ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                   1. Kusalattika  1. Paṭiccavāravaṇṇanā
                    1. Paccayānuloma  1. Vibhaṅgavāra
     [53] Idāni yā etā paṇṇattivāre kusalattikaṃ nissāya hetupaccayādivasena
ekūnapaññāsaṃ ādiṃ katvā nayamattaṃ dassentena apparimāṇā pucchā
dassitā, tattha kusalākusalādīnaṃ sahuppattiyā abhāvato yā pucchā "kusalaṃ dhammaṃ
paṭicca akusalo dhammo uppajjati hetupaccayā"ti evaṃ vissajjanaṃ na labhanti,
tā pahāya yā vissajjanaṃ labhanti, tāyeva vissajjetuṃ ayaṃ kusalaṃ dhammaṃ paṭicca
kusalo dhammo uppajjati hetupaccayātiādinā nayena paṭiccavārassa niddesavāro
āraddho.
     Tattha siyā:- sace imā hetupaccayādivasena ekūnapaññāsaṃ pucchā sabbaso
vissajjanaṃ na labhanti, atha kasmā dassitā. Nanu yā labhanti, tāyeva dassetabbāti.
Āma dassetabbā siyuṃ, tathā dassiyamānā pana sabbesu tikadukapaṭṭhānādīsu
ekekasmiṃ tike duke dukatike tikaduke tikatike dukaduke ca saṅkhepaṃ akatvā
dassetabbāyeva bhaveyyuṃ. Kasmā? yasmā yā kusalattike labbhanti, 1- na
tāyeva vedanāttikādīsu. Dhammānulomapaccanīye ca tikapaṭṭhāne vitakkattikapītittikānaṃ
vissajjane sabbāpetā vissajjanaṃ labhanti, tasmā ukkaṭṭhaparicchedena ekekasmiṃ
tike yattakāhi pucchāhi bhavitabbaṃ, sabbā kusalattike dassitā. Evaṃ dassitāsu
hi yā tattha vissajjanaṃ na labhanti, tā pahāya, yā labhanti, tā vuccamānā
sakkā sukhena vijānitunti sukhena vijānanatthaṃ sabbāpi kusalattike dassitā. Yā
panettha vissajjanaṃ na labhanti, tā pahāya, yā labhanti, tāyeva vissajjitāti
veditabbā.
@Footnote: 1 cha.Ma. labhanti
     Tattha kusalaṃ dhammaṃ paṭiccāti catubhūmikakusaladhammesu vedanākkhandhādibhedaṃ ekaṃ
dhammaṃ paṭicca paṭigantvā sahuppattisaṅkhātena sadisabhāvena patvā, tena saddhiṃ ekato
uppattibhāvaṃ 1- upagantvāti attho. Kusalo dhammoti catubhūmikakusaladhammesuyeva
saññākkhandhādibhedo eko dhammo. Uppajjatīti uppādato yāva nirodhagamanā
uddhaṃ pajjati, nibbattatītipi attho. Attānaṃ labhati, uppādādayo tayopi khaṇe
pāpuṇātīti vuttaṃ hoti. Hetupaccayāti kusalahetunā hetupaccayabhāvaṃ sādhentena.
     Evaṃ "uppajjeyyā"ti  pucchāya "uppajjatī"ti vissajjanaṃ vatvā idāni
yaṃ dhammaṃ paṭicca yo dhammo uppajjati, taṃ dhammaṃ khandhavasena dassetuṃ kusalaṃ
ekaṃ khandhantiādimāha. Tattha ekanti vedanādīsu catūsu yaṅkiñci ekaṃ khandhaṃ.
Tayo khandhāti yo yo paccayabhāvena gahito, taṃ taṃ ṭhapetvā avasesā tayo
khandhā. Tayo khandheti vedanādīsu yo eko khandho uppajjatīti gahito, taṃ
ṭhapetvā sese tayo. Dve khandheti vedanāsaññādukādīsu chasu dukesu ye keci
dve khandhe paṭicca. Dve khandhāti ye ye paccayabhāvena gahitā, te te ṭhapetvā
avasesā dve khandhā kusalahetunā hetupaccayabhāvaṃ sādhentena uppajjantīti
attho.
