ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                        4. Catukkaniddesavaṇṇanā
     [132] Catukkaniddese asappurisoti lāmakapuriso adhammapuriso. 2- Pāṇaṃ
atipātetīti pāṇātipātī. Adinnaṃ ādiyatīti adinnādāyī. Kāmesu micchā
caratīti kāmesumicchācārī. Musā vadatīti musāvādī. Surāmerayamajjapamāde tiṭṭhatīti
surāmerayamajjapamādaṭṭhāyī.
     [133] Pāṇātipāte samādapetīti yathā pāṇaṃ atipāteti, tathā naṃ
tattha gahaṇaṃ gaṇhāpeti. Sesesupi eseva nayo. Ayaṃ vuccatīti ayaṃ evarūpo
puggalo yasmā sayaṃ katena ca dussīlyena samannāgato, yañca samādapitena
@Footnote: 1 cha.Ma. aparasmiṃ             2 cha.Ma. ayaṃ pāṭho na dissati
Kataṃ, tato upaḍḍhassa dāyādo, tasmā asappurisena asappurisataroti vuccati.
Sappurisoti uttamapuriso.
     [135] Sappurisena sappurisataroti attanāva katena susīlyena samannāgatattā
yañca samādapito karoti, tato upaḍḍhassa dāyādattā uttamapurisena
uttamapurisataro.
     [136] Pāpoti akusalakammapathasaṅkhātena dasavidhena pāpena samannāgato.
     [138] Kalyāṇoti kusalakammapathasaṅkhātena dasavidhena kalyāṇadhammena
samannāgato suddhako bhadrako. Sesamettha heṭṭhā vuttanayattā uttānatthameva.
     [140] Pāpadhammādīsu pāpo dhammo assāti pāpadhammo. Kalyāṇo
dhammo assāti kalyāṇadhammo. Sesamettha uttānatthameva.
     [144] Sāvajjādīsu sāvajjoti sadoso. Sāvajjena kāyakammenāti
sadosena pāṇātipātādinā kāyakammena. Itaresupi eseva nayo. Ayaṃ vuccatīti
ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammassa sadosattā gūthakuṇapādibharito
padeso viya "sāvajjo"ti vuccati.
     [145] Sāvajjena bahulanti yassa sāvajjameva kāyakammaṃ bahulaṃ 1- hoti
appaṃ anavajjaṃ, so "sāvajjena bahulaṃ kāyakammena samannāgato appaṃ
anavajjenā"ti vuccati. Itaresu eseva nayo. Ko pana evarūpo hotīti? yo
gāmadhammatāya vā nigamadhammatāya vā kadāci karahaci uposathaṃ samādiyati, sīlāni
pūreti. Ayaṃ vuccatīti ayaṃ evarūpo puggalo tīhi dvārehi āyūhanakammena 2-
sāvajjasseva bahulatāya anavajjassa appatāya vajjabahuloti vuccati.
     Yathā hi ekasmiṃ padese dubbaṇṇāni duggandhāni pupphāni rāsikatānassu,
tesaṃ upari tahaṃ tahaṃ adhimuttakavassikapāṭalādīni 3- patitāni bhaveyyuṃ, evarūpo
@Footnote: 1 cha.Ma. bahu                2  cha.Ma. āyūhanakammesu
@3 cha.Ma......pāṭalāni
Ayaṃ puggalo veditabbo. Yathā pana ekasmiṃ padese adhimuttakavassikapāṭalādīni
rāsikatānassu, tesaṃ upari tahaṃ tahaṃ dubbaṇṇaduggandhāni badarapupphādīni
patitāni bhaveyyuṃ, evarūpo tatiyo puggalo veditabbo. Catuttho pana tīhi
dvārehi āyūhanakammassa niddosattā catumadhurabharitasuvaṇṇapāti viya daṭṭhabbo.
Tesu paṭhamo andhabālaputhujjano. Dutiyo antarantarā kusalakārako lokiyaputhujjano.
Tatiyo sotāpanno. Sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho
khīṇāsavo. So hi ekantena anavajjoyevāti 1- ayaṃ aṅguttaraṭṭhakathānayo.
     [148] Ugghaṭitaññūādīsu ugghaṭitaññūti ettha ugghaṭitaṃ nāma ñāṇugghāṭanaṃ,
ñāṇena 2- ugghaṭitamatteyeva jānātīti attho. Saha udāhaṭavelāyāti
udāhāre udāhaṭamatteyeva. Dhammābhisamayoti catusaccadhammassa ñāṇena saddhiṃ
abhisamayo. Ayaṃ vuccatīti "ayaṃ cattāro satipaṭṭhānā"tiādinā nayena saṅkhittena
mātikāya ṭhapiyamānāya desanānusārena ñāṇaṃ pesetvā arahattaṃ gaṇhituṃ samattho
puggalo "ugghaṭitaññū"ti vuccati.
     [149] Vipacitaṃ vitthāritameva atthaṃ jānātīti vipacitaññū. Ayaṃ vuccatīti ayaṃ
saṅkhittena mātikaṃ ṭhapetvā vitthārena atthe bhājiyamāne arahattaṃ pāpuṇituṃ
samattho puggalo "vipacitaññū"ti vuccati.
     [150] Uddesādīhi netabboti neyyo. Anupubbena dhammābhisamayo
hotīti anukkamena arahattappatti.
     [151] Byañjanapadameva paramaṃ assāti padaparamo. Na tāya jātiyā
dhammābhisamayo hotīti tena attabhāvena jhānaṃ vā vipassanaṃ vā maggaṃ vā phalaṃ
vā nibbattetuṃ na sakkotīti attho.
@Footnote: 1 cha.Ma. anavajjoyeva   2 cha. ñāṇe
     [152] Yuttapaṭibhāṇādīsu paṭibhāṇaṃ vuccati ñāṇampi ñāṇassa upaṭṭhita-
vacanampi, taṃ idhādhippetaṃ. Atthayuttaṃ kāraṇayuttañca paṭibhāṇamassāti yuttapaṭibhāṇo.
Pucchitānantarameva sīghaṃ byākātuṃ asamatthatāya no muttaṃ paṭibhāṇamassāti no
muttapaṭibhāṇo. Iminā nayena sesā veditabbā. Ettha pana paṭhamo kañci
kālaṃ vīmaṃsitvā yuttameva pekkhati tipiṭakacūḷanāgatthero viya. So kira pañhaṃ
puṭṭho pariggahetvā yuttapayuttakāraṇameva katheti.
     Dutiyo pucchānantarameva yena vā tena vā vacanena paṭibāhati.
Vīmaṃsitvāpi ca yuttaṃ na pekkhati catunikāyikapaṇḍitatissatthero viya. So kira pañhaṃ
puṭṭho pañhāpariyosānampi nāgameti, yaṃ vā taṃ vā kathetiyeva, vacanatthaṃ panassa
vīmaṃsiyamānaṃ katthaci na laggati.
     Tatiyo pucchāsamakālameva yuttaṃ pekkhati, taṃkhaṇaññeva vacanaṃ byākaroti
tipiṭakacūḷābhayatthero viya. So kira pañhaṃ puṭṭho sīghameva katheti, yuttapayuttakāraṇo
ca hoti.
     Catuttho pañhaṃ puṭṭho samāno neva yuttaṃ pekkhati, na yena vā tena
vā paṭibāhituṃ sakkoti, tibbandhakāranimuggo viya hoti loludāyitthero 1- viya.
     [156] Dhammakathikesu appañca bhāsatīti sampattaparisāya thokameva katheti.
Asahitañcāti kathento ca pana na atthayuttaṃ kāraṇayuttaṃ katheti. Parisā cassa
akusalā hotīti sotuṃ nisinnaparisā cassa yuttāyuttaṃ kāraṇākāraṇaṃ siliṭṭhāsiliṭṭhaṃ
na jānātīti attho. Evarūpoti ayaṃ evaṃjātiko bāladhammakathiko evaṃjātikāya
bālaparisāya dhammakathikotveva nāmaṃ labhati. Iminā nayena sabbattha attho
veditabbo. Ettha ca dveyeva janā sabhāvadhammakathikā, itare pana dhammakathikānaṃ
antare paviṭṭhattā evaṃ vuttā.
