ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

Apica lokiyasāsavasaññojaniyaganthaniyanīvaraṇiyaparāmaṭṭhasaṅkilesikadukā āsavavippayutta-
sāsavasaññojanavippayuttasaññojaniyaganthavippayuttaganthaniyanīvaraṇavippayuttanīvaraṇiya-
parāmāsavippayuttaparāmaṭṭhakilesavippayuttasaṅkilesikapariyāpariyāpannasauttaradukāti
imepi dukā samānā.
@Footnote: 1 cha.Ma. gaṇanāpettha     2 cha.Ma. ete
     Kilesadukaṃ saññojanadukasadisaṃ. Saṅkiliṭṭhakilesasampayuttanīvaraṇasampayutta-
dassanenapahātabbasaraṇadukāpi samānā. Tathā kilesā ceva saṅkiliṭṭhanīvaraṇā ceva
nīvaraṇasampayuttakilesā ceva kilesasampayuttadukā. Iminā nayena sabbesaṃ atthato
sadisānaṃ dukānaṃ vissajjanāni sadisāneva hontīti veditabbāni. Sabbasmimpi
pana paṭṭhāne kenaciviññeyyadukaṃ na labbhati. Āsavā ceva āsavasampayuttā ca,
saññojanā ceva saññojanasampayuttā ca, ganthā ceva ganthasampayuttā ca, nīvaraṇā
ceva nīvaraṇasampayuttā ca, kilesā ceva saṅkiliṭṭhā cāti evarūpesu dukesu
vipākapaccayo ceva nānākkhaṇikakammapaccayo ca na labbhati. Nahetusahetukanahetuka-
ahetukadukesu 1- hetupaccayo natthi. Hetū ceva hetusampayuttā ca, āsavā ceva
āsavasampayuttā ca, ganthā ceva ganthasampayuttā cāti imesu dukesu
nahetunajhānanamaggā na labbhanti, saññojanā ceva saññojanasampayuttā ca, nīvaraṇā
ceva nīvaraṇasampayuttā ca, kilesā ceva kilesasampayuttā ca, kilesā ceva saṅkiliṭṭhā
cāti imesu pana vicikicchuddhaccasahagatassa mohassa vasena nahetupaccayo labbhati,
najhānanamaggapaccayā na labbhantīti evaṃ sabbadukesu labbhamānālabbhamānaṃ
upaparikkhitvā pālivaseneva vāragaṇanā veditabbāti.
                       Dukapaṭṭhānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 55 page 565-566. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12782              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12782              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=619              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=3659              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=3599              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=3599              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]