ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                             Pucchāvāra
                        1. Paccayānulomavaṇṇanā
     evaṃ anulomapaṭṭhānādīsu tikapaṭṭhānādivasena catuvīsatisamantapaṭṭhānasamodhāne
paṭṭhānamahāpakaraṇe ye tikādayo nissāya niddiṭṭhattā etaṃ tikapaṭṭhānaṃ dukapaṭṭhānaṃ
.pe. Dukadukapaṭṭhānanti vuttaṃ, te anāmasitvā yesaṃ paccayānaṃ vasena te
tikādayo vibhattā, te paccayeeva tāva iminā mātikānikkhepapaccayavibhaṅgasaṅkhātena
vārena uddesato ca niddesato ca dassetvā idāni ye tikādayo nissāya
niddiṭṭhattā etaṃ tikapaṭṭhānaṃ dukapaṭṭhānaṃ .pe. Dukadukapaṭṭhānanti vuttaṃ, te
tikādayo imesaṃ paccayānaṃ vasena vitthāretvā dassetuṃ ekekaṃ tikadukaṃ nissāya
sattahi mahāvārehi desanā katā. Tesaṃ imāni nāmāni:- paṭiccavāro
sahajātavāro paccayavāro nissayavāro saṃsaṭṭhavāro sampayuttavāro pañhāvāroti.
     Tattha "kusalaṃ dhammaṃ paṭicca kusalo dhammo"ti evaṃ paṭiccābhidhānavasena
vutto paṭiccavāro nāma. "kusalaṃ dhammaṃ sahajāto kusalo dhammo"ti evaṃ
Sahajātābhidhānavasena vutto sahajātavāro nāma. So purimena paṭiccavārena atthato
ninnānākaraṇo. Paṭiccābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto,
sahajātābhidhānavasena bujjhanakānaṃ vasena dutiyo. Dvīsupi cetesu rūpārūpadhammavasena
paccayā ceva paccayuppannadhammā ca veditabbā. Te ca kho sahajātāva, na
purejātapacchājātā labbhanti. "kusalaṃ dhammaṃ paccayā kusalo dhammo"ti evaṃ
paccayābhidhānavasena vutto paccayavāro nāma. Sopi purimavāradvayaṃ viya
rūpārūpadhammavaseneva veditabbo. Paccayo panettha purejātopi labbhati. Ayamassa
purimavāradvayato viseso. Tadanantaro "kusalaṃ dhammaṃ nissāya kusalo dhammo"ti evaṃ
nissayābhidhānavasena vutto nissayavāro nāma. So purimena paccayavārena atthato
ninnānākaraṇo. Paccayābhidhānavasena bujjhanakānaṃ vasena pana paṭhamo vutto,
nissayābhidhānavasena bujjhanakānaṃ vasena dutiyo. Tato paraṃ "kusalaṃ dhammaṃ saṃsaṭṭho
kusalo dhammo"ti evaṃ saṃsaṭṭhābhidhānavasena vutto saṃsaṭṭhavāro nāma. "kusalaṃ dhammaṃ
sampayutto kusalo dhammo"ti evaṃ sampayuttābhidhānavasena vutto sampayuttavāro
nāma. So purimena saṃsaṭṭhavārena atthato ninnānākaraṇo. Saṃsaṭṭhābhidhānavasena
bujjhanakānaṃ vasena paṭhamo vutto, sampayuttābhidhānavasena bujjhanakānaṃ vasena dutiyo.
Dvīsupi cetesu arūpadhammavaseneva paccayā ca paccayuppannā ca veditabbā.
Sattamavāre pana yasmā "kusalo dhammo kusalassa dhammassa hetupaccayena paccayo"ti-
ādinā nayena te te pañhe uddharitvā puna "kusalā hetū sampayuttakānaṃ
khandhānan"tiādinā nayena sabbepi te pañhā nijjaṭā niggumbā ca katvā
vibhattā, tasmā so vāro pañhānaṃ sādhukaṃ vibhattattā pañhāvārotveva saṅkhyaṃ
gato. Rūpārūpadhammavaseneva panettha paccayāpi paccayuppannāpi veditabbā.
     Tattha yo tāva esa sabbapaṭhamo paṭiccavāro nāma, so uddesato
niddesato ca duvidho hoti. Tattha uddesavāro paṭhamo, pucchāvārotipi vuccati.
Paṇṇattivārotipi tasseva nāmaṃ. So hi kusalādayo paṭicca kusalādīnaṃ
hetupaccayādivasena uddiṭṭhattā uddesavāro, kusalādayo paṭicca hetupaccayādivasena
kusalādīnaṃ uppattiyā pucchitattā pucchāvāro, kusalādayo paṭicca hetupaccayādivasena
kusalādīnaṃ uppattiyā paññāpitattā paṇṇattivārotipi vutto.
     [25-34] Tattha siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya
hetupaccayāti parikappapucchā. Ayaṃ panettha attho:- yo kusalo dhammo uppajjeyya
hetupaccayā, kiṃ so kusalaṃ dhammaṃ paṭicca siyāti. Athavā kusalaṃ dhammaṃ paṭicca yo
kusalo dhammo uppajjeyya, so hetupaccayā siyāti ayamettha attho. Tattha paṭīti
sadisatthe vattati. Sadisapuggalo hi paṭipuggalo sadisabhāgo ca paṭibhāgoti vuccati.