@Footnote: 1 cha.Ma. lāḷudāyitthero
     [157] Valāhakūpamesu valāhakāti meghā. Gajjitāti thanitā. Tattha gajjitvā
no vassanabhāvo nāma pāpako. Manussā hi yadā devo gajjati, "suvuṭṭhikā
bhavissatī"ti bījāni nīharitvā vapanti, atha deve avassante khette bījāni
khetteyeva nassanti, gehe bījāni geheyeva nassantīti dubbhikkhaṃ hoti. No
gajjitvā vassanabhāvopi pāpakova. Manussā hi "imasmiṃ kāle dubbuṭṭhikā
bhavissatī"ti ninnaṭṭhānesuyeva vappaṃ karonti, atha devo vassitvā bījāni 1-
mahāsamuddaṃ pāpeti, dubbhikkhameva hoti. Gajjitvā vassanabhāvo pana bhadrako,
tadā hi subhikkhaṃ hoti. No gajjitvā no vassanabhāvo ekantapāpakova.
     Bhāsitā hoti no kattāti "idāni 2- ganthadhuraṃ pūressāmī"ti  vā vipassanādhuraṃ
pūressāmī"ti vā kathetiyeva, 2- na ca pana uddesaṃ gaṇhāti, na kammaṭṭhānaṃ bhāveti.
     Kattā hoti no bhāsitāti  3- "idāni ganthadhuraṃ vā pūressāmī"ti
"vipassanādhuraṃ vā pūressāmī"ti na bhāsati, 3- sampatte pana kāle tamatthaṃ
sampādeti. Iminā nayena itarepi veditabbā. Sabbampanetaṃ paccayadāyakeneva
kathitaṃ. Eko hi "asukadivase nāma dānaṃ dassāmī"ti saṃghaṃ nimanteti, sampatte
kāle no karoti, ayaṃ puggalo puññena parihāyati, bhikkhusaṃghopi lābhena parihāyati.
Aparo saṃghaṃ animantetvāva sakkāraṃ katvā "bhikkhū ānessāmī"ti na labhati,
sabbe aññattha nimantitā honti, ayampi puññena parihāyati, saṃghopi tena
lābhena parihāyati. Aparopi paṭhamaṃ saṃghaṃ nimantetvā pacchā sakkāraṃ katvā dānaṃ
deti, ayaṃ kiccakārī hoti. Aparo neva saṃghaṃ nimanteti, na dānaṃ deti, ayaṃ
pāpapuggaloti veditabbo.
     [158] Mūsikūpamesu gādhaṃ kattā no vasitāti attano āsayaṃ bilaṃ kūpaṃ
khanati, no tattha vasati, kismiñcideva ṭhāne vasati, evaṃ biḷārādiamittavasaṃ
@Footnote: 1 cha.Ma. sabbabījāni  2-2 cha.Ma. ganthadhuraṃ pūressāmi vāsadhuraṃ pūressāmīti kathetiyeva
@3-3 cha.Ma. ganthadhuraṃ vā pūressāmi vāsadhuraṃ vāti na bhāsati
Gacchati. "khattā"tipi pāṭho. Vasitā no gādhaṃ kattāti sayaṃ na khanati, parena
khate bile vasati, evaṃ jīvitaṃ rakkhati. Tatiyā dvepi karontī jīvitaṃ rakkhati.
Catutthā dvepi akarontī amittavasaṃ gacchati. Imāya pana upamāya upamitesu
puggalesu paṭhamo yathā sā mūsikā gādhaṃ khanati, evaṃ navaṅgasatthusāsanaṃ uggaṇhāti.
Yathā pana sā tattha na vasati, kisamiñcideva ṭhāne vasantī amittavasaṃ gacchati,
tathā ayampi pariyattivasena ñāṇaṃ pesetvā catusaccadhammaṃ na paṭivijjhati,
lokāmisaṭṭhānesu evaṃ 1- caranto maccumārakilesamāradevaputtamārasaṅkhātānaṃ amittānaṃ
vasaṃ gacchati. Dutiyo yathā sā mūsikā gādhaṃ na khanati, evaṃ navaṅgasatthusāsanaṃ na
uggaṇhāti. Yathā pana sā 2- parena khate bile vasantī jīvitaṃ rakkhati, evaṃ
parassa kathaṃ sutvā catusaccadhammaṃ paṭivijjhitvā tiṇṇaṃ mārānaṃ vasaṃ atikkamati.
Iminā nayena tatiyacatutthesupi opammasaṃsandanaṃ veditabbaṃ.
     [159] Ambūpamesu āmaṃ pakkavaṇṇīti antoāmaṃ, bahipakkasadisaṃ. Pakkaṃ
āmavaṇṇīti antopakkaṃ, bahiāmasadisaṃ. Sesadvayesupi eseva nayo. Tattha yathā
ambe apakkabhāvo āmatā hoti, evaṃ puggalepi puthujjanabhāvo āmatā, ariyabhāvo
pakkatā. Yathā ca tattha pakkasadisatā pakkavaṇṇitā, evaṃ puggalepi ariyānaṃ
abhikkamanādisadisatā pakkavaṇṇitāti iminā nayena upamitapuggalesu opammasaṃsandanaṃ
veditabbaṃ.
     [160] Kumbhūpamesu kumbhoti ghaṭo. Tucchoti anto ritto. Pihitoti
pidahitvā ṭhapito. Pūroti anto puṇṇo. Vivaṭoti vivaritvā ṭhapito. Upamitapuggalesu
panettha anto guṇasāravirahito tuccho bāhirasobhaṇatāya pihito puggaloti 3-
veditabbo. Sesesupi eseva nayo.
@Footnote: 1 cha.Ma. lokāmisaṭṭhānesuyeva  2 cha.Ma. ayaṃ pāṭho na dissati  3 cha.Ma. puggalo
     [161] Udakarahadūpamesu udarahado tāva jānumattepi udake sati
paṇṇarasasambhinnavaṇṇattā vā bahalattā vā udakassa apaññāyamānatalo uttāno
gambhīrobhāso nāma hoti. Tiporisacatuporise pana udakepi sati acchattā
udakassa paññāyamānatalo gambhīro uttānobhāso nāma hoti. Ubhayakāraṇasabbhāvato
pana itare dve veditabbā. Puggalopi kilesussadabhāvato guṇagambhīratāya
ca abhāvato guṇagambhīrānaṃ sadisehi abhikkamādīhi yutto uttāno gambhīrobhāso
nāma. Iminā nayena sesāpi veditabbā.
     [162] Balibaddūpamesu balibaddo tāva yo attano gogaṇaṃ ghaṭṭeti
ubbejeti, paragogaṇe pana sorato sukhasīlo hoti, ayaṃ sakagavacaṇḍo no
paragavacaṇḍo nāma. Puggalopi attano parisaṃ ghaṭṭento vijjhanto pharusena
samudācaranto, parisāya 1- pana soraccaṃ nivātavuttitaṃ āpajjanto sakagavacaṇḍo
hoti no paragavacaṇḍo nāmāti iminā nayena sesāpi veditabbā.
Niddesavāre panettha ubbejitā hotīti ghaṭṭetvā vijjhitvā ubbegappattaṃ
karotiyevāti 2- atatho.
     [163] Āsīvisūpamesu āsīviso tāva yassa visaṃ āsuṃ āgacchati, sīghaṃ
pharati, ghoraṃ pana na hoti, cirakālaṃ na pīḷeti, ayaṃ āgataviso no ghoraviso.
Sesapadesupi eseva nayo. Puggalavibhājanaṃ pana uttānatthameva.
     [164] Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṃ bhāsitā
hotītiādīsu ananuviccāti atulayitvā apariggaṇhitvā. Apariyogāhetvāti
paññāya guṇe anogāhetvā.
     [166] Bhūtaṃ tacchanti vijjamānato bhūtaṃ, aviparītato tacchaṃ. Kālenāti
yuttapayuttakālena. Tatra kālaññū hotīti yamidaṃ kālenāti vuttaṃ, tatra yo
@Footnote: 1 cha.Ma. paraparisāya   2 cha.Ma. karoticceva
Puggalo kālaññū hoti kālaṃ jānāti tassa pañhassa veyyākaraṇatthāya
"imasmiṃ kāle pucchitenāpi mayā na kathetabbo, 1- imasmiṃ kāle kathetabbo"ti,
ayaṃ kālena bhaṇati nāma. Upekkhako viharatīti majjhattabhūtāya upekkhāya ṭhito
hutvā viharati. Sesaṃ sabbattha uttānatthameva.
     [167] Uṭṭhānaphalūpajīvītiādīsu yo uṭṭhānaviriyeneva divasaṃ vītināmetvā
tassa nissandaphalamattaṃ kiñcideva labhitvā jīvitaṃ kappeti, tampana uṭṭhānaṃ
āgamma kiñci puññaphalaṃ na paṭilabhati, taṃ sandhāya yassa puggalassa uṭṭhahatotiādi
vuttaṃ. Tatthupari 2- devāti tato upari brahmakāyikādayo devā. Tesañhi
uṭṭhānaviriyena kiccaṃ nāma natthi, puññaphalameva upajīvanti. Puññavato cāti
idaṃ puññavante khattiyabrāhmaṇamahāsālādayo 3- ceva bhummadeve ādiṃ katvā
nimmānaratipariyosāne deve ca sandhāya vuttaṃ. Sabbepi hete vāyāmaphalañceva
puññaphalañca anubhavanti. Nerayikā pana neva uṭṭhānena ājīvaṃ uppādetuṃ
sakkonti, nāpi tesaṃ puññaphalena koci ājīvo uppajjati.
