ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                         3. Paccayavāravaṇṇanā
    [243] Paccayavāre kusalaṃ dhammaṃ paccayāti kusaladhamme patiṭṭhito hutvā
kusalaṃ dhammaṃ nissayaṭṭhena paccayaṃ katvāti attho. Kusalaṃ ekaṃ khandhaṃ paccayāti
kusalaṃ ekaṃ khandhaṃ nissayaṃ 1- katvā tayo khandhā uppajjanti hetupaccayāti
vuttaṃ hoti. Imināva upāyena sabbapadesu attho veditabbo. Vatthuṃ paccayā
vipākābyākatā kiriyābyākatā khandhāti idaṃ pañcavokāre pavattivasena vuttaṃ.
Pañcavokāre pavattiyañhi khandhānaṃ purejātaṃ vatthuṃ 2- nissayapaccayo hoti.
Paṭiccatthassa pana sahajātatthattā paṭiccavāre esa nayo na labbhatīti paṭisandhiyaṃ
sahajātameva vatthuṃ sandhāya "vatthuṃ paṭicca khandhā"ti vuttaṃ. Kusalaṃ ekaṃ khandhañca
vatthuñca paccayā tayo khandhātiādīsupi imināva nayena attho veditabbo.
     Abyākataṃ dhammaṃ paccayā kusalo ca abyākato cāti kusalābyākatānaṃ
hetupaccayavasena ekato uppattiṃ sandhāya vuttaṃ. Kusaluppattikkhaṇasmiñhi vatthuṃ
nissāya kusalā khandhā cittasamuṭṭhāne ca mahābhūte nissāya cittasamuṭṭhānaṃ
upādārūpaṃ hetupaccayavasena ekato uppajjati. Iti paccayabhūtassa abyākatassa
nānattepi paccayuppannānaṃ hetupaccayavasena ekato uppattiṃ sandhāyetaṃ vuttanti
veditabbaṃ. Aññesupi evarūpesu ṭhānesu eseva nayo. Evaṃ imasmiṃ hetupaccaye
sahajātañca purejātañca nissayaṭṭhena paccayaṃ katvā sattarasa pañhā vissajjitā.
Tattha khandhā ceva bhūtā ca sahajātavasena, vatthuṃ 2- sahajātapurejātavasena gahitaṃ.
Paṭiccavāre pana sahajātavasena paccayo labbhati, tasmā tattha naveva pañhā
vissajjitā. Ye panete ettha sattarasa pañhā vissajjitā, tesu ekādike
ekāvasāne vissajjane kusalādīsu ekapaccayato eko paccayuppanno. Ekādike
dukāvasāne ekapaccayato nānāpaccayuppanno. Dukādike ekāvasāne nānāpaccayato
eko paccayuppanno. Dukādike dukāvasāne nānāpaccayato nānāpaccayuppanno.
@Footnote: 1 cha.Ma. nissayapaccayaṃ   2 cha.Ma. vatthu
    [248-252] Ārammaṇapaccayādīsupi imināva upāyena pañhāvissajjanappabhedo
veditabbo. Yampanetaṃ ārammaṇe 1- vatthuṃ paccayā khandhāti vuttaṃ, taṃ
paṭisandhikkhaṇe vipākakkhandheyeva sandhāya vuttaṃ. Cakkhuviññāṇādīni abyākataṃ
nissāya ārammaṇapaccayena uppajjantānaṃ pabhedadassanatthaṃ vuttāni. Puna vatthuṃ
paccayāti pavatte vipākakiriyābyākatānaṃ uppattidassanatthaṃ vuttaṃ. Sesaṃ
purimanayeneva veditabbaṃ. Evaṃ imasmiṃ ārammaṇapaccaye sahajātañca purejātañca
paccayaṃ katvā satta pañhā vissajjitā. Tattha khandhā sahajātavasena, vatthuṃ 2-
sahajātapurejātavasena, cakkhvāyatanādīni purejātavasena gahitāni. Paṭiccavāre pana
sahajātavaseneva paccayo labbhati, tasmā tattha tayova pañhā vissajjitā.
    [253-254] Adhipatipaccaye vipākābyākataṃ lokuttarameva veditabbaṃ.
