ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                  2. Dutiyanaya saṅgahitenaasaṅgahitapadavaṇṇanā
     [171] Idāni saṅgahitenaasaṅgahitapadaṃ bhājetuṃ cakkhvāyatanenātiādi
āraddhaṃ. Tatridaṃ lakkhaṇaṃ:- imasmiñhi vāre yaṃ khandhapadena saṅgahitaṃ hutvā
āyatanadhātupadehi asaṅgahitaṃ, khandhāyatanapadehi vā saṅgahitaṃ hutvā dhātupadena
asaṅgahitaṃ, tassa khandhādīhi asaṅgahitaṃ 1- pucchitvā vissajjanaṃ kataṃ. Tampana
rūpakkhandhādīsu na yujjati. Rūpakkhandhena hi rūpakkhandhova saṅgahito, so ca
aḍḍhekādasahi āyatanadhātūhi asaṅgahito nāma natthi. Vedanākkhandhena ca
vedanākkhandhova saṅgahito, sopi dhammāyatanadhammadhātūhi asaṅgahito nāma natthi.
Evaṃ asaṅgahitatāya abhāvato etāni aññāni ca evarūpāni manāyatanadhammā-
yatanādīni padāni imasmiṃ vāre na gahitāni. Yāni pana padāni rūpekadesaṃ
arūpena asammissaṃ viññāṇekadesañca aññena asammissaṃ dīpenti, tāni idha
gahitāni. Pariyosāne ca:-
@Footnote: 1 cha.Ma. asaṅgahaṃ
                "dasāyatanā sattarasa dhātuyo
                 sattindriyā asaññābhavo ekavokārabhavo
                 paridevo sanidassanasappaṭighaṃ
                 anidassanaṃ punareva 1- sappaṭighaṃ upādā"ti
evaṃ uddānagāthāya dassitāneva. Tasmā tesaṃ vaseneva saṅgahāsaṅgaho
veditabbo. Pañhavasena hi imasmiṃ vāre āyatanadhātuvaseneva sadisavissajjane
vīsatidhamme samodhānetvā eko pañho kato, satta viññāṇadhātuyo samodhānetvā
eko, sattindriyāni samodhānetvā eko, dve bhave samodhānetvā eko,
paridevena ca sanidassanasappaṭighehi ca eko, anidassanasappaṭighehi eko,
sanidassanehi eko, sappaṭighehi ca upādādhammehi ca ekoti aṭṭha pañhā
katā. Tesu khandhādivibhāgo evaṃ veditabbo. Seyyathīdaṃ:- paṭhamapañhe tāva
catūhi khandhehīti arūpakkhandhehi. Dvīhāyatanehīti cakkhvāyatanādīsu ekekena saddhiṃ
manāyatanena. Aṭṭhahi dhātūhīti cakkhudhātuādīsu ekekāya saddhiṃ sattahi
viñañāṇadhātūhi.
     Tatrāyaṃ nayo:- cakkhvāyatanena hi khandhasaṅgahena rūpakkhandho saṅgahito.
Tasmiṃ saṅgahite rūpakkhandhe āyatanasaṅgahena cakkhvāyatanamevekaṃ saṅgahitaṃ.
Sesāni dasāyatanāni asaṅgahitāni. Dhātusaṅgahenapi tena cakkhudhātuyevekā
saṅgahitā. Sesā dasa dhātuyo asaṅgahitā. Iti yāni tena asaṅgahitāni
dasāyatanāni, tāni cakkhvāyatanamanāyatanehi dvīhi asaṅgahitāni. Yāpi tena
asaṅgahitā dasa dhātuyo, tā cakkhudhātuyā ceva sattahi ca viññāṇadhātūhi
asaṅgahitāti. Rūpāyatanādīsupi eseva nayo.