     [168] Tamādīsu "nīce kule pacchājāto"tiādikena tamena yuttoti
tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyano. Nesādakuleti
migaluddakādīnaṃ kule. Venakuleti vilīvakārakule. Rathakārakuleti cammakārakule.
Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti
paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano.
Okoṭimakoti lakuṇṭako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti
ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā.
Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti telakapallādino padīpūpakaraṇassa.
Evaṃ puggalo tamo hoti tamaparāyanoti ettha eko puggalo bahiddhā
@Footnote: 1 cha.Ma. kathetabbā  2 cha.Ma. tatūpari  3 cha.Ma. khattiyabrāhmaṇādayo
Ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu nibbatto 1- sakalepi
kappe sarati, 2- sopi tamo tamaparāyanova. So pana kuhakapuggalo bhaveyya,
kuhakassa hi evarūpā nibbatti hotīti vuttaṃ.
     Ettha ca nīce kule pacchājāto hoti caṇḍālakule vātiādīhi
āgamanavipatti ceva pubbuppannapaccayavipatti ca dassitā, daliddetiādīhi
paccayavipatti, 3- kasiravuttiketiādīhi ājīvupāyavipatti, dubbaṇṇotiādīhi
rūpavipatati, bhavābādhotiādīhi dukkhakāraṇasamāyogo, na lābhītiādīhi sukhakāraṇavipatti
ceva upabhogavipatti ca, kāyena duccaritantiādīhi tamaparāyanabhāvassa kāraṇasamāyogo,
kāyassa bhedātiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena
veditabbo.
     Apicettha tividhāya kulasampattiyā pacchājātiādikena jotinā yuttato
joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi pana saggūpapattijotibhāvūpagamanato
jotiparāyano. Khattiyamahāsālakule vātiādīsu khattiyamahāsālāti khattiyā mahāsārā
mahāsārappattā khattiyā. Yesañhi khattiyānaṃ heṭṭhimantena koṭisataṃ nidhānagataṃ
hoti, tayo kahāpaṇakumbhā valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapitā
honti, te khattiyamahāsālā nāma. Yesaṃ brāhmaṇānaṃ asītikoṭidhanaṃ nihitaṃ
hoti, diyaḍḍho kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito
hoti, te brāhmaṇamahāsālā nāma. Yesaṃ gahapatīnaṃ cattāḷīsakoṭidhanaṃ nihitaṃ
hoti, kahāpaṇakumbho valañjanatthāya gehamajjhe rāsiṃ katvā ṭhapito hoti, te
gahapatimahāsālā nāma, tesaṃ kuleti attho. Aḍḍheti issare. Nidhānagatadhanassa
mahantatāya mahaddhane. Suvaṇṇarajatabhājanādīnaṃ upabhogabhaṇḍānaṃ mahantatāya
mahābhoge. Nidhānagatassa jātarūparajatassa pahūtatāya pahūtajātarūparajate.
@Footnote: 1 cha.Ma. nibbattanto   2 cha.Ma. saṃsarati   3 cha.Ma. pavattipaccayavipatti
Vittūpakaraṇassa tuṭṭhikāraṇassa pahūtatāya pahūtavittūpakaraṇe. Godhanādīnañca sattavidha-
dhaññānañca pahūtatāya pahūtadhanadhaññe. Abhirūpoti sundararūPo. Dassanīyoti aññaṃ
kammaṃ pahāya divasampi passitabbayutto. Pāsādikoti dassaneneva cittappasādāvaho.
Paramāyāti uttamāya. Vaṇṇapokkharatāyāti pokkharavaṇṇatāya. Pokkharaṃ vuccati
sarīraṃ, tassa vaṇṇasampattiyāti attho. Samannāgatoti upeto.
     [169] Oṇatoṇatādīsu diṭṭhadhammikāya vā samparāyikāya vā sampattiyā
virahito oṇato, nīco lāmakoti attho. Tabbipakkhato uṇṇato, ucco
uggatoti attho. Sesamettha tamādīsu vuttanayeneva veditabbaṃ. Apica oṇatoṇatoti
idāni nīco, āyatimpi nīcova bhavissati. Oṇatuṇṇatoti idāni nīco, āyatiṃ
ucco bhavissati. Uṇṇatoṇatoti idāni ucco, āyatiṃ nīco bhavissati.
Uṇṇatuṇṇatoti idāni ucco, āyatimpi ucco bhavissati.
     [170] Rukkhūpamesu rukkho tāva pheggusāraparivāroti vanajeṭṭhakarukkho
sayaṃ pheggu hoti, parivārarukkhā panassa sārā honti. Iminā nayena sesā
veditabbā. Puggalesu pana sīlasāravirahena 1- pheggutā sīlācārasamannāgamena ca
sāratā veditabbā.
     [171] Rūpappamāṇādīsu sampattiyuttarūpaṃ pamāṇaṃ karotīti rūpappamāṇo.
Tattha pasādaṃ janetīti rūpappasanno. Kittisaddabhūtaṃ ghosaṃ pamāṇaṃ karotīti
ghosappamāṇo. Ārohaṃ vātiādīsu pana ārohanti uccattanaṃ. Pariṇāhanti
kisathūlabhāvāpagataṃ parikkhepasampattiṃ. Saṇṭhānanti aṅgapaccaṅgānaṃ dīgharassavaṭṭatādi-
yuttaṭṭhānesu tathābhāvaṃ. Pāripūrinti yathāvuttappakārānaṃ anūnataṃ lakkhaṇaparipuṇṇa-
bhāvaṃ vā. Paravaṇṇanāyāti parehi parammukhā nicchāritāya guṇavaṇṇanāya.
Parathomanāyāti parehi thutivasena gāthādiupanibandhanena vuttāya thomanāya. Parapasaṃsanāyāti
@Footnote: 1 cha.Ma. sīlasāravirahato
Parehi sammukhā vuttāya pasaṃsāya. Paravaṇṇahārikāyāti paramparāya thutivasena parehi
pavattitāya vaṇṇaharaṇāya.
     [172] Cīvaralūkhanti cīvarassa dubbaṇṇādibhāvena lūkhataṃ. Pattalūkhanti
bhājanassa vaṇṇasaṇṭhānavatthūhi lūkhataṃ. Senāsanalūkhanti nāṭakādisampattivirahena
senāsanassa lūkhataṃ. Vividhanti acelakādibhāvena anekappakāraṃ. Dukkarakārikanti
sarīratāpanaṃ.
     Aparo nayo:- imesu hi catūsu puggalesu rūpe pamāṇaṃ gahetvā
pasanno rūpappamāṇo nāma, rūpappasannoti tasseva atthavacanaṃ. Ghose pamāṇaṃ
gahetvā pasanno ghosappamāṇo nāma. Cīvaralūkhapattalūkhesu pamāṇaṃ gahetvā
pasanno lūkhappamāṇo nāma. Dhamme pamāṇaṃ gahetvā pasanno dhammappamāṇo
nāma. Itarāni tesaṃyeva atthavacanāni. Sabbasatte ca tayo koṭṭhāse katvā
dve koṭṭhāsā rūpappamāṇā, eko na rūpappamāṇo. Pañca koṭṭhāse katvā
cattāro koṭṭhāsā ghosappamāṇā, eko na ghosappamāṇo. Dasa koṭṭhāse
katvā nava koṭṭhāsā lūkhappamāṇā, eko na lūkhappamāṇo. Satasahassaṃ koṭṭhāse
katvā pana eko koṭṭhāsova dhammappamāṇo, sesā na dhammappamāṇāti 1- evamayaṃ
catuppamāṇo lokasannivāso.
     Etasmiṃ catuppamāṇe lokasannivāse buddhesu appasannā mandā,
pasannāva bahukāti. 1- Rūpappamāṇassa hi buddharūpato uttaripasādāvahaṃ rūpaṃ nāma
natthi. Ghosappamāṇassa buddhānaṃ kittighosato uttaripasādāvaho ghoso nāma
natthi. Lūkhappamāṇassa kāsikāni vatthāni mahārahāni kañcanabhājanāni tiṇṇaṃ
utūnaṃ anucchavike sabbasampattiyutte pāsādavare pahāya paṃsukūlacīvaraselamayapatta-
rukkhamūlādisenāsanasevino buddhassa bhagavato lūkhato uttaripasādāvahaṃ aññaṃ
@Footnote: 1 cha.Ma. iti-saddo na dissati
Lūkhaṃ nāma natthi. Dhammappamāṇassa sadevake loke asādhāraṇasīlādiguṇassa
tathāgatassa sīlādiguṇato uttaripasādāvaho añño sīlādiguṇo nāma natthi.
