ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  3. Tatiyanaya asaṅgahitenasaṅgahitapadavaṇṇanā
     [179] Idāni asaṅgahitenasaṅgahitapadaṃ bhājetuṃ vedanākkhandhenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiṃ hi vāre yaṃ khandhapadena asaṅgahitaṃ hutvā
āyatanadhātupadehi saṅgahitaṃ, tassa khandhādīhi saṅgahaṃ pucchitvā vissajjanaṃ kataṃ.
Tampana rūpakkhandhaviññāṇakkhandhacakkhvāyatanādīsu na yujjati. Rūpakkhandhena hi
cattāro khandhā khandhasaṅgahena asaṅgahitā. Tesu tena ekadhammopi āyatana-
dhātusaṅgahena saṅgahito nāma natthi. Nanu ca vedanādayo dhammāyatanena
saṅgahitāti. Saṅgahitā. Na pana rūpakkhandhova dhammāyatanaṃ. Rūpakkhandhato hi
sukhumarūpamattaṃ dhammāyatanaṃ bhajati, tasmā ye dhammā 2- dhammāyatanena saṅgahitā,
na te rūpakkhandhena saṅgahitā nāma. Viññāṇakkhandhenapi itare cattāro
khandhā asaṅgahitā. Tesu tena ekopi āyatanadhātusaṅgahena saṅgahito nāma
@Footnote: 1 cha.Ma. rūpadhātuvajjāhi   2 cha.Ma. ayaṃ pāṭho na dissati
Natthi. Evaṃ saṅgahitatāya abhāvato etāni aññāni ca evarūpāni cakkhvāyatanādīni
padāni imasmiṃ vāre na saṅgahitāni. 1- Yāni pana padāni viññāṇena
vā oḷārikarūpena vā asammissaṃ dhammāyatanekadesaṃ dīpenti, tāni idha gahitāni.
Tesaṃ idamuddānaṃ:-
           "tayo khandhā tathā saccā       indriyāni ca soḷasa
            padāni paccayākāre          cuddasūpari cuddasa.
            Samattiṃsa padā honti          gocchakesu dasasvatha
            duve cūḷantaradukā            aṭṭha honti mahantarā"ti.
     Etesu pana padesu sadisavissajjanāni  cha 2- padāni ekato katvā
sabbepi dvādasa pañhā vuttā. Tesu evaṃ khandhavibhāgo veditabbo. Āyatanadhātūsu
pana bhedo natthi. Tattha paṭhamapañhe tāva tīhi khandhehīti rūpasaññāsaṅkhārakkhandhehi.
Āyatanadhātuyo pana dhammāyatanadhammadhātuvasena veditabbo.
     Tatrāyaṃ nayo:- vedanākkhandhena hi nibbānañca sukhumarūpasaññāsaṅkhārā
ca khandhasaṅgahena asaṅgahitā hutvā āyatanadhātusaṅgahena saṅgahitā. Tesu
nibbānaṃ khandhasaṅgahaṃ na gacchati, sesā rūpasaññāsaṅkhārakkhandhehi saṅgahaṃ
gacchanti. Āyatanadhātusaṅgahaṃ pana nibbānampi gacchateva. Tena vuttaṃ "asaṅkhataṃ
khandhato ṭhapetvā tīhi khandhehi ekenāyatanena ekāya dhātuyā saṅgahitā"ti.
Saññākkhandhapakkhe panettha saññaṃ apanetvā vedanāya saddhiṃ tayo khandhā,
saṅkhārādīsu saṅkhārakkhandhaṃ apanetvā rūpavedanāsaññāvasena tayo khandhā
veditabbā.
     [180] Dutiye catūhi khandhehīti viññāṇavajjehi. Te hi nirodhena
khandhasaṅgahena asaṅgahitā hutvā āyatanadhātusaṅgahena saṅgahitā.
@Footnote: 1 cha.Ma. na gahitāni   2 cha.Ma. ayaṃ pāṭho na dissati
     [181] Tatiye dvīhīti vedanāsaññākkhandhehi. Rūpārūpajīvitindriyena hi
vedanāsaññāviññāṇakkhandhāva 1- khandhasaṅgahena asaṅgahitā. Tesu pana vedanā-
saññāva āyatanadhātusaṅgahena saṅgahitā. Tena vuttaṃ "vedanāsaññākkhandhehī"ti.
Iminā upāyena sabbattha khandhabhedo veditabbo. Ito parañhi khandhānaṃ
nāmamattameva vakkhāma.
     [182] Catutthe tīhi khandhehīti itthindriyapurisindriyesu vedanāsaññā-
saṅkhārehi, vedanāpañcake rūpasaññāsaṅkhārehi, saddhindriyādīsu phassapariyosānesu
rūpavedanāsaññākkhandhehi. Vedanāya vedanākkhandhasadisova, taṇhupādānakammabhavesu
saṅkhārakkhandhasadiso vinicchayo.
     [183] Pañcame jātijarāmaraṇesu jīvitindriyasadisova. Jhānena pana
nibbānaṃ sukhumarūpaṃ saññā ca khandhasaṅgahena asaṅgahitā hutvā āyatanadhātu-
saṅgahena saṅgahitā, tasmā taṃ sandhāya rūpakkhandhasaññākkhandhānaṃ vasena dve
khandhā veditabbā.
     [184] Chaṭṭhe sokādittaye vedanāya sadiso, upāyāsādīsu saṅkhārak-
khandhasadiso. 2- Puna vedanāya vedanākkhandhasadiso, saññāya saññākkhandhasadiso,
cetanādīsu saṅkhārakkhandhasadiso vinicchayo. Iminā upāyena sattamapañhādīsupi 3-
saṅgahāsaṅgaho veditabboti.
                   Asaṅgahitenasaṅgahitapadavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 12-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=239              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=239              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=175              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=692              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=692              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]