     [172] Dutiyapañhe yasmā yāya kāyaci viññāṇadhātuyā saṅgahito
viññāṇakkhandho manāyatanena asaṅgahito nāma natthi, tasmā āyatanasaṅgahena
@Footnote: 1 cha.Ma. punadeva
Saṅgahitāti vuttaṃ. Ettha pana catūhi khandhehīti rūpādīhi catūhi. Ekādasahāyatanehīti
manāyatanavajjehi. Dvādasahi dhātūhīti yathānurūpā cha viññāṇadhātuyo apanetvā
sesāhi dvādasahi. Cakkhuviññāṇadhātuyā hi cakkhuviññāṇadhātuyeva saṅgahitā.
Itarā asaṅgahitā. Sotaviññāṇadhātuādīsupi eseva nayo.
     [173] Tatiyapañhe cakkhundriyādīnaṃ vissajjanaṃ cakkhvāyatanādisadisameva.
Itthindriyapurisindriyesu pana dhammāyatanena saddhiṃ dve āyatanāni, dhammadhātuyā
ca saddhiṃ satta viññāṇadhātuyo 1- aṭṭha dhātuyo ca veditabbā.
     [174] Catutthapañhe tīhāyatanehīti rūpāyatanadhammāyatanamanāyatanehi. Tesu
hi bhavesu rūpāyatanadhammāyatanavasena dveva āyatanāni tehi asaṅgahitāni. 2-
Sesāni nava rūpāyatanāni teheva dvīhi, manāyatanena cāti tīhi asaṅgahitāni
nāma honti. Navahi dhātūhīti rūpadhātudhammadhātūhi saddhiṃ sattahi viññāṇadhātūhi.
     [175] Pañcamapañhe dvīhāyatanehīti paṭhamapadaṃ sandhāya saddāyatanamanāyatanehi.
Dutiyapadaṃ sandhāya rūpāyatanamanāyatanehi. Dhātuyopi tesaṃyeva ekekena
saddhiṃ satta viññāṇadhātuyo veditabbā.
     [176] Chaṭṭhapañhe dasahāyatanehīti rūpāyatanadhammāyatanavajjehi. Soḷasahi
dhātūhīti rūpadhātudhammadhātuvajjeheva. Kathaṃ? anidassanasappaṭighā hi dhammā nāma
nava oḷārikāyatanāni. Tehi imasmiṃ 3- khandhasaṅgahena saṅgahite rūpakkhandhe
āyatanasaṅgahena tāneva navāyatanāni saṅgahitāni. Rūpāyatanadhammāyatanāni asaṅgahitāni.
Dhātusaṅgahenapi tāyeva nava oḷārikadhātuyo 4- saṅgahitā. Rūpadhātudhammadhātuyo
asaṅgahitā. Iti yāni tehi asaṅgahitāni dve āyatanāni, tāni rūpāyatanadhammā-
yatanavajjehi 5- navahi oḷārikāyatanehi manāyatanena cāti dasahi asaṅgahitāni.
@Footnote: 1 cha.Ma. "satta viññāṇadhātuyo"iti padāni na dissanti  2 cha.Ma. saṅgahitāni
@3 cha.Ma. ayaṃ pāṭho na dissati   4 cha.Ma. dhātuyo  5 cha.Ma. rūpāyatanavajjehi
Yāpi tehi asaṅgahitā dve dhātuyo, tā rūpadhātudhammadhātuvajjāhi 1- navahi
oḷārikadhātūhi sattahi ca viññāṇadhātūhīti soḷasahi asaṅgahitāti veditabbā.
     [177] Sattamapañhe dvīhāyatanehīti rūpāyatanamanāyatanehi. Aṭṭhahi
dhātūhīti rūpadhātuyā saddhiṃ sattahi viññāṇadhātūhi.
     [178] Aṭṭhamapañhe ekādasahāyatanehīti sappaṭighadhamme sandhāya
dhammāyatanavajjehi, upādādhamme sandhāya phoṭṭhabbāyatanavajjehi. Dhātūsupi
eseva nayo. Atthayojanā panettha heṭṭhā vuttanayeneva veditabbāti.
                   Saṅgahitenaasaṅgahitapadavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 55 page 9-12. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=170              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=170              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=657              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=650              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=650              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]