ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         2. Dukaniddesavaṇṇanā
     [45] Dukaniddese kodhanoti kujjhanasīlo mahākodho. Evaṃ puggalaṃ
pucchitvāpi dhammeneva puggalaṃ dassetuṃ tattha katamo kodhotiādimāha.
Upanāhīniddesādīsupi eseva nayo. Kodho kujjhanātiādīni heṭṭhā vuttatthāneva.
Tathā upanāhīniddesādīsu pubbakālaṃ kodhotiādīni. Ayaṃ kodho appahīnoti ayaṃ
ettako kodho vikkhambhanappahānena vā tadaṅgappahānena vā samucchedappahānena
vā appahīno. Parato upanāhādīsupi eseva nayo.
     [53] Ahirikaniddesādīsu iminā ahirikenāti iminā evampakārena
ahirikadhammena samannāgato. Iminā anottappenātiādīsupi eseva nayo.
     [63] Ajjhattasaññojanoti  ajjhattabandhano. Bahiddhāsaññojanoti
bahiddhābandhano. Te ubhopi vacchakasālūpamāya dīpetabbā:- vacchakasālāyañhi
anto baddho antoyeva sayitavacchako viya idha ṭhitasotāpannasakadāgāmino. Tesañhi
bandhanampi idheva, sayampi idheva. Anto baddho pana bahi sayitavacchako viya
rūpārūpabhave sotāpannasakadāgāmino. Tesañhi bandhanameva idha, sayampana brahma-
loke ṭhitā. Bahi baddho bahi sayitavacchako viya rūpārūpabhave anāgāmī. Tassa
hi bandhanampi bahiddhā, sayampi bahiddhāva. Bahi baddho pana anto sayitavacchako
viya idhaṭṭhitānāgāmī. 1- Tassa hi bandhanaṃ rūpārūpabhavesu, sayampana idha ṭhito.
@Footnote: 1 cha.Ma. idhaṭṭhakaanāgāmī
     [65] Akkodhananiddesādīsu pahīnoti vikkhambhanappahānena tadaṅgappahānena
samucchedappahānena vā pahīno.
     [83] Dullabhaniddese dullabhāti na sulabhā. Pubbakārīti paṭhamameva kārako.
Katavedīti kataṃ vedeti, viditaṃ pākaṭaṃ karoti. Te āgāriyānāgāriyehi dīpetabbā:-
āgāriyesu hi mātāpitaro pubbakārino nāma, puttadhītaro pana mātāpitaro
paṭijaggantā abhivādanādīni ca 1- tesaṃ kurumānā katavedino nāma. Anāgāriyesu
ācariyupajjhāyā pubbakārino nāma, antevāsikasaddhivihārikā ācariyupajjhāye
paṭijaggantā abhivādanādīni ca 1- tesaṃ kurumānā katavedino nāma. Tesaṃ
āvibhāvanatthāya 2- upajjhāyaposakasoṇattherādīnaṃ vatthūni kathetabbāni.
     Aparo nayo:- parena akateyeva upakāre attani kataṃ upakāraṃ
anapekkhitvā kārako pubbakārī seyyathāpi mātāpitaro ceva ācariyupajjhāyā ca,
so dullabho sattānaṃ taṇhābhibhūtattā. Parena katassa upakārassa anurūpappavattiṃ
attani kataṃ upakāraṃ upakārato jānanto vediyanto kataññūkatavedī seyyathāpi
mātāpituācariyupajjhāyesu sammāpaṭipanno, sopi dullabho sattānaṃ avijjābhibhūtattā.
     Apica akāraṇavacchalo pubbakārī, sakāraṇavacchalo kataññūkatavedī. "karissati
me"ti evamādikāraṇanirapekkhakiriyo pubbakārī. "karissati me"ti evamādi-
kāraṇasāpekkhakiriyo kataññūkatavedī. Tamojotiparāyano pubbakārī, jotijotiparāyano
kataññūkatavedī. Desetā pubbakārī, paṭipajjitā kataññūkatavedī. Sadevake loke
arahaṃ sammāsambuddho pubbakārī, ariyasāvako kataññūkatavedīti. Dukanipātaṭṭha-
kathāyampana "pubbakārīti paṭhamaṃ upakārassa kārako, kataññūkatavedīti tena kataṃ
ñatvā pacchā kārako. Tesu pubbakārī `iṇaṃ demī'ti saññaṃ karoti, pacchā
kārako `iṇaṃ jīrāpemī'ti saññaṃ karotī"ti ettakameva vuttaṃ.