     Yasmā pana eko khandho ekasseva dvinnaṃyeva vā dve vā pana
ekasseva paccayā nāma natthi, tasmā "ekaṃ khandhaṃ paṭicca eko khandho, ekaṃ
khandhaṃ paṭicca dve khandhā, dve khandhe paṭicca eko khandho"ti na vuttaṃ.
Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjatītiādīsupi vuttanayeneva attho
veditabbo. Cittasamuṭṭhānaṃ rūpanti idaṃ paṭiccatthassa sahajātatthattā yaṃ kusalena
sahajātañceva hetupaccayañca labhati, taṃ dassetuṃ vuttaṃ. Paratopi evarūpesu ṭhānesu
ayameva nayo.
@Footnote: 1 Sī.,Ma. pavattibhāvaṃ
     Vipākābyākataṃ kiriyābyākatanti ettha hetupaccayābhāvato ahetukaṃ rūpena saddhiṃ
anuppattito arūpavipākañca na gahetabbanti. Paṭisandhikkhaṇeti kaṭattārūpasaṅkhātassa
abyākatassa abyākataṃ paṭicca uppattidassanatthaṃ vuttaṃ. Vipākābyākatanti tasmiṃ
khaṇe vijjamānābyākatavasena vuttaṃ. 1- Khandhe paṭicca vatthunti idaṃ kaṭattā-
rūpaggahaṇena vatthumhi gahitepi khandhe paṭicca vatthuno uppattidassanatthaṃ vuttaṃ.
Vatthuṃ paṭicca khandhāti vatthuṃ paṭicca khandhānaṃ uppattidassanatthaṃ vuttaṃ. 1-
     Ekaṃ mahābhūtantiādi rūpābyākataṃ paṭicca rūpābyākatassa uppattidassanatthaṃ
vuttaṃ. Ekaṃ khandhantiādīsu vuttanayeneva panettha atthayojanā veditabbā. Evaṃ
rūpābyākatanti bhūte paṭicca bhūtānaṃ uppattiṃ vatvā idāni bhūte paṭicca
upādārūpānaṃ uppattiṃ dassetuṃ mahābhūte paṭicca cittasamuṭṭhānantiādi vuttaṃ.
Evaṃ sante upādārūpanti ettakameva vattabbaṃ, itaradvayaṃ kasmā vuttanti?
Mahābhūte 2- paṭicca uppattidassanatthaṃ. Yañhi heṭṭhā "cittasamuṭṭhānañca rūpaṃ
kaṭattā ca rūpan"ti dassitaṃ, taṃ na kevalaṃ khandheyeva paṭicca uppajjati, mahābhūtepi pana
paṭicca uppajjatīti dassanatthaṃ idaṃ vuttanti veditabbaṃ. Tattha cittasamuṭṭhānaṃ
pavatteyeva, kaṭattārūpaṃ paṭisandhiyampi. Upādārūpanti tasseva ubhayassa visesanaṃ.
     Kusale khandhe ca mahābhūte ca paṭiccāti ettha cittasamuṭṭhānāva mahābhūtā
gahitā. Cittasamuṭṭhānaṃ rūpanti ettha pana bhūtarūpampi upādārūpampi gahitaṃ. "ekaṃ
mahābhūtaṃ paṭicca tayo mahābhūtā"tiādinā nayena hi bhūtarūpampi khandhe ca mahābhūte
ca paṭicca uppajjati. Mahābhūte paṭicca upādārūpanti vuttanayena upādārūpampi.
