ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

    [423] Upanissayapaccaye 8- saddhaṃ upanissāyāti kammakammaphalaidhaloka-
paralokādīsu saddhaṃ upanissayaṃ katvā. Yathā hi puriso heṭṭhā paṭhaviyaṃ udakaṃ
atthīti saddahitvā paṭhaviṃ khanati, evaṃ saddho kulaputto dānādīnaṃ phalañca
ānisaṃsañca saddahitvā dānādīni pavatteti. Tasmā "saddhaṃ upanissāyā"ti vuttaṃ.
     Sīlaṃ upanissāyātiādīsupi ime sīlādayo dhamme upanissayaṃ katvāti
attho. Sīlavā hi sīlānubhāvesu sīlānisaṃsesu ca kusalo sīlaṃ upanissāya sīlavantānaṃ
@Footnote: 1 cha.Ma. pavattānaṃ   2 cha.Ma. ekekaṃ   3 cha.Ma. paṭhamaṃ         4 cha.Ma. dutiyaṃ
@5 cha.Ma. tatiyaṃ      6 cha.Ma. catutthaṃ    7 cha.Ma. tesu ekekaṃ   8 cha.Ma. upanissaye
Dānaṃ deti, uparūpari  sīlaṃ samādiyati parisuddhaṃ akkhaṇḍaṃ, cātuddasīādīsu pakkha-
divasesu uposathakammaṃ karoti, sīlasampadaṃ nissāya jhānādīni uppādeti. Bahussutopi
dānādipuññakiriyāyattā sabbasampattiyo dānādīnañca saṅkilesavodānādibhedaṃ
sutamayāya paññāya paṭivijjhitvā ṭhito sutaṃ upanissāya dānādīni pavatteti.
Cāgavāpi cāgādhimutto attano cāgasampadaṃ upanissāya dānaṃ deti, sīlavatā 1-
hutvā dinnaṃ mahapphalanti sīlaṃ samādiyati, uposathakammaṃ karoti, tāya paṭipattiyā
parisuddhacitto jhānādīni uppādeti. Paññavāpi idhalokaparalokahitañceva
lokasamatikkamanupāyañca upaparikkhanto "sakkā imāya paṭipattiyā idhalokahitampi
paralokahitampi lokasamatikkamanupāyampi sampādetun"ti paññaṃ upanissāya dānādīni
pavatteti. Yasmā pana na kevalaṃ saddhādayo dānādīnaññeva upanissayā, attano
aparabhāge uppajjamānānaṃ saddhādīnampi upanissayāyeva, tasmā saddhā sīlaṃ
sutaṃ cāgo paññā saddhāya sīlassa cāgassa paññāyāti vuttaṃ.
     Parikammanti anantaraṃ aggahetvā pubbabhāgaparikammaṃ gahetabbaṃ.
Yathākammūpagañāṇassa anāgataṃsañāṇassāti imesaṃ dvinnaṃ dibbacakkhuparikammameva,
parikammaṃ visuṃ natthi. Dibbacakkhusseva paribhaṇḍañāṇāni etāni, tasmiṃ ijjhamāne
ijjhanti. Evaṃ santepi tadadhimuttatāya sahitaṃ dibbacakkhuparikammaṃ tesaṃ parikammanti
veditabbaṃ. Na hi etāni sabbesaṃ dibbacakkhukānaṃ samagatikāni honti. Tasmā
bhavitabbamettha parikammavisesenāti. Dibbacakkhu dibbāya sotadhātuyāti dūre
rūpāni disvā tesaṃ saddaṃ sotukāmassa dibbacakkhu sotadhātuvisuddhiyā upanissayo
hoti. Tesaṃ pana saddaṃ sutvā tattha gantukāmatādivasena dibbasotadhātu
iddhividhañāṇassa upanissayo hoti. Evaṃ sabbattha tassa tassa upakārakabhāvavasena
upanissayapaccayatā veditabbā.
@Footnote: 1 cha.Ma. sīlavanto
     Maggaṃ upanissāya anuppannaṃ samāpattinti tena tena maggena
sithilīkatapāripanthakattā 1- pahīnapāripanthakattā ca taṃ taṃ samāpattiṃ uppādentīti
tesaṃ maggo samāpattiyā upanissayo hoti. Vipassantīti uparūparimaggatthāya
vipassanti. Atthapaṭisambhidāyātiādi paṭisambhidānaṃ maggapaṭilābheneva ijjhanato
vuttaṃ. Evaṃiddhānañca panetāsaṃ pacchā tesu tesu ārammaṇesu pavattiyā maggova
upanissayo nāma hoti.
