ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       2. Paccanīkānulomavaṇṇanā
     [6] Idāni yathā paravādino pubbapakkhe sati sakavādino dhammeneva
tatheva bhūtena jayo 3- hoti, tathā vāduppattiṃ dassetuṃ puggalo nupalabbhatīti
paccanīkānulomapañcakaṃ āraddhaṃ. Tattha paccanīke pucchā paravādissa, rūpādibhedaṃ
sacchikaṭṭhaparamatthaṃ sandhāya paṭiññā sakavādissa. Suddhasammatisaccaṃ vā paramatthamissakaṃ
vā sammatisaccaṃ sandhāya yo sacchikaṭṭhoti puna anuyogo paravādissa, sammativasena
nupalabbhatīti navattabbattā missakavasena vā anuyogassa saṅkiṇṇattā na hevanti
paṭikkhepo sakavādissa. Paṭiññātaṃ paṭikkhipatīti vacanasāmaññamattena ājānāhi
niggahantiādivacanaṃ paravādissa. Evamayaṃ puggalo nupalabbhatīti dutiyavādaṃ nissāya
dutiyo niggaho hotīti veditabbo. Evaṃ tena chalena niggaho āropito.
@Footnote: 1 ka. niggahacatukkaṃ, Sī. nigamanacatukkaṃ, cha.Ma. niggamanacatukkaṃ  2 cha.Ma. sukatā
@3 cha.Ma. dhammeneva tathena sujayo
     [7-10] Idāni tasseva paṭiññāya 1- dhammena samena attano vāde
jayaṃ dassetuṃ anulomanaye pucchā sakavādissa, attano laddhiṃ nissāya paṭiññā
paravādissa. Laddhiyā okāsaṃ adatvā paramatthavasena puna anuyogo sakavādissa,
paramatthavasena puggalassa abhāvato paṭikkhepo paravādissa. Tato paraṃ dhammena samena
attano jayadassanatthaṃ ājānāhi paṭikammantiādi sabbaṃ sakavādīvacanameva hoti.
Tattha sabbesaṃ paṭikammaniggahopanayananiggamacatukkānaṃ heṭṭhā vuttanayeneva attho
veditabbo. Evamidaṃ puggalo nupalabbhatītiādikassa paccanīkapañcakassa upalabbhatīti-
ādīnaṃ paṭikammaniggahopanayananiggamacatukkānañca vasena paccanīkānulomapañcakaṃ nāma
niddiṭṭhaṃ hoti. Evametāni paṭhamasacchikaṭṭhe dve pañcakāni niddiṭṭhāni. Tattha
purimapañcake paravādissa sakavādinā kato niggaho suniggaho, sakavādissa pana
paravādinā chalavādaṃ nissāya paṭikammaṃ katvā attanā sādhito jayo dujjayo.
Dutiyapañcake sakavādissa paravādinā kato niggaho dunniggaho, paravādissa
pana sakavādinā dhammavādaṃ nissāya paṭikammaṃ tatthetaṃ vuccati:-
           "niggaho paravādissa          suddho paṭhamapañcake
            asuddho pana tasseva         paṭikammajayo tahiṃ.
            Niggaho sakavādissa          asuddho dutiyapañcake
            visuddho pana tasseva         paṭikammajayo tahiṃ.
            Tasmā dvīsupi ṭhānesu        jayova sakavādino
            dhammena hi jayo nāma        adhammena kuto jayo.
            Sacchikaṭṭhe yathā cettha       pañcakadvayamaṇḍite
            dhammādhammavaseneva          vutto jayaparājayo.
            Ito paresu sabbesu         sacchikaṭṭhesu paṇḍito
            evameva vibhāveyya         ubho jayaparājaye"ti.
@Footnote: 1 cha.Ma. "tasseva paṭiññāyā"ti pāṭho na dissati



             The Pali Atthakatha in Roman Book 55 page 135-136. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3021              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3021              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=2              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=68              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=20              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=20              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]