Iccāti gamanussukkavacanametaṃ. Ubhayaṃ ekato vatvā 1- paṭiccāti paṭigantvā
sahuppattisaṅkhātena sadisabhāvena patvā, tena saddhiṃ ekato uppattibhāvaṃ upagantvāti
vuttaṃ hoti. Kusalo dhammoti evaṃ sahuppattibhāvena kusalaṃ dhammaṃ paṭicca kusalo
dhammo uppajjeyya hetupaccayāti pucchati. Athavā paṭiccāti paccayaṃ katvā. Taṃ
pana paccayakaraṇaṃ purejātepi paccaye labbhati sahajātepi. Idha sahajātaṃ adhippetaṃ.
Siyā kusalaṃ dhammaṃ paṭicca akusalo dhammotiādīsvapi eseva nayo. Tattha kiñcāpi
sahajātavasena kusalaṃ dhammaṃ paṭicca akusalo dhammo natthi, imasmiṃ pana pucchāvāre
yampi vissajjiyamānaṃ atthato labbhati, yampi na labbhati, taṃ sabbaṃ pucchāvasena
uddhaṭaṃ. Parato pana vissajjane yaṃ na labbhati, taṃ pahāya, yaṃ labbhati, tadeva
vissajjitaṃ.
     Evamettha pucchānaṃ atthañceva pucchāgatiñca ñatvā idāni gaṇanavasena
pucchāparicchedo veditabbo. Ettha hi "kusalaṃ dhammaṃ paṭiccā"ti kusalapadaṃ ādiṃ
katvā kusalākusalābyākatantā tisso pucchā, puna tadevādiṃ katvā
@Footnote: 1 cha.Ma. katvā
Kusalābyākatādivasena dukappabhedantā tisso, puna tadevādiṃ katvā tikantā ca ekā,
evaṃ kusalaṃ dhammaṃ paṭiccāti kusalādikā satta pucchā. Tathā akusalādikā, tathā
abyākatādikā, tathā kusalābyākatādikā, tathā akusalābyākatādikā, kusalākusalādikā,
kusalākusalābyākatādikāti sabbāpi sattannaṃ sattakānaṃ vasena kusalattikaṃ nissāya
hetupaccaye ekūnapaññāsaṃ pucchā.
     Tattha ekamūlekāvasānā 1- nava, ekamūladukāvasānā nava, ekamūlatikāvasānā
tisso, dukamūlekāvasānā nava, dukamūladukāvasānā nava, dukamūlatikāvasānā tisso,
tikamūlekāvasānā tisso, tikamūladukāvasānā tisso, tikamūlatikāvasānā ekāti
evametā mūlāvasānavasenāpi veditabbā. Yathā ca hetupaccaye ekūnapaññāsaṃ,
ārammaṇapaccayādīsupi tathevāti sabbesupi catuvīsatiyā paccaye:-
               sahassamekañca sataṃ         chasattati punāparā
               pucchā sampiṇḍitā honti    nayamhi ekamūlake.
     [35-36] Tato paraṃ hetupaccayā ārammaṇapaccayāti dumūlakanayo āraddho.
Tattha hetārammaṇaduko .pe. Hetāvigatadukoti hetupaccayena saddhiṃ tevīsati
dukā honti. Tesu hetupaccaye viya hetārammaṇadukepi ekūnapaññāsaṃ pucchā,
tāsu pāliyaṃ dveyeva dassitā. Yathā ca hetārammaṇaduke ekūnapaññāsaṃ, tathā
hetādhipatidukādīsupi. Tattha paṭhamapucchāvasena hetādhipatiduko hetānantaraduko
hetusamanantaradukoti paṭipāṭiyā tayo duke dassetvā pariyosāne hetāvigataduko
dassito, sesaṃ saṅkhittaṃ. Pucchāparicchedo panetthevaṃ veditabbo:-
               sahassamekañca sataṃ          sattavīsatimeva ca
               dukesu tevīsatiyā          pucchā honti dumūlake.
@Footnote: 1 cha.Ma. ekamūlakāvasānā
     [37] Tato paraṃ hetupaccayā ārammaṇapaccayā adhipatipaccayāti timūlakanayo
āraddho. Tattha hetārammaṇadukena saddhiṃ adhipatipaccayādīsu bāvīsatiyā paccayesu
ekamekassa yojanāvasena bāvīsati tikā honti. Tesu paṭhamapucchāvasena paṭhamattikañca
dutiyattikañca dassetvā pariyosāne tiko 1- dassito, sesaṃ saṅkhittaṃ. Yathā pana
dukesu, evaṃ tikesupi ekamekasmiṃ tike ekūnapaññāsaṃ katvā sabbesupi bāvīsatiyā
tikesu:-
               sahassamekaṃ pucchānaṃ         aṭṭhasattatimeva ca
               pucchā gaṇanato honti       nayamhi tikamūlake.
     [38] Tato paraṃ hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayāti
catumūlakanayo āraddho. Tattha paṭhamattikena saddhiṃ anantarapaccayādīsu ekavīsatiyā
paccayesu ekamekassa yojanāvasena ekavīsati catukkā honti. Tesu dve
catukke dassetvā sesaṃ saṅkhittaṃ. Idhāpi ekamekasmiṃ catukke ekūnapaññāsaṃ
katvā sabbesupi ekavīsatiyā catukkesu:-
               sahassamekaṃ pucchānaṃ         ekūnattiṃsa punāparā
               pucchā gaṇanato honti       nayamhi catumūlake.