Anantarasamanantarā rūpābhāvena ārammaṇasadisā. Parato āsevananatthivigatesupi
eseva nayo.
    [255] Sahajātapaccaye kaṭattārūpaṃ upādārūpanti upādārūpasaṅkhātaṃ
kaṭattārūpaṃ. Idaṃ asaññasattānaññeva rūpaṃ sandhāya vuttaṃ. Cakkhvāyatanādīni
pañcavokāravasena vuttāni.
    [256-257] Aññamaññapaccaye ca yathā ārammaṇapaccayā evanti
vissajjanasamataṃ sandhāya vuttaṃ. Paccayuppannesu pana nānattaṃ atthi.
    [258] Upanissayapaccaye ārammaṇapaccayasadisanti rūpābhāvatopi vissajjanasamatāyapi
vuttaṃ.
    [259-260] Vatthuṃ purejātapaccayātiādīnaṃ paṭiccavāre vuttanayeneva
attho gahetabbo.
@Footnote: 1 cha.Ma. ārammaṇapaccaye   2 cha.Ma. vatthu
    [261-266] Kammapaccaye tīṇīti kusalaṃ paccayā kusalo abyākato
kusalābyākato cāti evaṃ tīṇi veditabbāni. Akusalepi eseva nayo.
    [267-268] Vippayuttapaccaye khandhe vippayuttapaccayāti khandhe nissāya
vippayuttapaccayā uppajjantīti attho. Khandhā vatthuṃ vippayuttapaccayāti khandhā
vatthuṃ nissāya vippayuttapaccayā uppajjantīti attho. Sesaṃ heṭṭhā vuttanayeneva
veditabbaṃ.
    [269-276] Idāni yathāladdhāni vissajjanāni gaṇanavasena dassetuṃ
hetuyā sattarasātiādimāha. Tattha hetuyā sattarasāti kusalena kusalaṃ, kusalenābyākataṃ,
kusalena kusalābyākatanti evaṃ kusalavasena ekādikāni ekāvasānāni dve,
dukāvasānamekanti tīṇi vuttāni honti, tathā akusalavasena. Abyākatenābyākataṃ,
teneva kusalaṃ, akusalaṃ, kusalābyākataṃ, akusalābyākatañca, kusalābyākatehi kusalaṃ,
abyākataṃ, kusalābyākataṃ, akusalābyākatehi akusalaṃ, abyākataṃ, akusalābyākatanti
evaṃ sattarasa vārāni veditabbāni.
     Ārammaṇe sattāti kusalena kusalaṃ, akusalenākusalaṃ, abyākatenābyākataṃ,
abyākatena kusalaṃ, abyākatena akusalaṃ, kusalābyākatena kusalaṃ, akusalābyākatenā-
kusalanti evaṃ satta.
     Vipāke ekataṃti abyākatena abyākatameva. Evamettha sattarasa satta
ekanti tayo vāraparicchedā honti. Tesu dvādasa sattarasakā ekādasa 1-
sattakā ekaṃ ekakanti te sabbe sādhukaṃ sallakkhetvā parato dukatikādivasena
paccayasaṃsandane ūnataragaṇanassa vasena gaṇanā veditabbā. Sakkā hi imāya
gaṇanāya dukamūlakādīsu vāraparicchedaṃ 2- jānitunti puna "kusalaṃ dhammaṃ paccayā
@Footnote: 1 cha.Ma. dasa     2 cha.Ma. vāraparicchede
Kusalo dhammo"ti anāmasitvā gaṇanavaseneva vāraparicchedaṃ dassetuṃ hetupaccayā
ārammaṇe sattātiādi āraddhaṃ.
     Tattha kusalaṃ dhammaṃ paccayā kusalo dhammo uppajjati hetupaccayā
ārammaṇapaccayā. Kusalaṃ ekaṃ khandhaṃ paccayā tayo khandhāti iminā nayena
ārammaṇe laddhavissajjanāni vitthāretabbāni. Ayantāva anulome nayo.



             The Pali Atthakatha in Roman Book 55 page 490-493. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11064              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11064              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=662              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=4769              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=4636              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=4636              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]