     Saddhaṃ upanissāya mānaṃ jappetīti ahamasmi saddho pasannoti mānaṃ
pavatteti. Diṭṭhiṃ gaṇhātīti tasmiṃ tasmiṃ vacane saddhāvaseneva gantvā paññāya
atthaṃ anupaparikkhanto "atthi puggalo"tiādivasena diṭṭhiṃ gaṇhāti. Sīlaṃ sutaṃ
cāgaṃ paññanti ahamasmi sīlavā sutavā cāgī paññāsampannoti mānaṃ jappeti.
Sīlasutacāgapaññāsu pana mānamaññanaṃ viya diṭṭhimaññanaṃ uppādento diṭṭhiṃ
gaṇhāti. Rāgassātiādīsu saddhādisampadaṃ upanissāya attukkaṃsanakāle tesu
ekeko dhammo rāgassa, paravambhanakāle dosassa, ubhayena sampayuttassa mohassa,
vuttappakārānaṃ mānadiṭṭhīnaṃ, saddhādisampadaṃ upanissāya bhavabhogasampattipatthanāya
upanissayo hoti. Evamettha lokiyakusalaññeva dassitaṃ, lokuttarampana santaṃ
paṇītaṃ uttamaṃ akusalaviddhaṃsanaṃ. Tasmā cando viya andhakāratamānaṃ na akusalassa
upanissayo hotīti na gahitaṃ.
     Ātāpetītiādi kāyikadukkhavasena abyākatadhammadassanatthaṃ vuttaṃ.
Saddho hi saddhaṃ upanissāya atisītaṃ atiuṇhanti anosakkitvā
nānappakārāni navakammaveyyāvaccādīni karonto attānaṃ ātāpeti
paritāpeti, bhogaṃ uppādetvā puññāni karissāmīti pariyeṭṭhimūlakaṃ
dukkhaṃ paccanubhoti. Sīlavāpi sīlānurakkhanatthaṃ abbhokāsikattādivasena
attānaṃ ātāpeti paritāpeti, piṇḍacārikattādivasena pariyeṭṭhimūlakaṃ
@Footnote: 1 Sī......pāripanthikattā, Ma......pāribandhakattā
Dukkhaṃ paccanubhoti. Sutavāpi bāhusaccānurūpaṃ paṭipattiṃ paṭipajjissāmīti
vuttanayeneva paṭipajjanto attānaṃ ātāpeti paritāpeti, pariyeṭṭhimūlakaṃ dukkhaṃ
paccanubhoti. Cāgavāpi cāgādhimuttatāya attano yāpanamattepi paccaye anavasesetvā
pariccajanto aṅgādipariccāgaṃ vā pana karonto attānaṃ ātāpeti paritāpeti,
pariccajitabbassa vatthussa 1- uppādanatthaṃ pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti.
Paññavāpi uparūpari paññaṃ vaḍḍhessāmīti sappaññataṃ nissāya sītuṇhādīni agaṇetvā
sajjhāyamanasikāresu yogaṃ karonto attānaṃ ātāpeti paritāpeti, micchājīve
ādīnavaṃ sammājīve ca ānisaṃsaṃ disvā micchājīvaṃ pahāya parisuddhena ājīvena
jīvitavuttiṃ pariyesanto pariyeṭṭhimūlakaṃ dukkhaṃ paccanubhoti.
     Kāyikassa sukhassāti saddhādisampattiṃ upanissāya uppannāni sukhopakaraṇāni
paribhuñjanakāle saddhādisamuṭṭhānapaṇītarūpaphuṭṭhakāyassa ca tesaṃ vasena avippaṭisāra-
mūlakapāmojjapītisamuṭṭhānarūpaphuṭṭhakāyassa ca  sukhuppattikāle tesaṃ katattā 2-
uppannavipākasukhakāle ca kāyikassa sukhassa, vuttanayeneva dukkhuppattikāle
saddhādiguṇasampattiṃ asahamānehi payuttavadhabandhādikāle ca kāyikassa dukkhassa,
saddhādayo upanissāya pavattitaphalasamāpattikāle pana phalasamāpattiyā etesu
ekeko upanissayapaccayena paccayo hotīti veditabbo. Kusalaṃ kammanti
kusalacetanā attano vipākassa upanissayapaccayo, sā pana balavacetanāva labbhati,
na dubbalā. Tatridaṃ vatthu:- ekā kira itthī ubbandhitukāmā rukkhe rajjuṃ
laggetvā saṃvidhātabbaṃ saṃvidahati. Atheko coro rattibhāge taṃ gehaṃ upasaṅkamitvā
"imāya rajjuyā kiñcideva bandhitvā harissāmī"ti satthena chindituṃ upagato.