     Tato paraṃ pañcamūlakaṃ ādiṃ katvā yāva sabbamūlakā desanā katā, taṃ
sabbaṃ 2- saṅkhipitvā heṭṭhā vuttañca upari 3- vattabbañca ekato katvā pāliyaṃ
"ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ pañcamūlakaṃ sabbamūlakaṃ asammuyhantena
vitthāretabban"ti nayo dassito. Tattha ekamūlakādīsu yaṃ vattabbaṃ, taṃ vuttameva.
Pañcamūlake pana paṭhamacatukkena saddhiṃ samanantarapaccayādīsu samavīsatiyā paccayesu
ekamekassa yojanāvasena samavīsati pañcakā honti. Tesu ekekasmiṃ ekūnapaññāsaṃ
katvā:-
@Footnote: 1 cha.Ma. pariyosānatiko   2 Sī.,Ma. uttari vattabbaṃ sabbaṃ  3 Sī.,Ma. uttari
             Satāni nava pucchānaṃ       asītiñca punāparā
             pucchā gaṇanato honti     nayamhi pañcamūlake.
     Chamūlake paṭhamapañcakena saddhiṃ sahajātapaccayādīsu ekūnavīsatiyā paccayesu
ekamekassa yojanāvasena ekūnavīsati chakkā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
             satāni nava pucchānaṃ       ekattiṃsa tatoparā
             pucchā gaṇanato honti     nayamhi chakkamūlake.
     Sattamūlake paṭhamachakkena saddhiṃ aññamaññapaccayādīsu aṭṭhārasasu paccayesu
ekamekassa yojanāvasena aṭṭhārasa sattakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
             satāni aṭṭha pucchānaṃ      dvāsīti ca tatoparā
             pucchā gaṇanato honti     nayamhi sattamūlake.
     Aṭṭhamūlake paṭhamasattakena saddhiṃ nissayapaccayādīsu sattarasasu paccayesu
ekamekassa yojanāvasena sattarasa aṭṭhakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ
katvā:-
             satāni aṭṭha pucchānaṃ      tettiṃsā ca tatoparā
             pucchā gaṇanato honti     nayamhi aṭṭhamūlake.
     Navamūlake paṭhamaṭṭhakena saddhiṃ upanissayādīsu soḷasasu paccayesu ekamekassa
yojanāvasena soḷasa navakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:-
             satāni satta pucchānaṃ      caturāsīti tatoparā
             pucchā gaṇanato honti     nayamhi navamūlake.
     Dasamūlake paṭhamanavakena saddhiṃ purejātapaccayādīsu paṇṇarasasu paccayesu
ekamekassa yojanāvasena paṇṇarasa dasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ
katvā:-
             satāni satta pucchānaṃ      pañcattiṃsa tatoparā
             pucchā gaṇanato honti     nayamhi dasamūlake.
     Ekādasamūlake paṭhamadasakena saddhiṃ pacchājātapaccayādīsu cuddasasu paccayesu
ekamekassa yojanāvasena cuddasa ekādasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
             cha satāni ca pucchānaṃ      chaḷāsīti tatoparā
             nayamhi pucchā gaṇitā      ekādasakamūlake.
     Dvādasamūlake paṭhamekādasakena saddhiṃ āsevanapaccayādīsu terasasu paccayesu
ekamekassa yojanāvasena terasa dvādasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
             cha satāni ca pucchānaṃ      sattattiṃsa tatoparā
             pucchā gaṇanato honti     naye dvādasamūlake.
     Terasamūlake paṭhamadvādasakena saddhiṃ kammapaccayādīsu dvādasasu paccayesu
ekamekassa yojanāvasena dvādasa terasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
             satāni pañca pucchānaṃ      aṭṭhāsīti tatoparā 1-
             pucchā gaṇanato honti     naye terasamūlake.
@Footnote: 1 cha.Ma. punāparā
     Cuddasamūlake paṭhamaterasakena saddhiṃ vipākapaccayādīsu ekādasasu paccayesu
ekamekassa yojanāvasena ekādasa cuddasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
            satāni pañca pucchānaṃ       tiṃsa cātha navāparā
            pucchā gaṇanato honti      naye cuddasamūlake.
     Paṇṇarasamūlake paṭhamacuddasakena saddhiṃ āhārapaccayādīsu dasasu paccayesu
ekamekassa yojanāvasena dasa paṇṇarasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
            satāni cattāri pucchānaṃ     navuti ca tatoparā
            pucchā gaṇanato honti      naye paṇṇarasamūlake.
     Soḷasamūlake paṭhamapaṇṇarasakena saddhiṃ indriyapaccayādīsu navasu paccayesu
ekamekassa yojanāvasena nava soḷasakā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ
katvā:-
         1- satāni cattāri tāḷīsaṃ      ekā ceva punāparā 1-
            pucchā gaṇanato honti      naye soḷasamūlake.
     Sattarasamūlake paṭhamasoḷasakena saddhiṃ jhānapaccayādīsu aṭṭhasu paccayesu
ekamekassa yojanāvasena aṭṭha sattarasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
            satāni tīṇi pucchānaṃ        navuti dve punāparā
            pucchā gaṇanato honti      naye sattarasamūlake.
@Footnote: 1-1 cha.Ma. satāni cattāri cattā- līsekā ceva punāparā
     Aṭṭhārasamūlake paṭhamasattarasakena saddhiṃ maggapaccayādīsu sattasu paccayesu
ekamekassa yojanāvasena satta aṭṭhārasakā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
            satāni tīṇi pucchānaṃ       tecattāḷīsameva ca
            pucchā gaṇanato honti     naye aṭṭhārasamūlake.