@Footnote: 1 cha.Ma. ayaṃ saddo na dissati  2 cha.Ma. āvibhāvatthāya
     [84] Duttappayaniddese duttappayāti atappayā, na sakkā kenaci
tappetuṃ. Yo hi upaṭṭhākakulaṃ vā ñātikulaṃ vā nissāya vasamāno cīvare
jiṇṇe tehi dinnaṃ cīvaraṃ nikkhipati, na paribhuñjati, punappunaṃ dinnampi gahetvā
nikkhipateva, yo ca teneva nayena laddhaṃ laddhaṃ vissajjeti, parassa deti,
punappunaṃ laddhampi tatheva karoti. Ime dve puggalā sakaṭehi paccaye upanentena
tappetuṃ na sakkāti duttappayā nāma.
     [85] Sutappayaniddese na vissajjetīti attano akatvā parassa na deti,
atireke pana sati na nikkhipati, parassa deti. Idaṃ vuttaṃ hoti:- yo pana
bhikkhu upaṭṭhākakulā vā ñātikulā vā jiṇṇacīvaro sāṭakaṃ labhitvā cīvaraṃ katvā
paribhuñjati, na nikkhipati, aggaḷaṃ datvā pārupantopi puna diyyamāne sahasā
na paṭiggaṇhāti, yo ca laddhaṃ laddhaṃ attanā paribhuñjati, paresaṃ na deti,
ime dvepi sukhena sakkā tappetunti sutappayā nāma. 1-
     [86] Āsavāti kilesā. Na kukkuccāyitabbaṃ kukkuccāyatīti na kukkuccā-
yitabbayuttakaṃ kukkuccāyati, sūkaramaṃsaṃ labhitvā acchamaṃsanti kukkuccāyati,
migamaṃsaṃ labhitvā dīpimaṃsanti kukkuccāyati, kāle santeyeva kālo natthīti,
appavāretvāva pavāritosmīti, patte rajasmiṃ apatiteyeva patitanti,
attānaṃ uddissa macchamaṃse akateyeva maṃ uddissa katanti kukkuccāyati.
Kukkuccāyitabbaṃ na kukkuccāyatīti kukkuccāyitabbayuttakaṃ na kukkuccāyati,
acchamaṃsaṃ labhitvā sūkaramaṃsanti na kukkuccāyati .pe. Attānaṃ uddissa
macchamaṃse kate maṃ uddissa katanti na kukkuccāyati. Aṅguttaraṭṭhakathāyampana
"na kukkuccāyitabbanti saṃghabhāgassa 2- apaṭṭhapanaṃ avicāraṇaṃ na kukkuccāyitabbaṃ
nāma, taṃ kukkuccāyati. Kukkuccāyitabbanti tasseva paṭṭhapanaṃ vicāraṇaṃ,
taṃ na kukkuccāyatī"ti ettakameva vuttaṃ. Imesanti imesaṃ dvinnaṃ
@Footnote: 1 cha.Ma. nāmāti    2 cha. saṃghabhogassa
Puggalānaṃ subhūmiyaṃ tiṇalatādīni viya rattimpi divāpi āsavā vaḍḍhantiyeva.
Sukkapakkhe kappiyamaṃsaṃ labhitvā kappiyamaṃsantveva gaṇhanto na kukkuccāyitabbaṃ
na kukkuccāyati nāmāti iminā nayena attho veditabbo.
     [88] Hīnādhimuttoti hīnajjhāsayo. Dussīloti nissīlo. Pāpadhammoti
lāmakadhammo.
     [89] Paṇītādhimuttoti paṇītajjhāsayo. Kalyāṇadhammoti bhaddakadhammo
sucidhammo sundaradhammo.
     [90] Tittoti suhito pariyosito. Tappetāti aññesampi tittikaro.
Paccekasambuddhā ye ca tathāgatasāvakāti ettha paccekabuddhā navahi lokuttaradhammehi
sayaṃ tittā paripuṇṇā, aññe pana tappetuṃ na sakkonti. Tesañhi dhammakathāya
abhisamayo na hoti, sāvakānaṃ pana dhammakathāya aparimāṇānampi devamanussānaṃ
abhisamayo hoti, evaṃ santepi yasmā pana te dhammaṃ desentā na attano vacanaṃ
katvā kathenti, buddhānaṃ vacanaṃ katvā kathenti. Sotuṃ nisinnaparisāpi "ayaṃ bhikkhu
na attanā paṭividdhadhammaṃ katheti, buddhehi paṭividdhadhammaṃ kathetī"ti cittīkāraṃ
karoti. Iti so cittīkāro buddhānaṃyeva hoti. Evaṃ tattha sammāsambuddhova
tappetā nāma. Yathā hi "asukassa  nāma idañcidañca dethā"ti raññā āṇattā
kiñcāpi ānetvā denti, athakho rājāva tattha dāyako. Yehipi laddhaṃ hoti, te
"raññā amhākaṃ ṭhānantaraṃ dinnaṃ, issariyavibhavo dinno"tveva gaṇhanti, na
rājapurisehīti. Evaṃ sampadamidaṃ veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.
                       Dukaniddesavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 63-66. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=1375              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=1375              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=573              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2940              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2967              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2967              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]