Atha sā rajju āsīviso hutvā susūti akāsi. Coro bhīto apasakki. Itthī
@Footnote: 1 cha.Ma. vatthuno     2 cha.Ma. kaṭattā
Anto 1- nivesanā nikkhamitvā rajjupāse gīvaṃ paṭimuñcitvā ubbandhā kālamakāsi.
Evaṃ balavacetanā antarāye nivāretvā attano vipākassa upanissayo hoti.
Na panetaṃ ekantato gahetabbaṃ. Katokāsañhi kammaṃ evaṃ 2- vipākassa antarāyaṃ
paṭibāhitvā vipaccati, vipākajanakampana kammaṃ vipākassa upanissayo na hotīti
na vattabbaṃ. Kammanti ettha catubhūmikampi veditabbaṃ. Yaṃ pana parato "maggo
phalasamāpattiyā"ti vuttaṃ, taṃ acetanāvasena. Tenetaṃ dīpeti:- yo koci
vipākajanako dhammo, so attano vipākassa upanissayapaccayo hotīti.
     Rāgaṃ  upanissāya pāṇaṃ hanatīti tasmiṃ vatthusmiṃ sāratto hoti, tasmiṃ
vā viruddhaṃ tassa vā atthāya pāṇaṃ hanati. Adinnādānādīsupi etenevupāyena
attho veditabbo. Sandhiṃ chindatītiādi adinnādānavasena vuttaṃ. Tattha sandhinti
gehasandhiṃ. Nillopaṃ haratīti nilīyitvā harati. Ekāgārikaṃ karotīti bahūhi saddhiṃ
ekameva gehaṃ parivāretvā vilumpati. Paripanthe tiṭṭhatīti panthadūhanakammaṃ karoti.
Dosaṃ upanissāyātiādīsu "anatthaṃ me acarī"tiādivasena uppannaṃ dosaṃ
upanissayaṃ katvā. Mohaṃ upanissāyāti pāṇātipātādīsu ādīnavapaṭicchādakamohaṃ
upanissayaṃ katvā. Mānaṃ upanissāyāti ahaṃ kiṃ hanituṃ na sakkomi, ādātuṃ na
sakkomīti mānaṃ upanissayaṃ katvā. Kenaci vā pana avaññāto hoti paribhūto
hīḷito, taṃ omānaṃ upanissayaṃ katvātipi attho. Diṭṭhiṃ upanissāyāti yaññādīsu
brāhmaṇādayo viya pādasikamilakkhādayo viya ca diṭṭhiṃ upanissayaṃ katvā.
Patthanaṃ upanissāyāti "sace me idannāma ijjhissati, evarūpaṃ te balikammaṃ
karissāmīti evaṃ devatāyācanasaṅkhātaṃ vā asukannāma me ānetvā 3- dehi,
asukassa nāma santakaṃ hara, 4- ehi vā me etāni kammāni karontassa
sahāyo hohī"ti evamādiṃ vā patthanaṃ upanissayaṃ katvā. Rāgo doso moho
@Footnote: 1 cha.Ma. attano    2 cha.Ma. kammaṃ eva
@3 cha.Ma. ghātetvā  4 cha.Ma. āhara
Māno diṭṭhi patthanā rāgassāti ettha rāgo rāgassāpi upanissayo hoti
dosādīnampi. Dosādīsupi eseva nayo.
     Pāṇātipāto pāṇātipātassāti pāṇātipātī asaṃvare ṭhitattā aññampi
pāṇaṃ hanati. Yo vā etena hato, tassa ñātimittehi upadduto tesu
aññampi hanati. Evaṃ pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo.