Akusalañca abyākatañcāti pañhāvissajjanesupi eseva nayo. Evaṃ hetupaccaye
naveva pucchā vissajjitā. Etāyeva hi ettha labbhanti, sesā cattāḷīsaṃ 3-
@Footnote: 1-1 cha.Ma. khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti idaṃ kaṭattārūpaggahaṇena
@vatthumhi gahitepi vatthuṃ paṭicca khandhānaṃ uppattidassanatthaṃ vuttaṃ
@2 cha.Ma. mahābhūtepi       3 cha.Ma. cattālīsa
Moghapucchāti na vissajjitā. Iminā nayena 1- ārammaṇapaccayādīsupi
pucchāvissajjanānaṃ attho veditabbo. Tattha tattha pana vicāretabbayuttameva
vicārayissāmi. 2-
     [54] Ārammaṇapaccaye tāva rūpassa ārammaṇapaccayavasena anuppattito
tāsu navasu rūpamissakā pahāya tissova pucchā vissajjitā. Teneva kāraṇena
"vatthuṃ paṭicca khandhā"ti vatvā "khandhe paṭicca vatthū"ti na vuttaṃ. Na hi taṃ
ārammaṇapaccayena uppajjati.
     [55] Adhipatipaccaye vipākābyākatanti lokuttarameva sandhāya vuttaṃ.
Tenevettha "paṭisandhikkhaṇe"ti na gahitaṃ. Sesaṃ hetupaccayasadisameva.
     [56] Anantarasamanantaresupi rūpaṃ na labbhatīti ārammaṇapaccaye viya
tissova pucchā.
     [57] Sahajātapaccaye paṭisandhikkhaṇeti pañcavokāre paṭisandhivasena vuttaṃ.
Heṭṭhā pana paccayavibhaṅge "okkantikkhaṇe"ti āgataṃ. Tampi iminā saddhiṃ atthato
ekaṃ, byañjanamattameva hettha nānanti. Apica "tiṇṇaṃ  sannipātā gabbhassāvakkanti
hotī"ti 3- vacanato okkantīti pañcavokārapaṭisandhiyāvetaṃ nāmaṃ. Paṭisandhīti
sabbabhavasādhāraṇaṃ, idha pana "kaṭattā ca rūpan"tiādivacanato pañcavokāra-
paṭisandhiyeva adhippetā. Sā hi rūpassāpi paccayabhāvañceva paccayuppannabhāvañca
saṅgaṇhāti, tasmā paripuṇṇavissajjanā hotīti gahitā. Bāhiraṃ ekaṃ mahābhūtanti
anindriyabaddhesu paṭhavīpāsāṇādīsu mahābhūtaṃ sandhāya vuttaṃ. Paccayavibhaṅgavārasmiñhi
cattāro mahābhūtāti ajjhattikañca bāhirañca ekato katvā gahitaṃ. Saṅkhepadesanā
hi sā. Ayampana vitthāradesanā, tasmā sabbaṃ vibhajitvā dassento "bāhiraṃ
ekaṃ mahābhūtan"tiādimāha. Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭiccāti
@Footnote: 1 cha.Ma. upāyena    2 cha.Ma. vicārayissāma   3 Ma.mū. 12/408/364
Dvisantatisamuṭṭhānabhūtavasena vuttaṃ. Mahābhūte paṭicca kaṭattārūpanti idampana
kammasamuṭṭhānavasena vuttaṃ. Upādārūpanti idaṃ 1- utusamuṭṭhānavaseneva.
     [58] Aññamaññapaccaye khandhe paṭicca vatthu, vatthuṃ paṭicca khandhāti
catunnampi khandhānaṃ ekato vatthunā aññamaññapaccayataṃ dassetuṃ vuttaṃ.
     [59] Nissayapaccaye yasmā paṭiccattho nāma sahajātattho, tasmā yā
heṭṭhā paccayavibhaṅgavāre cakkhvāyatanādīnaṃ nissayapaccayatā dassitā, sā na
gahitā. Cakkhvāyatanādīni hi purejātāni paccayā honti, idha pana sahajātameva
labbhati. Teneva vuttaṃ "nissayapaccayo sahajātapaccayasadiso"ti.
     [60] Upanissayapaccaye rūpassa upanissayapaccayābhāvā tīṇeva vissajjanāni
labbhanti, tena vuttaṃ "ārammaṇapaccayasadisan"ti. Tattha kiñcāpi na sabbe
kusalākusalābyākatā ārammaṇūpanissayaṃ labhanti, ye pana labhanti, tesaṃ vasenetaṃ
vuttanti veditabbaṃ.