     Ekūnavīsatimūlake paṭhamaṭṭhārasakena saddhiṃ sampayuttapaccayādīsu chasu paccayesu
ekamekassa yojanāvasena cha ekūnavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ
            dve satā navuti ceva     catasso ca punāparā
            pucchā gaṇanato honti     naye ekūnavīsake. 1-
     Vīsatimūlake paṭhamekūnavīsatikena saddhiṃ vippayuttapaccayādīsu pañcasu paccayesu
ekamekassa yojanāvasena pañcavīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ
katvā:-
            dve satā honti pucchānaṃ  cattāḷīsā ca pañca ca
            pucchā gaṇanato honti     naye vīsatimūlake.
     Ekavīsatimūlake paṭhamavīsatikena saddhiṃ atthipaccayādīsu catūsu paccayesu
ekamekassa yojanāvasena cattāro ekavīsatikā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
            sataṃ chanavutiñceva         pucchā honti sampiṇḍitā
            gaṇitā lakkhaṇaññūhi        ekavīsatike naye.
     Dvāvīsatimūlake paṭhamekavīsatikena saddhiṃ natthipaccayādīsu tīsu paccayesu
ekamekassa yojanāvasena tayo dvāvīsatikā honti. Tesu ekamekasmiṃ
ekūnapaññāsaṃ katvā:-
@Footnote: 1 cha.Ma. ekūnavīsatike
              Cattāḷīsādhikaṃ sataṃ         satta ceva punāparā
              pucchā gaṇanato honti      naye dvāvīsatimūlake.
     Tevīsatimūlake paṭhamadvāvīsatikena saddhiṃ dvīsu vigatāvigatapaccayesu ekamekassa
yojanāvasena dve tevīsatikā honti. Tesu ekamekasmiṃ ekūnapaññāsaṃ katvā:-
              aṭṭhanavutimevidha           pucchā gaṇanato matā
              nayamhi tevīsatime         tevīsatikamūlake.
     Catuvīsatimūlako pana sabbapaccayānaṃ samodhānavasena veditabbo, teneva
sabbamūlakoti vutto. Tattha ekūnapaññāsameva pucchā hontīti sabbāpetā
hetupaccayapadameva gahetvā ekamūlakādīnaṃ sabbamūlakapariyosānānaṃ vasena satthārā
devaparisāya ativitthārato 1- vibhattā pucchā idha saṅkhepena desitā.
     Tāsaṃ pana sabbāsampi ayaṃ gaṇanapiṇḍo:- ekamūlakanayasmiñhi ekādasasatāni
chasattati ca pucchā āgatā. Tāsu 2- hetupaccayanaye teneva mūlakena ekūnapaññāsaṃ
katvā imasmiṃ hetupaccayamūlake gahetabbā, sesā sesapaccayamūlakesu pakkhipitabbā.
Dumūlake sattavīsāni ekādasasatāni, timūlake sahassaṃ aṭṭhasattati ca, catumūlake
sahassaṃ ekūnattiṃsañca, pañcamūlake asītādhikāni navasatāni, chamūlake ekattiṃsāni
navasatāni, sattamūlake dvāsītāni aṭṭhasatāni, aṭṭhamūlake tettiṃsāni aṭṭhasatāni,
navamūlake caturāsītāni sattasatāni, dasamūlake pañcattiṃsāni sattasatāni, ekādasamūlake
chāsītāni chasatāni, dvādasamūlake sattattiṃsāni chasatāni, terasamūlake aṭṭhāsītāni
pañcasatāni, cuddasamūlake ekūnacattāḷīsāni pañcasatāni, paṇṇarasamūlake navutāni
cattārisatāni, soḷasamūlakeekacattāḷīsāni cattārisatāni, sattarasamūlakedvenavutāni
tīṇi satāni, aṭṭhārasamūlake tecattāḷīsāni tīṇi satāni, ekūnavīsatimūlake
@Footnote: 1 cha.Ma. devaparisati vitthārato  2 cha.Ma. ayaṃ pāṭho na dissati
Catunavutāni dvesatāni, vīsatimūlake pañcacattāḷīsāni dvesatāni, ekavīsatimūlake
chanavutisataṃ, dvāvīsatimūlake sattacattāḷīsasataṃ, tevīsatimūlake aṭṭhanavuti, sabbamūlake
ekūnapaññāsāti evaṃ hetupadaṃ ādiṃ katvā vibhattesu ekamūlakādīsu:-
             cuddaseva sahassāni         puna satta satāni ca
             pucchā hetupadasseva        ekamūlādibhedatoti.
     [39-40] Evaṃ hetupaccayaṃ ādiṃ katvā ekamūlakato paṭṭhāya yāva
sabbamūlakanayā pucchābhedaṃ dassetvā idāni ārammaṇapaccayaṃ ādiṃ katvā dassetuṃ
siyā kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjeyya ārammaṇapaccayā
hetupaccayātiādimāha. Tattha ārammaṇapaccayā hetupaccayāti ettāvatā
ārammaṇapaccayaṃ ādiṃ katvā hetupaccayapariyosāno ekamūlakanayo dassito. Tato
paraṃ ārammaṇapaccayā adhipatipaccayāti dukamūlakaṃ āraddhaṃ. Tattha imaṃ paṭhamadukañceva
ārammaṇāvigatadukañca dassetvā sesaṃ saṅkhittaṃ. Ārammaṇapaccayā hetupaccayāti
ayaṃ osānadukopi na dassito. Sace pana katthaci vācanāmagge sandissati, sveva
vācanāmaggo gahetabbo. Tato paraṃ ārammaṇapaccayavasena tikamūlakādayo adassetvāva
adhipatipaccayaṃ ādiṃ katvā ekakādayo dassetuṃ adhipatipaccayā anantarapaccayā
samanantarapaccayā sahajātapaccayā aññamaññapaccayāti ettakameva vuttaṃ, taṃ
ekamūlakavasena vā sabbamūlakavasena vā veditabbaṃ.