Iti bhagavā imaṃ catuppamāṇikaṃ lokasannivāsaṃ muṭṭhinā gahetvā viya ṭhitoti.
     [173] Attahitāya paṭipannādīsu sīlasampannoti sīlena sampanno
samannāgato. Samādhisampannotiādīsu eseva nayo. Ettha ca sīlaṃ lokiyalokuttaraṃ kathitaṃ.
Tathā samādhipaññā ca. Vimutti arahattaphalavimutti. Vimuttiñāṇadassanaṃ 1- ekūnavīsati-
vidhaṃ paccavekkhaṇañāṇaṃ. No parantiādīsu pana 2- parapuggalaṃ "tayāpi sīlasampannena
bhavituṃ vaṭṭatī"ti  vatvā yathā sīlaṃ samādiyati, evaṃ na samādapeti na gaṇhāpeti.
Eseva nayo sabbattha. Etesu pana catūsu paṭhamo bahulattherasadiso 3- hoti,
dutiyo upanandasakyaputtasadiso, tatiyo sāriputtamoggallānattherasadiso, catuttho
devadattasadisoti veditabbo.
     [174] Attantapādīsu attānaṃ tapati dukkhāpetīti attantaPo. Attano
paritāpanānuyogaṃ attaparitāpanānuyogaṃ. Acelakoti niccelo naggo. Muttācāroti
visaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova 4- uccāraṃ
passāvaṃ vā karoti, khādati paribhuñjati. 4-  Hatthāvalekhanoti 5- hatthe piṇḍamhi
niṭṭhite jivhāya hatthaṃ avalekhati, uccāraṃ vā katvā hatthasmiṃyeva daṇḍakasaññī
hutvā hatthena avalekhatīti dasseti. Te kira daṇḍakaṃ sattoti paññapenti. Tasmā
tesaṃ paṭipadaṃ pūrento evaṃ karoti. Bhikkhāgahaṇatthaṃ  "ehi bhaddante"ti vutto
na etīti naehibhaddantiko. "tenahi tiṭṭha bhaddante"ti vuttopi na tiṭṭhatīti
natiṭṭhabhaddantiko. Tadubhayampi hetaṃ titthiyā "etassa vacanaṃ kataṃ bhavissatī"ti na
karonti. Abhihaṭanti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissa katanti "idaṃ
@Footnote: 1 cha.Ma. ñāṇadassanaṃ     2 cha.Ma. ayaṃ saddo na dissati     3 cha.Ma. vakkalittherasadiso
@4-4 cha.Ma. uccāraṃ karoti, passāvaṃ karoti, khādati, bhuñjati ca
@5 cha.Ma. hatthāpalekhanoti
Tumhe uddissa katan"ti evaṃ ārocitabhikkhaṃ. Na nimantananti "asukannāma kulaṃ
vā vīthiṃ vā gāmaṃ vā paviseyyāthā"ti evaṃ nimantitabhikkhampi na sādiyati, na
gaṇhāti.
     Na kumbhīmukhāti kumbhito uddharitvā diyyamānaṃ bhikkhaṃ na gaṇhāti. Na
kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā?
kumbhikaḷopiyo kaṭacchunā pahāraṃ labhantīti. Na eḷakamantaranti ummāraṃ antaraṃ
katvā diyyamānaṃ na gaṇhāti. Kasmā? ayaṃ maṃ nissāya antarakaraṇaṃ labhatīti.
Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya
dente na gaṇhāti. Kasmā? kabaḷantarāyo hotīti. Na gabbhiniyātiādīsu pana
gabbhiniyā kucchiyaṃ dārako kilamati. Pāyantiyā dārakassa khīrantarāyo hoti.
Purisantaragatāya ratiantarāyo hotīti na gaṇhāti. Na saṅkittīsūti saṅkittetvā
katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato
taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti.
Na yattha sāti yattha sunakho "piṇḍaṃ labhissāmī"ti upaṭṭhito hoti, tattha tassa
adatvā āhaṭaṃ na gaṇhāti. Kasmā? etassa piṇḍantarāyo hotīti.
     Saṇḍasaṇḍacārinīti samūhasamūhacārinī. Sace hi acelakaṃ disvā "imassa bhikkhaṃ
dassāmā"ti mānussakā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu
nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti.
Kasmā? maṃ nissāya makkhikānaṃ gocarantarāyo jātoti. Thusodakanti sabbasassa-
sambhārehi kataṃ sovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayampana etasmimpi
sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati.
Ekālopikoti yo ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo.
Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti,
yattha aggabhikkhaṃ pakkhipitvā ṭhapenti.
     Ekāhikanti ekadivasantarikaṃ. Aḍḍhamāsikanti aḍḍhamāsantarikaṃ. Pariyāyabhatta-
bhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena
aḍḍhamāsavārenāti evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkhoti allasākabhakkho.
Sāmākabhakkhoti sāmākataṇḍulabhakkho. Nīvārādīsu nīvārā nāma tāva araññe
sayañjātā vīhijāti. Daddulanti cammakārehi cammaṃ vilikhitvā chaḍḍitakasaṭaṃ. Haṭaṃ
vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti
bhattaukkhalikāya laggo jhāmodano, taṃ chaḍḍitaṭṭhāne gahetvā khādati.
"odanakañjiyan"tipi vadanti. Piññākādayo pākaṭāeva. Pavattaphalabhojīti patitaphalabhojī.
     Sāṇānīti sāṇavākacelāni. Masāṇānīti missacelāni. Chavadussānīti matasarīrato
chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti paṭhaviyaṃ
chaḍḍitanantakāni. Tirīṭānīti 1- rukkhatacavatthāni. Ajinanti ajinamigacammaṃ.
Ajinakkhipanati tadeva majjhe phālitaṃ, sakhurantipi vadanti. Kusacīranti kusatiṇāni
ganthetvā katacīrakaṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi
katakambalaṃ. Yaṃ sandhāya vuttaṃ "seyyathāpi bhikkhave yāni kānici tantāvutānaṃ vatthānaṃ,
kesakambalo tesaṃ *- paṭikuṭṭho akkhāyatī"ti. 2- Vāḷakambalanti assavāḷādīhi
katakambalaṃ. Ulūkapakkhanti ulūkapattāni ganthetvā katanivāsanaṃ. Ubbhaṭṭhakoti uddhaṃ
ṭhitako.
     Ukkuṭikappadhānamanuyuttoti ukkuṭikaviriyaṃ anuyutto, gacchantopi
ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake
vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti.
@Footnote: 1 ka. giriṭakānīti    2 aṅ. tika. 20/138/279
@* pāli. paṭikiṭṭho
Seyyanti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto,
majjhantike, sāyanti divasassa tikkhattuṃ pāpaṃ pavāhessāmīti udakorohanānuyogaṃ
anuyutto viharati.
     [175] Paraṃ tapatīti parantaPo. Paresaṃ paritāpanānuyogaṃ paraparitāpanānuyogaṃ.
Orabbhikādīsu urabbhā vuccanti eḷakā, urabbhe hanatīti orabbhiko.
Sūkarikādīsupi eseva nayo. Luddoti dāruṇo kakkhaḷo. Macchaghātakoti macchabandho
kevaṭṭo. Bandhanāgārikoti bandhanāgāragopako. Kurūrakammantāti dāruṇakammantā.
     [176] Muddhābhisittoti 1- khattiyābhisekena muddhani abhisitto. Puratthimena
nagarassāti nagarato puratthimadisāya. Santhāgāranti yaññasālaṃ. Khurājinaṃ nivāsetvāti
sakhuraṃ ajinacammaṃ nivāsetvā. Sappitelenāti sappinā ca telena ca. Ṭhapetvā hi
sappiṃ avaseso yo koci sneho telanti vuccati. Kaṇḍuvamānoti nakhānaṃ
chinnattā kaṇḍuvitabbakāle tena kaṇḍuvamāno. Anantarahitāyāti asanthatāya.
Sarūpavacchāyāti sadisavacchāya. Sace gāvī setā hoti, vacchopi setakova, sace
kapilā 2- vā rattā vā, vacchopi tādisovāti evaṃ sarūpavacchāya. So evamāhāti
so rājā evaṃ vadeti. Vacchatarāti taruṇavacchakabhāvaṃ atikkantā balavavacchā.