     [61] Purejātapaccaye vatthuṃ purejātapaccayāti vatthuṃ paṭicca vatthunā
purejātapaccayataṃ sādhentena uppajjantīti attho. Vipākābyākataṃ ekaṃ khandhanti
ettha yaṃ vipākābyākatassa vatthu okkantikkhaṇe sahajātapaccayo hoti, taṃ
purejātapaccayabhājaniyattā idha na gahetabbaṃ. Yepi kusalādayo āruppe purejātapaccayaṃ
na labhanti, tepi purejātapaccayabhājaniyatoyeva idha na gahetabbā. Ārammaṇaṃ
pana niyamato purejātapaccayabhāvaṃ na labhati. Rūpāyatanādīni hi cakkhuviññāṇādīnaṃyeva
purejātapaccayataṃ sādhenti, manoviññāṇadhātuyā atītānāgatānipi ārammaṇāni 2-
hontiyeva. Tasmā idha na gahitā. 3- Khandhavasena hi ayaṃ desanā, na
viññāṇadhātuvasena. "vipākābyākataṃ ekaṃ khandhan"ti desanāya ca sabbāpi
viññāṇadhātuyo gahitā, na cakkhuviññāṇadhātuādayoevāti.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati    2 cha.Ma. ārammaṇaṃ  3 cha.Ma. na gahitaṃ
     Pacchājāto kusalākusalānaṃ paccayo na hoti, abyākatassāpi upatthambhakova
na janako, tasmā "uppajjati pacchājātapaccayā"ti evaṃ vattabbo ekadhammopi
natthīti pacchājātapaccayavasena vissajjanaṃ  na kataṃ.
     [62] Āsevanapaccaye kāmaṃ sabbā kiriyā āsevanapaccayaṃ na labhanti,
labbhamānavasena pana "kiriyābyākatan"ti vuttaṃ. Tasmā javanakiriyāvettha gahitāti
veditabbā.
     [63] Kammapaccaye kusalākusalesu ekakkhaṇiko kammapaccayo veditabbo,
tathā kiriyābyākate. Vipākābyākate pana nānākkhaṇikopi, tathā paṭisandhikkhaṇe
mahābhūtānaṃ. Cittasamuṭṭhānānaṃ pana ekakkhaṇikova. Kaṭattārūpānaṃ nānākkhaṇikova,
tathā asaññasattarūpānaṃ. Kaṭattārūpaṃ panettha jīvitindriyaṃ. Sesaṃ na ekantato
kammasamuṭṭhānattā upādārūpanti vuttaṃ. Evaṃ santepi idha kammasamuṭṭhānameva
adhippetaṃ.
     [64] Vipākapaccaye kusalākusalaṃ kiriyañca na labbhatīti abyākatavaseneva
vissajjanaṃ kataṃ. Cittasamuṭṭhānanti vipākacittasamuṭṭhānameva. Kaṭattārūpanti
yathālābhavasena indriyarūpañca vatthurūpañca. Upādārūpanti tadavasesaṃ tasmiṃ samaye
vijjamānakaṃ upādārūpaṃ.
     [65] Āhārapaccaye sabbesaṃ kusalādīnaṃ khandhānaṃ cittasamuṭṭhānarūpassa
ca arūpassa ca 1- arūpāhāravasena uppatti veditabbā, tathā paṭisandhikkhaṇe
mahābhūtānaṃ. Cittasamuṭṭhānanti bhavaṅgādicittasamuṭṭhānaṃ. Āhārasamuṭṭhānanti
kabaḷiṅkārāhārasamuṭṭhānaṃ. Cittasamuṭṭhānanti kusalākusalacittasamuṭṭhānameva.
Paccayavibhaṅgavāre āhārapaṭipāṭiyā paṭhamaṃ kabaḷiṅkārāhāro dassito, idha pana
kusalaṃ dhammanti pucchāvasena paṭhamaṃ arūpāhārā dassitāti veditabbā.
@Footnote: 1 cha.Ma. arūpassa cāti pāṭho na dissati
     [66] Indriyapaccayepi 1- paccayavibhaṅge indriyapaṭipāṭiyā paṭhamaṃ
cakkhundriyādīni dassitāni, idha pana kusalādipucchāvasena paṭhamaṃ arūpindriyānaṃ
paccayatā dassitā. Tattha kusalādīsu yathālābhavasena arūpindriyā gahetabbā.