     [41] Tato paraṃ avigatapaccayaṃ ādiṃ katvā dumūlakameva dassetuṃ
avigatapaccayā hetupaccayātiādi āraddhaṃ. Tattha avigatahetuduko avigatārammaṇaduko
avigatādhipatidukoti paṭipāṭiyā tayo duke vatvā pariyosāne ca avigatavigatoti 1-
eko duko dassito. Tato avigatapaccayavaseneva timūlakaṃ dassetuṃ "avigatapaccayā
@Footnote: 1 cha.Ma. avigatavigataduko
Hetupaccayā ārammaṇapaccayā, avigatapaccayā hetupaccayā adhipatipaccayā, avigatapaccayā
hetupaccayā anantarapaccayā"ti evaṃ paṭipāṭiyā tayo tike vatvā "avigatapaccayā
hetupaccayā vigatapaccayā"ti pariyosānattiko vutto. Tato avigatapaccayavaseneva
catumūlakaṃ dassetuṃ "avigatapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā,
avigatapaccayā hetupaccayā ārammaṇapaccayā anantarapaccayā"ti dve catukke vatvā
"vigatapaccayā"ti padaṃ uddharitvā ṭhapitaṃ, sesaṃ sabbaṃ saṅkhittaṃ. Tassa saṅkhittabhāvaṃ
dassetuṃ "ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ 1- sabbamūlakaṃ
asammuyhantena vitthāretabban"ti vuttaṃ. Tasmā yathā hetupaccayaṃ ādiṃ katvā
hetuādipadavasena ekamūlake ekādasa pucchāsatāni chasattati ca pucchā .pe.
Sabbamūlake ekūnapaññāsaṃ, evaṃ ārammaṇapaccayādīsupi ekamekaṃ ādiṃ katvā
ārammaṇādipadavasena ekekassa padassa ekamūlake ekādasa pucchāsatāni chasattati
ca pucchā .pe. Sabbamūlake ekūnapaññāsanti ekekassa padassa ekamūlakādibhede
sattasatādhikāni cuddasapucchāsahassāni honti. Tāsaṃ sabbesupi catuvīsatiyā
paccayesu ayaṃ gaṇanaparicchedo:-
             dvāpaññāsasahassānaṭṭha-     satāni tīṇi satasahassāni
             kusalattikassa pucchā         anulomanayamhi suvibhattā.
     Yathā ca kusalattikassa, evaṃ vedanāttikādīnampīti sabbesupi bāvīsatiyā
tikesu.
             Ekasaṭṭhisahassāni          cha satāni sattasattati
             satasahassāni pucchānaṃ        tikabhede pabhedato.
                      Saṅkhitto vācanāmaggo. 2-
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. saṅkhittā vācanāmagge
     Dukesu pana "siyā hetuṃ dhammaṃ paṭicca hetudhammo uppajjeyya
hetupaccayā"ti evaṃ hetuṃ paṭicca hetu, hetuṃ paṭicca nahetu, hetuṃ paṭicca hetu
ca nahetu ca, nahetuṃ paṭicca nahetu, nahetuṃ paṭicca hetu, nahetuṃ paṭicca hetu
ca nahetu ca, hetuñca nahetuñca paṭicca hetu, hetuñca nahetuñca paṭicca
nahetu, hetuñca nahetuñca paṭicca hetu ca nahetu cāti ekamekasmiṃ duke
hetupaccayādīsu ekamekasmiṃ paccaye nava pucchā honti. Tāsu hetupaccayaṃ ādiṃ
katvā ekamūlake dvisatāni soḷasa ca pucchā honti. Tāsu hetupaccayasseva
aññena asammissā nava pucchā gahetabbā, sesā atthavārena gahitā. 1-
     Tāsaṃ dukamūlakādīsu tevīsatiyā vāresu ekekaṃ navakaṃ apanetvā yāva
sabbamūlakā ayaṃ gaṇanaparicchedo:- dukamūlake tāva ekamūlake dassitesu dvīsu
soḷasādhikesu pucchāsatesu nava apanetvā dvisatāni satta ca pucchā honti,
tato nava apanetvā timūlake aṭṭhanavutisataṃ. Evaṃ purimapurimato nava nava
apanetvā catumūlake ekūnanavutisataṃ, pañcamūlake asītisataṃ, chamūlake ekasattatisataṃ,
sattamūlake dvāsaṭṭhisataṃ, aṭṭhamūlake tepaññāsasataṃ, navamūlake catucattāḷīsasataṃ,
dasamūlake pañcattiṃsasataṃ, ekādasamūlake chabbīsasataṃ, dvādasamūlake sattarasādhikasataṃ,
terasamūlake aṭṭhādhikasataṃ, cuddasamūlake navanavuti, paṇṇarasamūlake navuti, soḷasamūlake
ekāsīti, sattarasamūlake dvāsattati, aṭṭhārasamūlake tesaṭṭhī, ekūnavīsatimūlake
catupaññāsaṃ, vīsatimūlake pañcacattāḷīsaṃ, ekavīsatimūlake chattiṃsaṃ, bāvīsatimūlake
sattavīsaṃ, tevīsatimūlake aṭṭhārasa, sabbamūlake navāti. Yathā panetāni hetupaccayavasena
ekamūlake soḷasādhikāni dvepucchāsatāni .pe. Sabbamūlake nava, evaṃ
ārammaṇapaccayādīsupi ekamekaṃ ādiṃ katvā ārammaṇādipadavasena ekekassa
padassa ekamūlake soḷasādhikāni dvepucchāsatāni .pe. Sabbamūlake navāti
@Footnote: 1 cha.Ma. aṭṭha vārena gahitā
Ekekassa padassa ekamūlakādibhede dvepucchāsahassāni sattasatāni ca pucchā
honti. Tāsaṃ sabbesupi catuvīsatiyā paccayesu ayaṃ gaṇanaparicchedo:-
             catusaṭṭhisahassāni          puna aṭṭhasatāni ca
             pucchā hetudukassetā 1-   anulomanaye matā.
