ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

     Etesu pana chasu vāresu atthi koci paccayo ekantaṃ anulomato na
tiṭṭhati, paccanīkatova tiṭṭhati, atthi ekantaṃ paccanīkato na tiṭṭhati, anulomatova
tiṭṭhati, atthi anekantaṃ anulomato ceva tiṭṭhati, paccanīkato cāti idaṃ pakiṇṇakaṃ
veditabbaṃ. Tattha paṭhamo pañho pacchājātassa, dutiyo pañho mahācatukkassa,
tatiyo yujjamānakānaṃ sesānaṃ vasena veditabbo. 7-
@Footnote: 1 khu.jā. 28/420/160 (syā)          2 saṃ.Ma. 19/832/245
@3 Sī.,Ma. ayaṃ sampayuttaṭṭho nāma asaṃsaṭṭhaṃ    4 cha.Ma. ayaṃ pāṭho na dissati
@5 cha.Ma. ekuppādalakkhaṇassa              6 cha.Ma. veditabbātīti pāṭho na dissati
@7 cha.Ma. veditabboti
                       7. Pañhāvāravibhaṅgavaṇṇanā
    [401-403] Pañhāvāre "siyā kusalo dhammo kusalassa dhammassa
hetupaccayena paccayo"tiādīnaṃ 1- kusalattike uddharitabbapucchānaṃ labbhamānavasena
vissajjanaṃ dassetuṃ kusalo dhammo kusalassa dhammassa hetupaccayena paccayotiādi
vuttaṃ. Kusalo ca nāmesa sayaṃ uppajjanto ṭhapetvā pacchājātañca
vipākañca sesehi bāvīsatiyā paccayehi uppajjati, kusalassa paccayo honto
ṭhapetvā purejātapacchājātavipākavippayutte sesehi vīsatiyā paccayehi paccayo
hoti. Tasmā yehi paccayehi kusalo kusalassa paccayo hoti, te paccaye
paṭipāṭiyā dassetuṃ hetupaccayenātiādi āraddhaṃ.
     Tattha yā esā paccayavibhaṅgavāre viya "hetusampayuttakānaṃ dhammānan"ti
akatvā "hetū sampayuttakānaṃ khandhānan"ti desanā katā, tassā evaṃ karaṇe
idaṃ payojanaṃ:- tattha hi suññaṭṭhaṃ dīpetuṃ dhammānanti vuttaṃ, idha paccayato
uppajjamānā dhammā rāsito uppajjanti, na ekekatoti rāsaṭṭhaṃ dīpetuṃ
khandhānanti vuttaṃ. Paṭiccavārādīsu vā khandhavasena paccayuppannadesanā āruḷhāti
tenevānukkamena idhāpi āruḷhā. 2- Kasmā panetesu evamāruḷhāti? asaṅkarato
vibhāgadassanatthaṃ. "ekaṃ dhammaṃ paṭicca sesā dhammā"ti hi ādinā nayena vuccamāne
asukadhammaṃ nāma nissāya asukadhammāti na sakkā asaṅkarato paccaye ca
paccayuppanne ca jānituṃ, evaṃ sante uddesaniddesā nibbisesā siyuṃ. Tasmā
asaṅkarato vibhāgadassanatthaṃ evaṃ āruḷhāti veditabbā. Cittasamuṭṭhānānanti
idaṃ yassa abyākatassa kusalo hetupaccayena  paccayo hoti, tameva dassetuṃ
vuttaṃ. Paccayavibhaṅge pana kusalādivasena vibhāgaṃ akatvā sāmaññato sabbesaṃ
hetūnaṃ vasena uppannarūpadassanatthaṃ cittasamuṭṭhānānanti avatvā taṃsamuṭṭhānānanti
@Footnote: 1 cha.Ma....ādinā  2 cha.Ma. āruḷhāti
Vuttaṃ. Tasmā tattha abyākatahetusamuṭṭhānarūpaṃ, okkantikkhaṇe kaṭattārūpampi
saṅgahitaṃ. 1- Iminā upāyena sesesupi evarūpesu vissajjanesu attho veditabbo.



             The Pali Atthakatha in Roman Book 55 page 498-500. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11257              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11257              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]