Asaññasattānaṃ bhūtarūpesupi jīvitindriyanti.
     [67] Jhānamaggapaccayesu hetupaccayasadisameva vissajjanaṃ, tenevettha
"hetupaccayasadisan"ti vuttaṃ.
     [68] Sampayuttapaccaye vissajjanaṃ ārammaṇapaccayagatikaṃ, tenevettha
"ārammaṇapaccayasadisan"ti vuttaṃ.
     [69] Vippayuttapaccaye vatthuṃ vippayuttapaccayāti vatthuṃ paṭicca vippayutta-
paccayā, vatthunā vippayuttapaccayataṃ sādhentena uppajjantīti attho. Khandhe
vippayuttapaccayāti khandhe paṭicca vippayuttapaccayā, khandhehi vippayuttapaccayataṃ
sādhentehi uppajjatīti attho. Khandhā vatthuṃ vippayuttapaccayāti vatthuṃ paṭicca
khandhā vippayuttapaccayā, vatthunā vippayuttapaccayataṃ sādhentena uppajjantīti
attho. Cittasamuṭṭhānarūpaṃ khandhe vippayuttapaccayāti khandhe paṭicca vippayutta-
paccayā, cittasamuṭṭhānaṃ rūpaṃ khandhehi vippayuttapaccayataṃ sādhentehi uppajjatīti
attho. Sesavissajjanesupi vatthuṃ vippayuttapaccayātiādīsupi vuttanayeneva attho
veditabbo. Vipākābyākate cettha vatthuggahaṇena cakkhvādīni saṅgaṇhitabbāni. Ekaṃ
mahābhūtantiādi rūpābyākatassa paccayabhāvaṃ dassetuṃ vuttaṃ. Cittasamuṭṭhānanti
abyākatacittasamuṭṭhānampi kusalākusalacittasamuṭṭhānampi.
     [70] Atthipaccaye sabbaṃ sahajātapaccayagatikaṃ. Tenevettha "sahajātapaccayasadisan"ti
vuttaṃ.
@Footnote: 1 cha.Ma. indriyapaccaye
     [71-72] Natthivigatā ārammaṇapaccayagatikā, avigataṃ sahajātagatikaṃ.
Tenevettha "sahajātapaccayasadisan"ti 1- vuttaṃ. Ime tevīsati paccayāti saṅkhipitvā
dassitānaṃ vasenetaṃ vuttaṃ. Vitthāretabbāti yā pucchā vissajjanaṃ labhanti, tāsaṃ
vasena vitthāretabbā. Ayaṃ hetupaccayaṃ ādiṃ katvā ekamūlake paccayānulome
paṭiccavārassa  kusalattikassa vissajjane atthavaṇṇanā.
                          ------------
                    1. Paccayānuloma 2. Saṅkhyāvāra
     [73] Idāni ye ettha hetupaccayādīsu ekekasmiṃ paccaye vissajjanavārā
laddhā, te gaṇanavasena dassetuṃ hetuyā navātiādi āraddhaṃ. Tattha hetuyā
navāti hetupaccaye nava pucchāvissajjanavārā honti. Seyyathīdaṃ:- kusalena kusalaṃ,
kusalena abyākataṃ, kusalena kusalābyākataṃ, akusalena akusalaṃ, akusalena abyākataṃ,
akusalena akusalābyākataṃ, abyākatena abyākataṃ, kusalābyākatena abyākataṃ,
akusalābyākatena abyākatanti.
     Ārammaṇe tīṇīti kusalena kusalaṃ, akusalena akusalaṃ, abyākatena abyākataṃ.
Adhipatiyā navāti hetuyā vuttasadisāva. Dvādasasu hi paccayesu nava navāti vuttaṃ.
Sabbesupi pucchāvissajjanāni hetupaccayasadisāneva. Vibhaṅge pana atthi viseso.