     Yathā ca hetudukassa, evaṃ sahetukadukādīnampīti sabbasmimpi dukasate:-
             saṭṭhisatasahassāni          cattāri ca tato paraṃ
             asītiñca sakassāni         pucchā dukasate vidū.
     Ayaṃ tāva suddhike tikapaṭṭhāne ca dukapaṭṭhāne ca pucchānaṃ gaṇanaparicchedo.
     Yaṃ pana tato paraṃ bāvīsatitike gahetvā dukasate pakkhipitvā dukatikapaṭṭhānaṃ
nāma desitaṃ, tatthāpi "siyā hetuṃ kusalaṃ dhammaṃ paṭicca hetu kusalo dhammo
uppajjeyya hetupaccayā"ti evaṃ bāvīsatiyā tikesu ekekaṃ tikaṃ dukānaṃ satena
satena saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ
ekamūlakādīnaṃ vasena gaṇetvā 2- paricchedo veditabbo.
     Yampi tato paraṃ dukasataṃ gahetvā bāvīsatiyā tikesu pakkhipitvā
tikadukapaṭṭhānaṃ nāma desitaṃ, tatthāpi "siyā kusalaṃ hetuṃ dhammaṃ paṭicca kusalo
hetudhammo uppajjeyya hetupaccayā"ti evaṃ dukasate ekekaṃ dukaṃ bāvīsatiyā
tikehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ
ekamūlakādīnaṃ vasena gaṇetvā 2- paricchedo veditabbo.
     Yampi tato paraṃ tike tikesuyeva pakkhipitvā tikatikapaṭṭhānaṃ nāma desitaṃ,
tatthāpi "siyā kusalaṃ sukhāya vedanāya sampayuttaṃ dhammaṃ paṭicca kusalo sukhāya
vedanāya sampayutto dhammo uppajjeyya hetupaccayā"ti evaṃ bāvīsatiyā tikesu
@Footnote: 1 cha.Ma. hetudukasseva   2 cha.Ma. gahetvā
Ekekaṃ tikaṃ sesehi ekavīsatiyā tikehi saddhiṃ yojetvā dassetabbānaṃ pucchānaṃ
heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ vasena gaṇetvā 1- paricchedo veditabbo.
     Yampi tato paraṃ duke dukesuyeva pakkhipitvā dukadukapaṭṭhānaṃ nāma desitaṃ,
tatthāpi "siyā hetuṃ sahetukaṃ dhammaṃ paṭicca hetu sahetuko dhammo uppajjeyya
hetupaccayā"ti evaṃ dukasate ekekaṃ dukaṃ sesehi navanavutiyā dukehi saddhiṃ
yojetvā dassetabbānaṃ pucchānaṃ heṭṭhā vuttanayena sabbesaṃ ekamūlakādīnaṃ
vasena gaṇetvā 1- paricchedo veditabbo. Tathāgatena hi sabbampetaṃ pabhedaṃ
dassetvāva devaparisāya dhammo desito, dhammasenāpatissa pana tena ajja
idañcidañca desitanti saṅkhipitvā nayadassanamatteneva desanā akkhātā.
Therenāpi saṅkhipitvāva vācanāmaggo pavattito, so therena pavattitanayeneva
saṅgītikāle saṅgahaṃ āropito.
     Taṃ panassa saṅkhepanayaṃ dassetuṃ tikañca paṭṭhānavaranti ayaṃ gāthā ṭhapitā.
Tassattho:- tikañca paṭṭhānavaranti varaṃ pavaraṃ tikapaṭṭhānañca. Dukuttamanti
uttamaṃ seṭṭhaṃ dukapaṭṭhānañca. Dukatikañcevāti dukatikapaṭṭhānañca. Tikadukañcāti
tikadukapaṭṭhānañca. Tikatikañcevāti tikatikapaṭṭhānañca. Dukadukañcāti dukadukapaṭṭhānañca.
Cha anulomamhi nayā sugambhīrāti ete tikapaṭṭhānādayo suṭṭhu gambhīrā cha nayā
anulomamhi veditabbāti. Tattha dve anulomāni dhammānulomañca paccayānulomañca.
Tattha "kusalaṃ dhammaṃ paṭicca kusalo dhammo"ti evaṃ abhidhammamātikāpadehi saṅgahitānaṃ
dhammānaṃ anulomadesanāvasena pavattaṃ dhammānulomaṃ nāma. "hetupaccayā ārammaṇa-
paccayā"ti evaṃ catuvīsatiyā paccayānaṃ anulomadesanāvasena pavattaṃ paccayānulomaṃ
nāma.
     Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe. Cha anulomamhi
nayā sugambhīrā"ti ayaṃ gāthā dhammānulomaṃ sandhāya vuttā. Idha pana ayaṃ gāthā
@Footnote: 1 cha.Ma. gahetvā
Tasmiṃ dhammānulome paccayānulomaṃ sandhāya vuttā. Tasmā "../../bdpicture/cha anulomamhi nayā
sugambhīrā"ti aṭṭhakathāgāthāyaṃ dhammānulome tikapaṭṭhānādayo cha nayā sugambhīrāti
evamattho veditabbo. Imasmiṃ panokāse "hetupaccayā ārammaṇapaccayā"ti evaṃ
pavatte paccayānulome ete dhammānulomeyeva tikapaṭṭhānādayo "../../bdpicture/cha nayā
sugambhīrā"ti evamattho veditabbo. Tesu anulome tikapaṭṭhāne kusalattikamattasseva
vasena ayaṃ imasmiṃ paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito.
Sesesu pana tikadukesu 1- sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu
pana sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena
vissajjanameva dassitaṃ, "../../bdpicture/cha anulomamhi nayā sugambhīrā"ti vacanato pana imasmiṃ
paccayānulome chapi ete paṭṭhānanayā pucchānaṃ vasena uddharitvā dassetabbā.
Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.
                           ----------
                             Pucchāvāra
                        2. Paccayapaccanīyavaṇṇanā
     [42-44] Idāni paccanīyaṃ hoti, taṃ dassetuṃ siyā kusalaṃ dhammaṃ paṭicca
kusalo dhammo uppajjeyya na hetupaccayātiādi āraddhaṃ. Tattha anulomapucchāhi
samappamāṇova pucchāparicchedo. Tenevettha "yathā anulome hetupaccayo vitthārito,
evaṃ paccanīyepi nahetupaccayo vitthāretabbo"ti vatvā puna pariyosāne "yathā anulome
ekekassa padassa ekamūlakaṃ dumūlakaṃ timūlakaṃ catumūlakaṃ yāva tevīsatimūlakaṃ, evaṃ
paccanīyepi vitthāretabban"ti vuttaṃ. Tevīsatimūlakanti idañcettha dumūlakaṃyeva
@Footnote: 1 cha.Ma. tikesu
Sandhāya vuttaṃ. Pariyosāne pana sabbamūlakaṃ catuvīsatimūlakampi hotiyeva. Taṃ sabbaṃ
saṅkhittamevāti.
     Tikañca paṭṭhānavaraṃ .pe. Cha paccanīyamhi nayā sugambhīrāti etthāpi
dve paccanīyāni dhammapaccanīyañca paccayapaccanīyañca. Tattha "kusalā dhammā"ti
evaṃ abhidhammamātikāpadehi saṅgahitānaṃ dhammānaṃ "na kusalaṃ dhammaṃ paṭicca na
kusalo dhammo"ti paccanīyadesanāvasena pavattaṃ dhammapaccanīyaṃ nāma. "nahetupaccayā
nārammaṇapaccayā"ti evaṃ catuvīsatiyā paccayānaṃ paccanīyadesanāvasena pavattaṃ
paccayapaccanīyaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe. Cha
paccanīyamhi nayā sugambhīrā"ti ayaṃ gāthā dhammapaccanīyaṃ sandhāya vuttā, idha pana
ayaṃ gāthā dhammānulomeyeva paccayapaccanīyaṃ sandhāya vuttā. Tasmā "../../bdpicture/cha paccanīyamhi
nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ dhammapaccanīye tikapaṭṭhānādayo cha nayā
sugambhīrāti evamattho veditabbo. Imasmiṃ panokāse nahetupaccayā nārammaṇa-
paccayāti evaṃ pavatte paccayapaccanīye ete dhammānulomeyeva tikapaṭṭhānādayo
cha nayā sugambhīrāti evamattho veditabbo.
     Tesu anulomatikapaṭṭhāneyeva kusalattikamattassa vasena ayaṃ imasmiṃ
paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana
tikadukesu sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana
sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena
vissajjanameva dassitaṃ. "../../bdpicture/cha paccanīyamhi nayā sugambhīrā"ti vacanato pana imasmiṃ
paccayapaccanīye cha ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā.
Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.
                         --------------
                             Pucchāvāra
                       3. Anulomapaccanīyavaṇṇanā
     [45-48] Idāni anulomapaccanīyaṃ hoti, taṃ dassetuṃ siyā kusalaṃ dhammaṃ
paṭicca kusalo dhammo uppajjeyya hetupaccayā nārammaṇapaccayātiādi āraddhaṃ.
Tattha "hetupaccayā nārammaṇapaccayā .pe. Hetupaccayā nāvigatapaccayā"ti
hetupadassa sesesu tevīsatiyā paccayesu ekekena saddhiṃ yojanāvasena hetupadādike
ekamūlake tevīsati anulomapaccanīyāni. Tesu ekekasmiṃ ekūnapaññāsaṃ katvā
sattavīsādhikāni ekādasapucchāsatāni honti. Dumūlake pana hetārammaṇapadānaṃ sesesu
bāvīsatiyā paccayesu ekekena saddhiṃ yojanāvasena bāvīsati anulomapaccanīyānīti
evaṃ anulome vuttesu sabbesu ekamūlakādīsu ekekaṃ padaṃ parihāpetvā avasesānaṃ
vasena pucchāgaṇanā veditabbā. Ekamūlakādīsu cettha yā pucchā pāliyaṃ āgatā,
yā ca na āgatā, tā sabbā heṭṭhā vuttanayānusārena 1- veditabbā.
