ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         3. Vipākattikavaṇṇanā
    [1-23] Vipākattike vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
hetupaccayāti ye hetupaccaye terasa vārā vuttā, te saṅkhipitvā gaṇanāya
dassetuṃ hetuyā terasāti vuttaṃ. Ārammaṇe pañcātiādīsupi eseva nayo.
Evamettha terasa pañca nava satta tīṇi dveti cha gaṇanaparicchedā, tesaṃ vasena
paccayasaṃsandane heṭṭhā vuttanayeneva gaṇanā veditabbā.
@Footnote: 1 cha.Ma. ghaṭanāni     2 cha.Ma. vipākassa na upanissayo hoti
    [24-52] Paccanīye hi 1- vipākaṃ dhammaṃ paṭicca vipāko dhammo
uppajjati nahetupaccayāti ye nahetupaccaye dasa vārā vuttā, te saṅkhipitvā
gaṇanāya dassetuṃ nahetuyā dasāti vuttaṃ. Naārammaṇe pañcātiādīsupi eseva
nayo. Evamettha dasa pañca terasa dvādasa dve ekaṃ nava tīṇīti aṭṭha
gaṇanaparicchedā, tesaṃ vasena paccayasaṃsandane heṭṭhā vuttanayeneva vitthārato
gaṇanā veditabbā. Pāli pana saṅkhittā, etesaññeva pana laddhagaṇanaparicchedānaṃ
vasena saṃsandetvā 2- anulomapaccanīyaṃ paccanīyānulomañca veditabbaṃ.
     Sahajātavāro iminā ekagatikova. Paccayanissayasaṃsaṭṭhasampayuttavārā
yathāpālimeva niyyanti.
    [92] Pañhāvāre kusalākusale niruddheti etasmiṃ vipassanāvasena
pavatte kusale sārajjanādivasena pavatte akusale ca niruddhe. Vipāko
tadārammaṇatā uppajjatīti kāmāvacaravipāko tadārammaṇatā 3- uppajjati. Ye
pana "vipassanājavanānaṃ vicikicchuddhaccānañca pariyosāne tadārammaṇaṃ natthī"ti
vadanti, te imāya tantiyā paṭisedhetabbā. Ākāsānañcāyatanakusalaṃ
viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayoti arahattaṃ patvā
asamāpannapubbā samāpattiyo paṭilomato samāpajjantassa vasenetaṃ vuttaṃ.
Iminā upāyena sabbavissajjanesu sādhukaṃ pāliṃ upaparikkhitvā attho
veditabbo.
    [120] Hetuyā satta, ārammaṇe nava, adhipatiyā dasātiādīsupi
sahajātādhipativasena ārammaṇādhipativasena sahajātanissayavasena purejātanissayavasena
anantarūpanissayavasena  ārammaṇūpanissayavasena pakatūpanissayavasena
@Footnote: 1 cha.Ma. paccanīyepi   2 cha.Ma. vārānaṃ vasena saṃsanditvā  3 cha.Ma. tadārammaṇatāya
Sahajātavippayuttavasena purejātavippayuttavasenāti 1- yattha yattha yathā yathā yattakāni
vissajjanāni labbhanti, tattha tattha tathā tathā tāni sabbāni sallakkhetabbāni.
Tathā paccanīyādīsu anulomavasena vāruddharaṇaṃ, anulomato laddhavārānaṃ paccanīyato
gaṇanā, paccayasaṃsandanaṃ, anulomapaccanīye paccanīyānulome ca suddhikesu ceva
saṃsandanavasena ca pavattesu 2- hetumūlakādīsu labbhamānavāragaṇanānaṃ labbhamānatā,
alabbhamānānaṃ alabbhamānatāti 2- sabbaṃ heṭṭhā vuttanayavasena 3- veditabbaṃ.
     Yathā cettha, evaṃ ito paresupi tikadukesu. Paṭṭhānappakaraṇañhi pālitova
anantamapparimāṇaṃ, tassa padapaṭipāṭiyā atthaṃ vaṇṇayissāmīti paṭipannassa
atidīghāyukassāpi āyu nappahoti. Na cassa ekadesaṃ vaṇṇetvā sesamhi nayato
dassiyamāne na sakkā attho jānituṃ, tasmā ito paraṃ ettakampi avatvā
sesesu tikadukesu heṭṭhā avuttappakārattā yaṃ yaṃ avassaṃ vattabbaṃ, taṃ tadeva
vakkhāma. Yampana avatvā gamissāma, taṃ pālinayeneva veditabbanti.
                       Vipākattikavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 559-561. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12646              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12646              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]