Dasasu paccayesu tīṇi tīṇīti vuttaṃ. Sabbesupi pucchāvissajjanāni ārammaṇa-
sadisāneva. Vibhaṅge pana atthi viseso. Aññamaññapaccayasmiñhi abyākatapadassa
vissajjane rūpampi labbhati, tathā purejātapaccaye. Āsevanapaccaye vipākāni ceva
vīthicittāni ca na labbhanti. Vipāke ekanti abyākatena 2- abyākatameva. Evamettha
saṅkhepato nava tīṇi ekanti tividhova vāraparicchedo. Vitthārato dvādasa navakā, dasa
@Footnote: 1 cha.Ma. ārammaṇapaccayasadisaṃ, sahajātapaccayasadisanti  2 cha.Ma. ayaṃ pāṭho na dissati
Tikā, ekaṃ ekakanti sabbesupi tevīsatiyā paccayesu ekūnacattāḷīsādhikaṃ vārasataṃ
hoti ekūnacattāḷīsādhikañca pucchāsataṃ. Ekūnacattāḷīsādhikaṃ pucchāvissajjana-
satantipi tasseva nāmaṃ.
     [74] Evaṃ hetupaccayādike ekamūlake gaṇanaṃ dassetvā ito paresu
dumūlakādīsu vitthāradesanaṃ saṅkhipitvā ekamūlake dassitāya desanāya
labbhamānagaṇanaññeva ādāya vāraparicchedaṃ dassetuṃ dumūlake tāva hetupaccayā
ārammaṇe tīṇītiādimāha. Tatridaṃ lakkhaṇaṃ:- bahugaṇanopi paccayo abahugaṇanena saddhiṃ
yutto tena samānagaṇano hoti. Tena vuttaṃ "hetupaccayā ārammaṇe tīṇī"ti.
Hetārammaṇaduke ārammaṇe vuttāni tīṇeva vissajjanāni labbhantīti attho.
Samānagaṇano pana samānagaṇanena saddhiṃ yutto apparihīnagaṇanova hoti. Tena
vuttaṃ "hetupaccayā adhipatiyā navā"ti. Hetādhipatiduke naveva vissajjanāni
labbhantīti attho. Vipāke ekanti hetuvipākaduke vipāke vuttaṃ ekameva
vissajjanaṃ labbhatīti evaṃ tāva dumūlake vāraparicchedo veditabbo.
     [75] Timūlakādīsupi idameva lakkhaṇaṃ. Tenevāha hetupaccayā ārammaṇapaccayā
adhipatiyā tīṇīti. Hetārammaṇādhipatittike ārammaṇe vuttāni tīṇeva
vissajjanāni labbhantīti attho. Evaṃ sabbattha nayo netabbo.
     [76-79] Dvādasamūlake pana vipākapaccayo na labbhati, tasmā āsevanapaccayā
kamme tīṇīti vatvā vipākaṃ aparāmasitvāva āhāre tīṇītiādi 1- vuttaṃ.
Terasamūlakādīsupi eseva nayo. Te pana saṅkhipitvā tevīsatimūlakovettha dassito.
So duvidho hoti sāsevano vā savipāko vā. Tattha paṭhamaṃ sāsevano dassito.
So tīṇeva vissajjanāni labhati. Tena vuttaṃ "āsevanapaccayā avigate tīṇī"ti.
@Footnote: 1 cha.Ma. ādi-saddo na dissati
Savipāko pana āsevanaṃ na labhati, tasmā taṃ pahāya vipākavasena gaṇanāya
dassanatthaṃ anantarāyeva "hetupaccayā .pe. Vipākapaccayā āhāre ekan"ti
ekaṃ nayaṃ dassetvā pacchā tevīsatimūlakā dassitā. 1- Etesu pana dvīsu
tevīsatimūlakesu kiñcāpi ekasmiṃ vipākapaccayo natthi, ekasmiṃ āsevanapaccayo,
pacchājātapaccayo pana ubhayatthāpi. Ruḷhisaddena panete tevīsatimūlakātveva
veditabbā. Tesu sāsevane āsevanassa vasena sabbattha tīṇeva vissajjanāni,
savipāke vipākapaccayassa vasena ekamevāti ayaṃ hetupaccayaṃ ādiṃ katvā
ekamūlakādīsu gaṇanā.