     Tikañca paṭṭhānavaraṃ .pe. Cha anulomapaccanīyamhi nayā sugambhīrāti
ettha pana heṭṭhā vuttanayeneva dve anulomapaccanīyāni dhammānulomapaccanīyañca
paccayānulomapaccanīyañca. Tattha "kusalo dhammo"ti 2- evaṃ abhidhammamātikāpadehi
saṅgahitānaṃ dhammānaṃ "kusalaṃ dhammaṃ paṭicca na kusalo dhammo"ti anulomapaccanīya-
desanāvasena pavattaṃ dhammānulomapaccanīyaṃ nāma. "hetupaccayā nārammaṇapaccayā"ti
evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ anulomapaccanīyadesanāvasena pavattaṃ
paccayānulomapaccanīyaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe.
Cha anulomapaccanīyamhi nayā sugambhīrā"ti ayaṃ gāthā dhammānulomapaccanīyaṃ sandhāya
vuttā, idha pana ayaṃ gāthā dhammānulomeyeva paccayānulomapaccanīyaṃ sandhāya
@Footnote: 1 cha.Ma. vuttanayānusāreneva   2 cha.Ma. kusalā dhammāti
Vuttā. Tasmā "../../bdpicture/cha anulomapaccanīyamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ
dhammānulomapaccanīye tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.
Imasmiṃ panokāse hetupaccayā nārammaṇapaccayāti evaṃ pavatte paccayānuloma-
paccanīye ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho
veditabbo.
     Tesu anulomatikapaṭṭhāneyeva kusalattikamattassa vasena ayaṃ imasmiṃ paṭiccavārassa
paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana tikadukesu 1-
sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana sahajātavārādīsu
kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena vissajjanameva dassitaṃ.
"../../bdpicture/cha anulomapaccanīyamhi nayā sugambhīrā"ti vacanato pana imasmiṃ paccayānulomapaccanīye
chapi ete paṭṭhānanayā pucchāvasena uddharitvā dassetabbā. Paṭṭhānaṃ
vaṇṇayantānañhi ācariyānaṃ bhāro esoti.
                          -------------
                             Pucchāvāra
                       4. Paccanīyānulomavaṇṇanā
     [49-52] Idāni paccanīyānulomaṃ hoti, taṃ dassetuṃ siyā kusalaṃ dhammaṃ
paṭicca kusalo dhammo uppajjeyya nahetupaccayā ārammaṇapaccayātiādi āraddhaṃ.
Tattha anulomapaccanīyapucchāhi samappamāṇoeva pucchāparicchedo. Ekamūlakādīsu
cettha yā pucchā pāliyaṃ āgatā, yā ca na āgatā, tā sabbā heṭṭhā
vuttanayānusāreneva veditabbā.
     Tikañca paṭṭhānavaraṃ .pe. Cha paccanīyānulomamhi nayā sugambhīrāti
etthāpi heṭṭhā vuttanayeneva dve paccayānulomāni dhammapaccanīyānulomañca
@Footnote: 1 cha.Ma. tikesu
Paccayapaccanīyānulomañca. Tattha "kusalo dhammo"ti 1- evaṃ abhidhammamātikāpadehi
saṅgahitānaṃ dhammānaṃ "nakusalaṃ dhammaṃ paṭicca kusalo dhammo"ti paccanīyānuloma-
desanāvasena pavattaṃ  dhammapaccanīyānulomaṃ nāma. "nahetupaccayā ārammaṇapaccayā"ti
evaṃ catuvīsatiyā paccayesu labbhamānapadānaṃ paccayapaccanīyānulomadesanāvasena pavattaṃ
paccayapaccanīyānulomaṃ nāma. Tattha heṭṭhā aṭṭhakathāyaṃ "tikañca paṭṭhānavaraṃ .pe.
Cha paccanīyānulomamhi nayā sugambhīrā"ti ayaṃ gāthā dhammapaccanīyānulomaṃ sandhāya
vuttā, idha pana ayaṃ gāthā dhammānulomeyeva paccayapaccanīyānulomaṃ sandhāya
vuttā. Tasmā "../../bdpicture/cha paccanīyānulomamhi nayā sugambhīrā"ti aṭṭhakathāgāthāyaṃ 2-
dhammapaccanīyānulome tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.
Imasmiṃ panokāse nahetupaccayā ārammaṇapaccayāti evaṃ pavatte paccayapaccanīyānulome
ete dhammānulomeyeva tikapaṭṭhānādayo cha nayā sugambhīrāti evamattho veditabbo.
     Tesu anulomatikapaṭṭhāneyeva kusalattikamattassāpi vasena ayaṃ imasmiṃ
paṭiccavārassa paṇṇattivāre saṅkhipitvā pucchāpabhedo dassito, sesesu pana
tikadukesu 3- sesapaṭṭhānesu ca ekāpi pucchā na dassitā. Tato paresu pana
sahajātavārādīsu kusalattikassāpi vasena pucchaṃ anuddharitvā labbhamānakavasena
vissajjanameva dassitaṃ. "../../bdpicture/cha paccanīyānulomamhi nayā sugambhīrā"ti vacanato pana
imasmiṃ paccayapaccanīyānulome chapi ete paṭṭhānanayā pucchāvasena uddharitvā
dassetabbā. Paṭṭhānaṃ vaṇṇayantānañhi ācariyānaṃ bhāro esoti.
                       Pucchāvāravaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 cha.Ma. kusalā dhammāti   2 cha.Ma. aṭṭhakathāya   3 cha.Ma. tikesu



             The Pali Atthakatha in Roman Book 55 page 452-471. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10219              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10219              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=531              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2765              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2765              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]