Vacchatarīsupi eseva nayo. Parihiṃsatthāyāti 3- parikkhepakaraṇatthāya ceva yaññabhūmiyaṃ
attharaṇatthāya ca.
     [177] Diṭṭheva dhammeti imasmiṃyeva attabhāve. Nicchātoti chātaṃ vuccati
taṇhā, sā assa natthīti nicchāto. Sabbakilesānaṃ nibbutattā nibbuto. Anto
tāpanakilesānaṃ abhāvā sītalo jātoti sītībhūto. Jhānamaggaphalanibbānasukhāni
paṭisaṃvedetīti sukhapaṭisaṃvedī. Brahmabhūtena attanāti seṭṭhabhūtena attanā.
@Footnote: 1 cha.Ma. muddhāvasittoti  2 cha.Ma. kabarā   3 cha.Ma. barihisatthāyāti
     Imampana puggalaṃ buddhuppādato paṭṭhāya dassetuṃ idha tathāgatotiādimāha,
tattha tathāgatoti aṭṭhahi kāraṇehi bhagavā tathāgato, tathā āgatoti tathāgato,
tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato
abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathāvāditāya tathāgato, tathākāritāya
tathāgato, abhibhavanaṭṭhena tathāgatoti. Arahaṃ sammāsambuddhotiādīni visuddhimagge
vitthāritāneva. Taṃ dhammanti taṃ vuttappakārasampadaṃ dhammaṃ. Suṇāti gahapati vāti
kasmā paṭhamaṃ gahapatiṃ niddisati? nihatamānattā ca ussannattā ca, yebhuyyena
hi khattiyakulā pabbajitā jātiṃ nissāya mānaṃ karonti, brāhmaṇakulā pabbajitā
mante nissāya mānaṃ karonti, hīnajaccakulā pabbajitā attano avajjātitāya 1-
patiṭṭhātuṃ na sakkonti. Gahapatidārakā pana kacchehi sedaṃ muñcantehi piṭṭhiyā
loṇaṃ pupphamānāya bhūmiṃ kasitvā tādisassa mānassa abhāvato nihatamānadappā 2-
honti, te pabbajitā 3- mānaṃ vā dappaṃ vā akatvā yathābalaṃ buddhavacanaṃ
uggahetvā vipassanāya kammaṃ karontā sakkonti arahatte patiṭṭhātuṃ. Itarehi
ca kulehi nikkhamitvā pabbajitā nāma na bahukā, gahapatikāva bahukā. Iti
nihatamānattā ussannattā ca paṭhamaṃ gahapatiṃ niddisatīti.
     Aññatarasmiṃ vāti itaresaṃ vā kulānaṃ aññatarasmiṃ jāto. 4- Tathāgate
saddhaṃ paṭilabhatīti parisuddhaṃ dhammaṃ sutvā dhammassāmimhi tathāgate "sammāsambuddho
vata so bhagavā"ti  saddhaṃ paṭilabhati. Iti paṭisañcikkhatīti evaṃ paccavekkhati. Sambādho
gharāvāsoti sace hi saṭṭhihatthe ghare yojanasatantarepi vā dve jāyampatikā
vasanti, tathāpi nesaṃ sakiñcanasapalibodhanaṭṭhena gharāvāso sambādhova. Rajāpathoti 5-
@Footnote: 1 cha.Ma. vijātitāya   2 Ma. nihatamānadabbā  3 cha.Ma. pabbajitvā
@4 cha.Ma. añatarañasmiṃ. paccājātoti patijāto
@5 cha.Ma. rajopathoti. evamuparipi
Rāgarajādīnaṃ uṭṭhānaṭṭhānanti mahāaṭṭhakathāyaṃ vuttaṃ. "āgamanapatho"tipi vattuṃ
vaṭṭati. Alagganaṭṭhena abbhokāso viyāti abbhokāso. Pabbajito hi kūṭāgāra-
ratanapāsāde ca devavimānādīsu ca supihitadvāravātapānesu supaṭicchannesu vasantopi
neva laggati na sajjati na bajjhati. Tena vuttaṃ "abbhokāso pabbajjā"ti.
     Apica sambādho gharāvāso kusalakiriyāya yathāsukhaṃ 1- okāsābhāvato. Rajāpatho
asaṃvutasaṅkāraṭṭhānaṃ viya rajānaṃ kilesarajānaṃ sannipātaṭṭhānato. Abbhobhāso
pabbajjā kusalakiriyāya yathāsukhaṃ okāsabhāvato. 2- Nayidaṃ sukaraṃ .pe. Pabbajeyyanti
ettha ayaṃ saṅkhepakathā:- yadetaṃ sikkhattayabrahmacariyaṃ ekampi divasaṃ akhaṇḍaṃ
katvā carimakacittaṃ pāpetabbatāya ekantaparipuṇṇaṃ, ekadivasampi ca kilesamalena
amalīnaṃ katvā carimakacittaṃ pāpetabbatāya ekantaparisuddhaṃ, saṅkhalikhitanti 3-
likhitasaṅkhasadisaṃ dhotasaṅkhasappaṭibhāgaṃ caritabbaṃ. Idaṃ na sukaraṃ agāraṃ ajjhāvasatā
agāramajjhe vasantena ekantaparipuṇṇaṃ .pe. Carituṃ, yannūnāhaṃ kese ca
massuñca ohāretvā kāsāyarasapītatāya kāsāyāni brahmacariyaṃ carantānaṃ
anucchavikāni vatthāni acchādetvā paridahetvā agārasmā anagāriyaṃ pabbajeyyanti.
Ettha ca yasmā agārassa hitaṃ kasivāṇijjādikammaṃ agāriyanti vuccati,
tañca pabbajjāya natthi, tasmā pabbajjā anagāriyanti ñātabbā,
taṃ anagārīyaṃ. Pabbajeyyanti paṭipajjeyyaṃ. Appaṃ vāti sahassato heṭṭhā
bhogakkhandho appo nāma hoti, sahassato paṭṭhāya mahā. Ābandhanaṭṭhena
ñātiyeva ñātiparivaṭṭo, so vīsatiyā heṭṭhā appo nāma hoti, vīsatiyā
paṭṭhāya mahā.
     [178] Bhikkhūnaṃ sikkhāsājīvasamāpannoti yā bhikkhūnaṃ adhisīlasaṅkhātā sikkhā,
tañca yattha cete saha jīvanti, ekajīvikā sabhāgavuttino honti, taṃ bhagavatā
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. obhāsasabbhāvato  3 cha.Ma. saṅkhalikhitaṃ
Paññattasikkhāpadasaṅkhātaṃ sājīvaṃ ca tattha sikkhanabhāvena samāpannoti bhikkhūnaṃ
sikkhāsājīvasamāpanno. Samāpannoti sikkhaṃ paripūrento sājīvañca avītikkamanto
hutvā tadubhayaṃ upagatoti attho. Pāṇātipātaṃ pahāyātiādīsu pāṇātipātādikathā
heṭṭhā vitthāritāeva. Pahāyāti imaṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā.
Paṭivirato hotīti pahīnakālato paṭṭhāya tato dussīlyato orato viratova hoti.
Nihitadaṇḍo nihitasatthoti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya
apavattanato nikkhittadaṇḍo ceva nikkhittasattho cāti attho. Ettha ca ṭhapetvā
daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato 1- satthanti veditabbaṃ.
Yampana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalikaṃ vā gahetvā
vicaranti, na taṃ parūpaghātatthāya. Tasmā "nihitadaṇḍā nihitasatthā"tveva saṅkhyaṃ
gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgato. Dayāpannoti dayaṃ
mettacittataṃ āpanno. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena
anukampako, tāya dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakoti attho. Viharatīti
iriyati pāleti.
     Dinnameva ādiyatīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhatīti
dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena athenattāyeva sucibhūtena.
Attanāti attabhāvena. Athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharatīti vuttaṃ hoti.
     Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ caratīti brahmacārī.
Ārācārīti abrahmacariyato dūrācārī. 2- Methunāti rāgapariyuṭṭhānavasena sadisattā
methunakāti laddhavohārehi paṭisevitabbato methunāti saṅkhyaṃ gatā asaddhammā.
Gāmadhammāti gāmavāsīnaṃ dhammā.