     Yampanetaṃ hetumūlakānantaraṃ "ārammaṇe ṭhitena sabbattha tīṇeva pañhā"ti
vuttaṃ, taṃ ārammaṇaṃ 2- ādiṃ katvā ekamūlakepi dumūlakādīsupi sabbattha ārammaṇapade
ceva ārammaṇena saddhiṃ sesapaccayayojanāsu ca yattha navahi bhavitabbaṃ, tattha
tayova pañhā hontīti dassanatthaṃ vuttaṃ. Vipākapade pana vipākapadena saddhiṃ
sesapaccayayojanāsu ca ekova pañho hoti. 3- Iti yaṃ heṭṭhā "bahugaṇanopi
paccayo abahugaṇanena saddhiṃ yutto tena samānagaṇano hotī"ti vuttaṃ, 4- taṃ
suvuttamevāti. 5-
     [80-85] Idāni ye ārammaṇādīnaṃ paccayānaṃ vasena ekamūlakādayo
dassetabbā, tesu ekamūlako tāva hetuekamūlakeneva sadisoti ekasmimpi
paccayena dassito. Ārammaṇapaccayavasena pana dumūlake gaṇanaṃ dassetuṃ ārammaṇapaccayā
hetuyā tīṇi, adhipatiyā tīṇi .pe. Avigate tīṇīti vuttaṃ. Ettha ca
"ārammaṇapaccayā adhipatiyā tīṇi .pe. Avigate tīṇī"ti vattabbe ye
hetupaccayādayo paccayā bahugaṇanā, tesaṃ ūnataragaṇanehi samānagaṇanehi ca saddhiṃ
@Footnote: 1 cha.Ma. tevīsatimūlakova dassito   2 cha.Ma. ārammaṇapaccayaṃ
@3 cha.Ma. hotīti     4 cha.Ma. avocumha   5 cha.Ma. iti-saddo na dissati
Saṃsandane yā gaṇanā labbhanti, tā 1- dassetuṃ ārammaṇapaccayassa purimabhāge
ṭhitampi hetupaccayaṃ pacchimabhāge ṭhapetvā "ārammaṇapaccayā hetuyā tīṇī"ti vuttaṃ.
Tenetaṃ āvikaroti:- ārammaṇapaccayo yena yena bahutaragaṇanena vā samānagaṇanena
vā paccayena saddhiṃ dukatikādibhedaṃ gacchati, sabbattha tīṇeva pañhāvissajjanāni
veditabbāni. Vipākapaccayena pana saddhiṃ saṃsandane ekameva labbhati, taṃ
vipākapaccayādikāya gaṇanāya āvībhavissatīti idha na dassitaṃ. Yā cesā dumūlake
gaṇanā dassitā, timūlakādīsupi esāva gaṇanāti ārammaṇapaccayavasena timūlakādayo
na vitthāritā.
     Idāni adhipatipaccayādivasena dumūlakādīsu gaṇanaṃ dassetuṃ adhipatipaccayā
hetuyā navātiādi vuttaṃ. Tatthāpi vuttanayeneva paccayaniddeso 2- veditabbo.
Yathā ca adhipatipaccayā hetuyā nava, evaṃ sesesupi hetunā samānagaṇanāsu
naveva. Iti yo 3- paccayo ādimhi tiṭṭhati, tena saddhiṃ samānagaṇanānaṃ saṃsandane
ādimhi ṭhitassa vasena gaṇanā hoti, tena pana saddhiṃ ūnataragaṇanānaṃ saṃsandane
ūnataragaṇanānaṃyeva vasena gaṇanā hotīti veditabbo. Yathā ca ārammaṇapaccayavasena,
evaṃ adhipatipaccayavasenāpi tato paresaṃ anantarādīnaṃ vasenāpi timūlakādayo
na vitthāritā. Tasmā dumūlake dassitagaṇanāvaseneva sabbattha sādhetabbā.
Teneva vuttaṃ "ekekaṃ paccayaṃ mūlaṃ 4- kātūna sajjhāyamaggena gaṇetabbā"ti.
                      Paccayānulomavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 55 page 472-482. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10653              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10653              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2734              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2771              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2771              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]