho. Na hevanti devaloke
upapannassa manussabhāvato 2- evamāha.
     [90] Puna daḷhaṃ katvā anuyutto "sveva puggalo sandhāvatī"ti
laddhiyā anujānāti. Hatthacchinnotiādi ākāravigamanadassanena avigato sandhāvatīti
laddhibhindanatthaṃ vuttaṃ. Tattha aḷacchinnoti yassa aṅguṭṭhakā chinnā.
Kaṇḍaracchinnoti yassa mahānhārū chinnā.
     [91] Sarūpotiādīsu paṭhame pañhe iminā rūpakāyena saddhiṃ agamanaṃ
sandhāya paṭikkhipati. Dutiye antarābhavapuggalaṃ sandhāya paṭijānāti. So hi tassa
laddhiyā sarūpova gantvā mātukucchiṃ pavisati. Athassa taṃ rūpaṃ bhijjati. Taṃ jīvanti
yena rūpasaṅkhātena sarīrena saddhiṃ gacchati, kimassa tadeva jīvaṃ taṃ sarīranti
pucchati. Paravādī idha sarīranikkhepā suttavirodhā ca paṭikkhipati.
     Savedanotiādīsu asaññūpapattiṃ sandhāya paṭikkhipati, tadaññūpapattiṃ
sandhāya paṭijānāti. Taṃ jīvanti yena vedanādisaṅkhātena sarīrena saddhiṃ gacchati.
Kimassa tadeva jīvaṃ taṃ sarīranti pucchati. Taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ
@Footnote: 1 cha.Ma. paravādinā puṭṭho idhaṭṭhakassa  2 cha.Ma. manussabhāvābhāvato
Sarīranti etissā hi laddhiyā pañcapi khandhā sarīranti adhippetā. Paravādī
suttavirodhā paṭikkhipati.
     [92] Arūpotiādīsu paṭhame pañhe antarābhavaṃ sandhāya paṭikkhipati.
Dutiye arūpā rūpaṃ 1- upapajjamānaṃ sandhāya paṭijānāti. Aññaṃ jīvanti yaṃ
rūpasaṅkhātaṃ sarīraṃ pahāya arūpo sandhāvati, kinte taṃ sarīraṃ aññaṃ, aññaṃ
jīvanti pucchati. Itaro suttavirodhā paṭikkhipati.
     Avedanotiādīsu saññībhavaṃ sandhāya paṭikkhipati, tadaññaṃ upapattibhāvaṃ 2-
sandhāya paṭijānāti. Aññaṃ jīvanti yaṃ vedanādisaṅkhātaṃ 3- sarīraṃ pahāya avedano
aviññāṇo sandhāvati, kinte taṃ aññaṃ sarīraṃ, aññaṃ jīvanti pucchati. Itaro
suttavirodhā paṭikkhipati.
     [93] Rūpaṃ sandhāvatītiādīsu ye rūpādayo khandhe upādāya puggalaṃ
paññapeti, kinte tasmiṃ puggale sandhāvante tampi rūpaṃ sandhāvatīti pucchati.
Paravādī "avijjānīvaraṇānaṃ sattānaṃ taṇhāsaññojanānaṃ sandhāvataṃ saṃsaratan"ti
sattasseva sandhāvanato 4- paṭikkhipati. Puna puṭṭho yasmā rūpādidhamme vinā
puggalo natthi, tasmā tasmiṃ sandhāvante tenapi rūpena sandhāvitabbanti
saññāya paṭijānāti. Vedanādīsupi eseva nayo.
     [94] Rūpaṃ na sandhāvatītiādīsu yasmā te rūpaṃ puggalo na hoti, sveva
ca sandhāvatīti vadesi, tasmā taṃ pucchāmi, kinte rūpaṃ na sandhāvatīti attho.
Itaro puggalena sandhāvantena 5- na sakkā tassa upādānabhūtena rūpena
sandhāvitunti saññāya paṭikkhipati. Puna puṭṭho sattānañceva 6- sandhāvanato
paṭijānāti. Sesamettha uttānameva.
@Footnote: 1 Sī.,Ma. āruppā āruppaṃ         2 cha.Ma. upapattiṃ   3 Sī.,Ma. vedanāsaṅkhātaṃ
@4 cha.Ma. sandhāvanavacanato. evamuparipi  5 cha.Ma. puggale sandhāvante
@6 cha.Ma. sattānaññeva
     Gāthānaṃ pana ayamattho:- āyasmato matena rukkhaṃ upādāya chāyā
viya indhanamupādāya aggi viya ca khandhe upādāya puggalo, rūpādīnaṃ sandhāvane
asati tesu khandhesu bhijjamānesu so tava puggalo bhijjati ce, evaṃ sante
ucchedā bhavati diṭṭhi, ucchedadiṭṭhi te āpajjati. Katarā? yā buddhena
vivajjitā akusaladiṭṭhi. Yā pana "ucchedavādī samaṇo gotamo"ti pariyāyabhāsitā,
na taṃ vadāmāti dasseti. Athāpi tesu khandhesu bhijjamānesu so puggalo na
bhijjati, evaṃ sante  sassato puggalo hoti. Tato so nibbānena samasamo
āpajjati. Samasamoti ativiya samo, samena vā samo, samabhāveneva samo. Yathā ca 1-
nibbānaṃ na uppajjati na bhijjati, 2- evaṃ so puggalopi na bhijjate, puggalo
tena 2- samasamoti.
                Gatiparivattanamukhena cutipaṭisandhānuyogo niṭṭhito.
                        Anuyogavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 145-149. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3256              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3256              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=452              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2201              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2201              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]