     Saccaṃ vadatīti saccavādī. Saccena saccaṃ sandahati ghaṭṭetīti saccasandho,
na antarantarā musā vadatīti attho. Yo hi puriso kadāci musā vadati, kadāci
@Footnote: 1 cha.Ma. vināsanabhāvato  2 cha.Ma. dūracārī
Saccaṃ, tassa musāvādena antaritattā saccaṃ saccena na ghaṭṭiyati, tasmā na
so saccasandho. Ayampana na tādiso, jīvitahetupi musā avatvā saccena saccaṃ
sandahatiyevāti saccasandho. Thetoti thiro, ṭhitakathoti 1- attho. Eko hi puggalo
haliddirāgo viya thusarāsimhi nikhātakhāṇuko viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca
na ṭhitakatho hoti, eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti,
asinā sīse chijjantepi 2- dve kathā na katheti, ayaṃ vuccati theto. Paccayikoti
patiyāyitabbako, 3- saddhāyikoti attho. Ekacco hi puggalo na paccayiko hoti,
"idaṃ kena vuttaṃ, asukenā"ti  vutte "mā tassa vacanaṃ saddahathā"ti vattabbataṃ
āpajjati. Eko paccayiko hoti, "idaṃ kena vuttaṃ, asukenā"ti vutte, "yadi
tena vuttaṃ, idameva pamāṇaṃ, idāni upaparikkhitabbaṃ natthi, evameva idan"ti
vattabbataṃ āpajjati, ayaṃ vuccati paccayiko. Avisaṃvādako lokassāti tāya
saccavāditāya lokaṃ na visaṃvādetīti attho.
     Imesaṃ bhedāyāti yesaṃ ito sutvāti vuttānaṃ santike sutaṃ, tesaṃ bhedāya.
Bhinnānaṃ vā sandhātāti dvinnaṃ mittānaṃ vā samānupajjhāyakādīnaṃ vā kenacideva
kāraṇena bhinnānaṃ ekamekaṃ upasaṅkamitvā "tumhākaṃ īdise kule jātānaṃ evaṃ
bahussutānaṃ idaṃ na yuttan"tiādīni vatvā sandhānaṃ kattā. Anuppadātāti
sandhānaṃ anuppadātā, dve jane samagge disvā "tumhākaṃ evarūpe kule jātānaṃ
evarūpehi guṇehi samannāgatānaṃ anucchavikametan"tiādīni vatvā daḷhīkammaṃ
kattāti attho. Samaggesu 4- ārāmo assāti samaggārāmo, yattha samaggā
natthi, tattha vasitumpi na gacchatīti 5- attho. "samaggarāmo"tipi pāli, ayameva
attho. Samaggaratoti samaggesu rato, te pahāya aññatra gantumpi na icchatīti
attho. Samagge disvāpi sutvāpi nandatīti samagganandī. Samaggakaraṇiṃ vācaṃ bhāsitāti
@Footnote: 1 cha.Ma. thirakathoti  2 cha. chindantepi  3 Sī. paccayāyitabbako, cha.Ma. pattiyāyitabbako
@4 cha.Ma. samaggo   5 cha.Ma. na icchatīti
Yā vācā satte samaggeyeva karoti, taṃ sāmaggīguṇaparidīpakameva vācaṃ bhāsati, na
itaranti.
     Kālena vadatīti kālavādī, vattabbayuttakaṃ kālaṃ sallakkhetvā vadatīti
attho. Bhūtaṃ tathaṃ tacchaṃ sabhāvameva vadatīti bhūtavādī. Diṭṭhadhammikasamparāyikattha-
sannissitameva katvā vadatīti atthavādī. Navalokuttaradhammasannissitaṃ katvā vadatīti
dhammavādī. Saṃvaravinayapahānavinayasannissitaṃ katvā vadatīti vinayavādī. Nidhānaṃ
vuccati ṭhapanokāso, nidhānamassā atthīti nidhānavatī, hadaye nidhetabbayuttakaṃ 1-
vācaṃ bhāsitāti attho. Kālenāti evarūpiṃ vācaṃ bhāsamānopi ca "ahaṃ nidhānavatiṃ
vācaṃ bhāsissāmī"ti na akālena bhāsati, yuttakālampana avekkhitvāva 2- bhāsatīti
attho. Sāpadesanti saupamaṃ, sakāraṇanti attho. Pariyantavatinti paricchedaṃ
dassetvā yathāssā paricchedo paññāyati, evaṃ bhāsatīti attho. Atthasañhitanti
anekehipi nayehi vibhajantena pariyādātuṃ asakkuṇeyyaṃ atthasampannaṃ. 3- Yaṃ vā
so atthavādī atthaṃ vadati, tena atthena saṃhitattā atthasañhitaṃ vācaṃ bhāsati,
na aññaṃ nikkhipitvā aññaṃ bhāsatīti vuttaṃ hoti.
     [179] Bījagāmabhūtagāmasamārambhāti mūlabījaṃ khandhabījaṃ phalabījaṃ 4- aggabījaṃ
bījabījanti pañcavidhassa bījagāmassa ceva yassa kassaci nīlatiṇarukkhādikassa
bhūtagāmassa ca samārambhā, chedanapacanādibhāvena 5- vikopanā paṭiviratoti attho.
Ekabhattikoti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni, tesu pātarāsabhattaṃ
antomajjhantikena paricchinnaṃ, itaraṃ majjhantikato 6- uddhaṃ antoaruṇena.
Tasmā antomajjhantike dasakkhattuṃ bhuñjamānopi ekabhattikova hoti. Taṃ sandhāya
vuttaṃ "ekabhattiko"ti. Rattiṃ bhojanaṃ 7- ratti, tato uparatoti rattūparato.
@Footnote: 1 cha.Ma. nidhātabbayuttakaṃ                     2 cha.Ma. sallakkhetvāva
@3 cha.Ma. asakkuṇeyyatāya atthasampannaṃ bhāsati      4 cha.Ma. phaḷubījaṃ
@5 cha.Ma. chedanabhedanapacanādibhāvena             6 cha.Ma. majjhanhikato
@7  Sī. rattibhojanaṃ, cha.Ma. rattiyā bhojanaṃ
Atikkante majjhantike yāva suriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato
viratattā virato vikālabhojanā. Sāsanassa ananulomattā visūkaṃ paṭāṇībhūtaṃ
dassananti visūkadassanaṃ. Attanā naccananaccāpanādivasena naccā ca gītā ca
vāditā ca antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtā
dassanā cāti naccagītavāditavisūkadassanā. Naccādīni hi attanā payojetuṃ vā
parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ na bhikkhunīnaṃ
vaṭṭati. 1- Mālādīsu mālāti yaṅkiñci pupphaṃ. Gandhanti yaṅkiñci gandhajātaṃ.
Vilepananti chavirāgakaraṇaṃ. Tattha pilandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento
maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ
vuccati kāraṇaṃ. Tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano
karoti, tato paṭiviratoti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ. Mahāsayanaṃ
akappiyattharaṇaṃ, 2- tato paṭiviratoti attho. Jātarūpanti suvaṇṇaṃ. Rajatanti
kahāpaṇo, lohamāsako jatumāsako dārumāsakoti ye vohāraṃ gacchanti, tassa
ubhayassāpi paṭiggahaṇā paṭivirato, neva naṃ uggaṇhāti na uggaṇhāpeti, na
upanikkhittaṃ sādiyatīti attho.
     Āmakadhaññapaṭiggahaṇāti sālivīhiyavagodhumakaṅguvarakakudrūsakasaṅkhātassa satta-
vidhassāpi āmakadhaññassa paṭiggahaṇā. Na kevalañca etesaṃ paṭiggahaṇameva,
āmasanampi bhikkhūnaṃ na vaṭṭatiyeva. Āmakamaṃsapaṭiggahaṇāti ettha pana aññatra
uddissa anuññātā āmakamacchamaṃsānaṃ paṭiggahaṇameva bhikkhūnaṃ na vaṭṭati, no
āmasanaṃ. Itthīkumārīpaṭiggahaṇāti ettha itthīti purisantaragatā, itarā kumārikā
nāma, tāsaṃ paṭiggahaṇampi āmasanampi akappiyameva. Dāsīdāsapaṭiggahaṇāti
ettha dāsīdāsavaseneva tesaṃ paṭiggahaṇaṃ na vaṭṭati. "kappiyakārakaṃ dammi,
ārāmikaṃ dammī"ti evaṃ vutte pana vaṭṭati. Ajeḷakādīsupi khettavatthupariyosānesu
@Footnote: 1 cha.Ma. vaṭṭanti   2 cha.Ma. akappiyasanthataṃ
Kappiyākappiyanayo vinayavasena upaparikkhitabbo. Tattha khettaṃ nāma yasmiṃ
pubbaṇṇaṃ rūhati. Vatthu nāma yasmiṃ aparaṇṇaṃ rūhati. Yattha vā ubhayaṃ rūhati,
taṃ khettaṃ. Tadatthāya katabhūmibhāgo 1- vatthu. Khettavatthusīsena cettha vāpītaḷākādīnipi
saṅgahitāneva.