Bhaṇḍasāmikaṃ pana gopakaṃ vā ghātetvā parabhaṇḍaharaṇe, sāmikaṃ ghātetvā
tassa dārātikkame, nāhaṃ hanāmīti musābhaṇane, katassa paṭicchādanatthāya
akatassa vā karaṇatthāya pesuññūpasaṃhāre, teneva nayena pharusavācānicchāraṇe,
samphappalāpabhaṇane, paraṃ hanitvā abhijjhāyitabbaparavittūpakaraṇābhijjhāyane, yo
tena ghātito hoti, tassa mittāmaccā ucchijjantūtiādicintane "evaṃ me
pāṇātipāto nitthiṇṇo 1- bhavissatī"ti dukkarakārikādivasena diṭṭhigahaṇakāle ca
pāṇātipāto adinnādānādīnampi upanissayo hoti. Iminā upāyena
adinnādānādimūlakesupi catukkesu attho veditabbo.
     Mātughātikammaṃ mātughātikammassāti aññaṃ mātaraṃ hanantaṃ disvā "vaṭṭati
evaṃ kātun"ti attano mātaraṃ hanantassa vā ekasmiṃ bhave hantvā aparasmimpi
hananavasena vā ekasmiññeva bhave "gaccha me mātaraṃ hanāhī"ti punappunaṃ
āṇāpanavasena vā dvīhi pahārehi niyatamaraṇāya dutiyapahāradānavasena vā
mātughātikammaṃ mātughātikammassa upanissayo hoti. Sesānipi yathāyogaṃ imināva
nayeneva veditabbāni. Yasmā pana balavaṃ akusalaṃ dubbalākusalassa upanissayo
na hoti, tasmā kammapathānantariyakammavaseneva desanā katāti vadanti. Taṃ na
ekantato gahetabbaṃ. Pāṇātipātādīni hi katvā "kasmā evamakāsī"ti codiyamāno
kopamattakampi karoti. Vippaṭisārīpi hoti. Appamattakepi ca kilese uppanne
@Footnote: 1 cha.Ma. nijjiṇṇo
Taṃ vaḍḍhetvā vītikkamaṃ karoti. Tasmā balavaṃ dubbalassa dubbalañca balavassāpi
upanissayo hotiyeva. Yampana paccayavibhaṅgassa uddesavaṇṇanāyaṃ vuttaṃ
"balavakāraṇaṭṭhena upanissayo hotī"ti, taṃ kāraṇabhāvasseva balavatāya vuttaṃ, na
upanissayapaccayadhammānaṃ. Kammakilesā hi balavantopi dubbalāpi balavakāraṇaṃ hontiyeva.
     Rāgaṃ upanissāya dānaṃ detītiādīsu aho vatāhaṃ cātummahārājikānaṃ
devānaṃ sahabyataṃ upapajjeyyanti upapattibhave vā bhogesu vā rāgaṃ upanissāya
dānaṃ deti. Sīlasamādānuposathakammesupi eseva nayo. Jhānampana rāgavikkhambhanatthāya,
vipassanaṃ rāgassa pahānatthāya, maggaṃ samucchedanatthāya uppādento rāgaṃ
upanissāya uppādeti nāma. Vītarāgabhāvatthāya pana abhiññaṃ samāpattiñca
uppādento rāgaṃ upanissāya uppādeti nāma. Ettāvatā hi vītarāgo nāma
hoti.
     Saddhāyāti dānādivasena pavattasaddhāya. Sīlādīsupi eseva nayo. Yatheva
hi dānādivasena saddhādayo uppādento rāgaṃ upanissāya uppādeti nāma,
evaṃ rāgādayopi saddhādīnaṃ upanissayapaccayā nāma hontīti veditabbā. Tassa
paṭighātatthāyāti tassa paṭibāhanatthāya, vipākokāsassa anuppadānatthāyāti
attho. Sappaṭighātesu tāva evaṃ hotu, yāni pana appaṭighātāni anantariyakammāni,
tesu "tassa paṭighātatthāyā"ti kasmā vuttanti? tassa ajjhāsayavasena.
Tappaṭighātatthāya pavattāmīti hissa ajjhāsayo, taṃ gahetvā evaṃ vuttaṃ.
     Rāgaṃ upanissāya attānaṃ ātāpetīti yattha ratto, tassa dukkarena
pattiṃ sampassanto evaṃ karotīti sabbaṃ purimanayeneva veditabbaṃ. Kāyikassa
sukhassāti rāgādisamatikkamavasena kusalaṃ katvā paṭiladdhasukhassa vā rāgādivasena
anādīnavadassāvino kāme paribhuñjanavasena uppannasukhassa vā. Dukkhassāti
Ātāpanādivasena uppannadukkhassa 1- vā rāgādihetu pavattavadhabandhanādivasena
uppannadukkhassa vā. Phalasamāpattiyāti rāgādayo samucchinditvā vā uppāditāya
tehi vā aṭṭiyamānena samāpannāya.
