ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       6. Opammasaṃsandanavaṇṇanā
     [28-36] Idāni rūpādīheva saddhiṃ opammavasena sacchikaṭṭhasaṃsandanaṃ
hoti. Tattha rūpavedanānaṃ upaladdhisāmaññena aññattapucchā ca puggalarūpānaṃ
upaladdhisāmaññapucchā cāti pucchādvayampi sakavādissa, ubhopi paṭiññā paravādissa.
Paravādinā anuññātena upaladdhisāmaññena rūpavedanānaṃ viya rūpapuggalānaṃ
aññattānuyogo sakavādissa, paṭikkhepo itarassa. Sesamidhāpi atthato pākaṭameva.
Dhammato panettha rūpamūlakādīnaṃ cakkānañca vasena sakavādīpakkhe vīsādhikāni nava
niggahapañcakasatāni dassitāni. Kathaṃ? khandhesu tāva rūpamūlake cakke cattāri,
@Footnote: 1 cha.Ma. aññattaṃ. evamuparipi   2 cha.Ma. anulomapaccanīke
@3 cha.Ma. ayaṃ saddo na dissati
Tathā vedanādimūlakesūti vīsati. Āyatanesu cakkhvāyatanamūlake cakke ekādasa, tathā
sesesūti dvattiṃsasataṃ. Dhātūsu cakkhudhātumūlake cakke sattarasa, tathā sesesūti
chādhikāni tīṇi satāni. Indriyesu cakkhundriyamūlake cakke ekavīsati, tathā
sesesūti dvāsaṭṭhādhikāni cattāri satāni. Evaṃ sabbānipi vīsādhikāni nava
niggahapañcakasatāni honti.
     [37-45] Paravādīpakkhepi rūpaṃ upalabbhatīti anulomavaseneva rūpavedanādīnaṃ
aññattapaṭiññaṃ kāretvā puna atthi puggaloti suttaṃ nissāya chalavasena puggalassa
rūpādīhi upaladdhisāmaññaṃ āropetvā aññattānuyogo kato. Sesamidhāpi atthato
uttānameva. Dhammatopi sakavādīpakkhe vuttanayena vīsādhikāni nava paṭikammapañcakasatāni.
                Rūpādīhi saddhiṃ opammavasena sacchikaṭṭhasaṃsandanaṃ.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 139-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3116              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3116              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=315              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1358              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1447              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1447              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]