     Dūteyyaṃ vuccati dūtakammaṃ, gihīnaṃ pahitaṃ paṇṇaṃ vā sāsanaṃ vā gahetvā
tattha tattha gamanaṃ. Pahiṇagamanaṃ vuccati paragharaṃ 2- pesitassa khuddakagamanaṃ. Anuyogo
nāma tadubhayakaraṇaṃ. Tasmā dūteyyapahiṇagamanānaṃ anuyogoti evamettha attho
veditabbo. 3- Kayavikkayāti kayā ca vikkayā ca. Tulākūṭādīsu kūṭanti vañcanaṃ.
Tattha tulākūṭaṃ nāma rūpakūṭaṃ aṅgakūṭaṃ gahaṇakūṭaṃ paṭicchannakūṭanti catubbidhaṃ
hoti. Tattha rūpakūṭaṃ nāma dve tulā samānarūpā katvā gaṇhanto mahatiyā
gaṇhāti, dadanto khuddikāya deti. Aṅgakūṭaṃ nāma gaṇhanto pacchābhāge
hatthena tulaṃ akkamati, dadanto pubbabhāge. Gahaṇakūṭaṃ nāma gaṇhanto mūle
rajjuṃ gaṇhāti, dadanto agge. Paṭicchannakūṭaṃ nāma tulaṃ susiraṃ katvā anto
ayocuṇṇaṃ pakkhipitvāva gaṇhanto taṃ pacchābhāge karoti, dadanto aggabhāge.
     Kaṃso vuccati suvaṇṇapāti, tāya vañcanaṃ kaṃsakūṭaṃ. Kathaṃ? ekaṃ suvaṇṇapātiṃ
Katvā aññā dve tisso lohapātiyo suvaṇṇavaṇṇā karonti, tato janapadaṃ
gantvā kiñcideva aḍḍhakulaṃ pavisitvā "suvaṇṇabhājanāni kiṇathā"ti vatvā
agghe pucchite samagghataraṃ dātukāmā honti. Tato tehi "kathaṃ imesaṃ suvaṇṇabhāvo
jānitabbo"ti vutte "vīmaṃsitvā gaṇhathā"ti suvaṇṇapātiṃ pāsāṇe ghaṃsitvā
sabbapātiyo datvā gacchanti.
     Mānakūṭaṃ nāma hadayabhedasikhābhedarajjubhedavasena tividhaṃ hoti. Tattha
hadayabhedo sappitelādiminanakāle labbhati. Tāni hi sayaṃ 4- gaṇhanto heṭṭhā
@Footnote: 1 cha.Ma. akatabhūmibhāgo   2 gharā gharaṃ, su.vi. 1/10/76
@3 cha.Ma. daṭṭhabbo      4 cha.Ma. ayaṃ saddo na dissati
Chiddena mānena "saṇikaṃ āsiñcā"ti vatvā antobhājane bahuṃ paggharāpetvā
gaṇhāti, dadanto chiddaṃ pidhāya sīghaṃ pūretvā deti. Sikhābhedo tilataṇḍulādi-
minanakāle labbhati. Tāni hi sayaṃ gaṇhanto saṇikaṃ sikhaṃ ussāpetvā
gaṇhāti, dadanto vegena pūretvā sikhaṃ bhindanto 1- deti. Rajjubhedo
khettavatthuminanakāle labbhati. Lañcaṃ alabhantā hi khettaṃ amahantampi mahantaṃ
katvā minanti.
     Ukkoṭanādīsu ukkoṭananti assāmike sāmike kātuṃ lañcaggahaṇaṃ.
Vañcananti tehi tehi upāyehi paresaṃ vañcanaṃ. Tatridamekaṃ vatthu:- eko kira
luddako migañca migapotakañca gahetvā āgacchati, tameko dhutto "kiṃ bho migo
agghati, kiṃ migapotako"ti āha. "migo dve kahāpaṇe, migapotako ekan"ti
ca vutte kahāpaṇaṃ datvā migapotakaṃ gahetvā thokaṃ gantvā nivatto "na
me bho migapotakena attho, migaṃ me dehī"ti āha. Tenahi dve kahāpaṇe
dehīti. So āha "nanu te bho mayā paṭhamaṃ eko kahāpaṇo dinno"ti.
Āma dinnoti, imampi 2- migapotakaṃ gaṇha, evaṃ so ca kahāpaṇo ayañca
kahāpaṇagghanako migapotakoti dve kahāpaṇā bhavissantīti. So "kāraṇaṃ vadatī"ti
sallakkhetvā migapotakaṃ gahetvā migaṃ adāsīti.
     Nikatīti yogavasena vā māyāvasena vā apāmaṅgaṃ pāmaṅganti, amaṇiṃ
maṇīti, asuvaṇṇaṃ suvaṇṇanti katvā paṭirūpakena vañcanaṃ. Sāciyogoti kuṭilayogo,
etesaṃyeva ukkoṭanādīnametaṃ nāmaṃ. Tasmā ukkoṭanasāciyogo vañcanasāciyogo
nikatisāciyogoti evamettha attho veditabbo. 3- Keci aññaṃ dassetvā aññassa
parivattanaṃ sāciyogoti vadanti, taṃ pana vañcaneneva saṅgahitaṃ.
     Chedanādīsu chedananti hatthacchedanādi. Vadhoti māraṇaṃ. Bandhoti rajju-
bandhanādīhi bandhanaṃ. Viparāmosoti himaviparāmoso gumbaviparāmosoti duvidho. Yañhi
@Footnote: 1 cha.Ma. chindanto  2 cha.Ma. idampi   3 cha.Ma. daṭṭhabbo
Himapātasamaye himena paṭicchannā hutvā maggapaṭipannaṃ janaṃ musanti, ayaṃ
himaviparāmoso. Yaṃ gumbādīhi paṭicchannā musanti, ayaṃ gumbaviparāmoso.
Ālopo vuccati gāmanigamādīnaṃ vilopakaraṇaṃ. Sahasākāroti sāhasikakiriyā, gehaṃ
pavisitvā manussānaṃ ure satthaṃ ṭhapetvā icchitabhaṇḍaggahaṇaṃ. Evametasmā
chedanādisahasākārā 1- paṭivirato hoti.
     [180] So santuṭṭho hotīti so catūsu paccayesu dvādasavidhena
itarītarapaccayasantosena samannāgato hoti. Kāyaparihārikenāti kāyapariharaṇamattakena.
Kucchiparihārikenāti kucchipariharaṇamattakena. Samādāyeva pakkamatīti aṭṭhavidhaṃ
bhikkhu parikkhāramattakaṃ sabbaṃ gahetvāva kāyapaṭibaddhaṃ katvāva gacchati, "mama
vihāro pariveṇaṃ upaṭṭhākā"ti 2- saṅgo vā bandho vā na hoti. So jiyā
muttasaro viya, yūthā pakkanto mattahatthī viya icchiticchitaṃ senāsanaṃ vanasaṇḍaṃ
rukkhamūlaṃ vanapathaṃ pabbhāraṃ paribhuñjanto eko tiṭṭhati, eko nisīdati,
sabbiriyāpathesu ekova adutiyo.
                  "cātuddiso appaṭigho ca hoti
                   santussamāno itarītarena
                   parissayānaṃ sahitā achambhī
                   eko care khaggavisāṇakappo"ti 3-
evaṃ vaṇṇitakhaggavisāṇakappataṃ āpajjati.
     Idāni tamatthaṃ upamāya sādhento seyyathāpītiādimāha. Tattha pakkhī
sakuṇoti pakkhayutto sakuṇo. Ḍetīti uppatati. Ayampanettha saṅkhepattho:-
sakuṇā nāma "asukasmiṃ padese rukkho paripakkaphalo"ti ñatvā nānādisāhi
āgantvā nakhapakkhatuṇḍādīhi tassa phalāni vijjhantā vidhunantā 4- khādanti.
@Footnote: 1 cha.Ma. chedana .pe. sahasākārā    2 cha.Ma. upaṭṭhākoti
@3 khu.su. 25/42/343             4 Sī.,Ma. vitudantā
"idaṃ ajjatanāya, idaṃ svātanāya bhavissatī"ti tesaṃ na hoti. Phale pana khīṇe
neva rukkhassa ārakkhaṃ ṭhapenti. Na tattha pattaṃ vā nakhaṃ vā tuṇḍaṃ vā
ṭhapenti. Athakho tasmiṃ rukkhe anapekkho hutvā, yo yaṃ disābhāgaṃ icchati, so
tena sapattabhārova uppatitvā gacchati. Evameva ayaṃ bhikkhu nissaṅgo nirapekkhoyeva
pakkamati. Tena vuttaṃ "samādāyeva pakkamatī"ti. Ariyenāti niddosena. Ajjhattanti
sake attabhāve. Anavajjasukhanti niddosasukhaṃ.
