ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        10. Dasakaniddesavaṇṇanā
     [209] Dasakaniddese idhāti kāmāvacarabhūmiyaṃ. Kāmāvacarabhūmiyañhi sattakkhattu-
paramādīnaṃ kāmāvacarabhūmiyaññeva niṭṭhā hoti, kāmāvacarattabhāveneva arahattappatti
ca anupādisesanibbānappatti ca hotīti attho.
     Idha vihāyāti idha kāmāvacare attabhāve vihāya suddhāvāsattabhāve ṭhitānaṃ
niṭṭhā hotīti attho. Antarāparinibbāyiādayo hi idha anāgāmiphalaṃ patvā
ito cutā suddhāvāsesu uppajjitvā tena attabhāvena arahattañceva anupādi-
sesanibbānadhātuñca pāpuṇanti. Tena vuttaṃ "imesaṃ pañcannaṃ idha vihāya niṭṭhā"ti.
                       Dasakaniddesavaṇṇanā niṭṭhitā
                          ------------
                             Nigamanakathā
    ettāvatā ca:-
            yaṃ ve puggalapaññattiṃ          loke appaṭipuggalo
            nātisaṅkhepato satthā         desesi tidasālaye.
            Tassā aṭṭhakathañceva          dīpabhāsāya saṅkhataṃ
            āgamaṭṭhakathāyo ca           ogāhetvā asesato.
            Suvibhatto asaṅkiṇṇo          yo yo attho yahiṃ yahiṃ
            tato tato taṃ gahetvā        pahāya ativitthāraṃ.
            Visuddhimagge yaṃ vuttaṃ          taṃ anādāya saṅkhatā
            nātisaṅkhepavitthāra-          nayenaṭṭhakathā ayaṃ.
            Taṃ etaṃ sattamattehi          bhāṇavārehi tantiyā
            ciraṭṭhitatthaṃ dhammassa           saṅkharontena yaṃ mayā.
            Sampattaṃ kusalaṃ tena           saddhammaṃ sukhumaṃ sivaṃ
            olokentu visuddhena         pāṇayo dhammacakkhunāti.
                   Puggalapaññattippakaraṇaṭṭhakathā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 119-120. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=2675              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=2675              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=667              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4921              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4767              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]