     Kāyikaṃ sukhantiādīsu sukhe uppanne taṃ assādetvā punappunaṃ tathārūpeheva
paccayehi taṃ uppādentassa purimaṃ pacchimassa upanissayo hoti. Sītādīsu pana
aggisantāpanādīni atisevantassa pubbabhāge sukhaṃ aparabhāge dukkhassa, "sukho
vata imissā paribbājikāya taruṇāya lomasāya 2- bāhāya samphasso"ti vā
kāmesu pātabyataṃ āpajjantassa idha kāyikaṃ sukhaṃ nerayikassa kāyikadukkhassa,
arogabhāvena pana sukhino phalasamāpattiṃ samāpajjantassa kāyikaṃ sukhaṃ phalasamāpattiyā
upanissayo hoti. Dukkhapaṭighātāya pana sukhaṃ sevantassa dukkhapaṭighātāya ca
bhagavato viya ābādhaṃ vikkhambhetvā phalasamāpattiṃ samāpajjantassa kāyikaṃ
dukkhaṃ kāyikasukhassa ceva phalasamāpattiyā ca upanissayapaccayo hoti. Utusappāyo
sukhassa ceva phalasamāpattiyā ca, asappāyo dukkhassa. Utuasappāyaṃ vā abhibhavitvā
samāpattisamuṭṭhitarūpavasena uppannaṃ sukhaṃ anubhavitukāmassa asappāyopi utu
phalasamāpattiyā paccayova. Bhojanasenāsanesupi eseva nayo. Puna kāyikaṃ
sukhantiādīni kevalaṃ ekato dassitāni. Heṭṭhā vuttanayeneva pana tesaṃ 3- paccayabhāvo
veditabbo. Phalasamāpatti kāyikassa sukhassāti samāpattisamuṭṭhānarūpavasena
uppannasukhassa. Tañhesa samāpattito vuṭṭhāya anubhavati.
     Kāyikaṃ sukhaṃ upanissāya dānantiādīsu "aho vata me idaṃ sukhaṃ na
parihāyeyyā"ti pattassa vā aparihāyanavasena "aho vatāhaṃ āyatiṃ evarūpaṃ
sukhaṃ pāpuṇeyyan"ti appattassa vā pattivasena dukkhepi "aho vata me dukkhaṃ
parihāyeyyā"ti pattassa parihāyanavasena vā "āyatiṃ evarūpaṃ nuppajjeyyā"ti
@Footnote: 1 cha.Ma. uppannasukhassa   2 lomaṃ imissaṃ atthīti lomasāti yojanā  3 cha.Ma. panesaṃ
Anuppādapatthanāvasena vā sukhadukkhānaṃ upanissayatā veditabbā. Utubhojana-
senāsanāni vuttanayāneva. Puna kāyikaṃ sukhantiādīsu yasmā "sādhu kho mārisa
moggallāna buddhasaraṇagamanaṃ hotī"ti 1- sukhappattānampi, "sammāsambuddho vata
so bhagavā, yo evarūpassa dukkhassa *- pariññāya dhammaṃ desetī"ti 2-
dukkhappattānampi saddhā uppajjati. Sukhadukkhehi ca saṃyogaviyogatthāya
sīlādiparipūraṇaṃ kareyya, tasmā sukhadukkhāni saddhādīnaṃ upanissayabhāvena dassitāni.
Utuādīnipi yathāyogaṃ yojetabbāni. Kāyikaṃ sukhaṃ upanissāya pāṇaṃ hanatītiādīsupi
vuttanayānusāreneva sukhādīnaṃ upanissayatā veditabbā.
     Imasmiṃ pana upanissayabhājanīye kusalo kusalassa tividhenāpi upanissaya-
paccayena paccayo, 3- akusalassa dubbidhena, abyākatassa tividhena. Akusalopi
akusalassa tividhena, kusalassa ekavidhena, abyākatassa dubbidhena, abyākatopi
abyākatassa tividhena, tathā kusalassa, tathā akusalassāti evaṃ kusalo aṭṭhavidhena,
akusalo chabbidhena, abyākato navavidhenāti tevīsatividhena upanissayo bhājitoti
veditabbo.



             The Pali Atthakatha in Roman Book 55 page 508-516. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11486              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11486              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]