     [181] So cakkhunā rūpaṃ disvāti so iminā ariyena sīlakkhandhena
samannāgato bhikkhu cakkhuviññāṇena rūpaṃ passitvāti attho. Sesapadesupi yaṃ
vattabbaṃ siyā, 1- taṃ sabbaṃ heṭṭhā vuttameva. Abyāsekasukhanti kilesehi
anavasittasukhaṃ. "avikiṇṇasukhan"tipi vuttaṃ. Indriyasaṃvarasukhañhi diṭṭhādīsu
diṭṭhamattādivasena  pavattatāya avikiṇṇaṃ hoti.
     [182] So abhikkante paṭikkanteti so manacchaṭṭhānaṃ indriyānaṃ
saṃvarena samannāgato bhikkhu imesu abhikkantapaṭikkantādīsu sattasu ṭhānesu
satisampajaññavasena sampajānakārī hoti. Tattha yaṃ vattabbaṃ siyā, taṃ jhānavibhaṅge
vuttameva.
     So iminā cātiādinā kiṃ dasseti? araññavāsassa paccayasampattiṃ
Dasseti. Yassa hi ime cattāro paccayā natthi, tassa araññavāso na ijjhati.
Tiracchānagatehi vā vanacarakehi vā saddhiṃ vattabbataṃ āpajjati. Araññe adhivatthā
devatā "kiṃ evarūpassa pāpabhikkhuno araññavāsenā"ti bheravasaddaṃ sāventi,
hatthehi sīsaṃ parāmasitvā 2- palāyanākāraṃ karonti. "asuko nāma bhikkhu araññaṃ
pavisitvā idañcidañca pāpakammaṃ akāsī"ti ayaso pattharati. Yassa panete
cattāro paccayā atthi, tassa araññavāso ijjhati. So hi attano sīlaṃ
paccavekkhanto kiñci kāḷakaṃ vā tilakaṃ vā apassanto pītiṃ uppādetvā taṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. paharitvā
Khayato vayato sampassanto 1- ariyabhūmiṃ okkamati. Araññe adhivatthā devatā
attamanā vaṇṇaṃ bhāsanti. Itissa udake pakkhittatelabindu viya yaso vitthārito
hoti. Vivittantiādīni heṭṭhā vuttatthāneva. So evaṃ samāhite citte .pe.
Yathākammūpage satte pajānātīti ettake ṭhāne yaṃ vattabbaṃ siyā, taṃ sabbaṃ
visuddhimagge vuttameva.
     [185] Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ
catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya.
Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ
tattha pariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ
dukkhanti evamādīsu "ettakaṃ dukkhaṃ, na ito bhiyyo"ti sabbampi dukkhasaccaṃ
sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati. Tassa ca dukkhassa nibbattikaṃ
taṇhaṃ "ayaṃ dukkhasamudayo"ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ
appavattiṃ nibbānaṃ "ayaṃ dukkhanirodho"ti, tassa ca sampāpakaṃ ariyamaggaṃ ayaṃ
"dukkhanirodhagāminīpaṭipadā"ti sarasalakkhaṇapaṭivedhena yathābhūtaṃ pajānāti, paṭivijjhatīti
evamattho veditabbo.
     Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento
ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa evaṃ jānantassa
evaṃ passantassa, saha vipassanāya koṭippattamatthaṃ katheti. 2- Kāmāsavāti
kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Vimuttasminti iminā phalakkhaṇaṃ
dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ
vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa
bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti.
@Footnote: 1 cha.Ma. sammasanto  2 cha.Ma. koṭippattaṃ maggaṃ katheti
Vusitanti vuṭṭhaṃ parivuṭṭhaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti magga-
brahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma,
khīṇāsavo vuṭṭhavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto vusitaṃ
brahmacariyanti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññā-
pahānasacchikiriyābhāvanāvasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjana-
kalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano
karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti idāni
puna itthabhāvāya, evaṃ soḷasakiccabhāvāya kilesakkhayāya vā aparaṃ 1- maggabhāvanākiccaṃ
natthīti pajānāti.
     [186] Sarāgādīsu appahīnoti vikkhambhanappahānena vā tadaṅgappahānena
vā samucchedappahānena vā appahīno.
     [187] Lābhī hotītiādīsu lābhīti lābhavā paṭilabhitvā ṭhito. Ajjhattaṃ
cetosamathassāti niyakajjhattasaṅkhāte attano citte uppannassa cetosamathassa.
Adhipaññādhammavipassanāyāti  adhipaññāsaṅkhātāya khandhadhammesu aniccādivasena
pavattāya vipassanāya. Rūpasahagatānanti rūpanimittārammaṇānaṃ rūpāvacarasamāpattīnaṃ.
Arūpasahagatānanti na rūpanimittārammaṇānaṃ arūpasamāpattīnaṃ. Ettha ca paṭhamo
aṭṭhasamāpattilābhī puthujjano, dutiyo sukkhavipassakaariyasāvako, tatiyo
aṭṭhasamāpattilābhī ariyasāvako, catuttho lokiyaputhujjanoti 2- veditabbo.
     [188] Anusotagāmīādīsu anusotagāmīti vaṭṭasotaṃ anugato, vaṭṭasote
nimuggo puthujjano veditabbo. Paṭisotagāmīti paṭisotagamano, anusotaṃ agantvā
paṭisotaṃ gacchantassetaṃ adhivacanaṃ. Pāpañca kammaṃ na karotīti paññattiṃ
vītikkanto 3- na karoti. Sahāpi dukkhena sahāpi domanassenāti kilesapariyuṭṭhāne
sati uppannena dukkhadomanassena saddhimpi. Paripuṇṇanti tissannaṃ sikkhānaṃ
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati  2 cha.Ma. lokiyamahājano  3 cha.Ma. paññattaṃ vītikkamanto
Ekāyapi anūnaṃ. Parisuddhanti nirupakkilesaṃ. Brahmacariyanti seṭṭhacariyaṃ. Iminā
vārena sotāpannasakadāgāmino kathitā. Kimpanete rudantā brahmacariyaṃ carantīti?
āma, kilesarodanena rudantā caranti nāma. Sīlasampanno puthujjanabhikkhupi
ettheva saṅgahito.
     Ṭhitattoti ṭhitasabhāvo. Anāgāmī hi kāmarāgabyāpādehi akampanīyacittatāya
ca tamhā lokā anāvattidhammatāya ca ṭhitasabhāvo nāma. Tiṇṇoti taṇhāsotaṃ
otiṇṇo. 1- Pāragatoti 2- nibbānapāraṃ gato. Thale tiṭṭhatīti arahattaphalasamāpattithale
tiṭṭhati. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Ayaṃ vuccatīti ayaṃ
khīṇāsavo "tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo"ti vuccati. Bāhitapāpatāya
hi esa brāhmaṇo nāma.
     [189] Appassutādīsu appakaṃ sutaṃ hotīti navaṅge satthusāsane kiñcideva
thokaṃ sutaṃ hoti. Na atthamaññāya na dhammamaññāya dhammānudhammapaṭipanno
hotīti aṭṭhakathañca pāliñca jānitvā lokuttaradhammassa anurūpadhammaṃ pubbabhāgapaṭipadaṃ
paṭipanno na hoti. Iminā nayena sabbattha attho veditabbo.
     [190] Samaṇamacalādīsu samaṇamacaloti samaṇaacalo, makāro padasandhikaro,
niccalasamaṇo thirasamaṇoti attho. Ayaṃ vuccatīti ayaṃ sotāpanno sāsane
mūlajātāya saddhāya patiṭṭhitattā "samaṇamacalo"ti vuccati. Sakadāgāmī pana
rajjanakilesassa atthitāya samaṇapadumoti vutto. Rattaṭṭho hi idha padumaṭṭho nāmāti
vuttaṃ. Anāgāmī kāmarāgasaṅkhātassa rajjanakilesassa natthitāya samaṇapuṇḍarīkoti
vutto. Paṇḍaraṭṭho hi idha puṇḍarīkaṭṭho nāmāti vuttaṃ. Khīṇāsavo ca
thaddhabhāvakarānaṃ kilesānaṃ abhāvena samaṇesu samaṇasukhumālo nāmāti vutto.
Appadukkhaṭṭhenāpi cesa samaṇasukhumāloyevāti.
                      Catukkaniddesavaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 cha.Ma. uttiṇṇo   2 cha.Ma. pāraṅgatoti



             The Pali Atthakatha in Roman Book 55 page 83-110. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1845              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1845              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]