ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         15. Paṭisambhidāvibhaṅga
                 1. Suttantabhājanīya  1. Saṅgahavāravaṇṇanā
     [718] Idāni tadanantare paṭisambhidāvibhaṅge catassoti gaṇanaparicchedo.
Paṭisambhidāti pabhedā. Yasmā pana parato atthe ñāṇaṃ atthapaṭisambhidātiādimāha,
tasmā na aññassa kassaci pabhedā, ñāṇasseva pabhedāti veditabbā. Iti "catasso
paṭisambhidā"ti padena cattāro ñāṇappabhedāti ayamattho saṅgahito. Atthapaṭisambhidāti
atthe paṭisambhidā, atthappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ atthe
pabhedagataṃ ñāṇanti attho. Sesapadesupi eseva nayo. Dhammappabhedassa hi
sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ dhamme pabhedagataṃ ñāṇaṃ dhammapaṭisambhidā nāma.
Niruttippabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ niruttābhilāpe pabhedagataṃ
ñāṇaṃ niruttipaṭisambhidā nāma. Paṭibhāṇappabhedassa sallakkhaṇavibhāvanavavatthānakaraṇasamatthaṃ
paṭibhāṇe pabhedagataṃ ñāṇaṃ paṭibhāṇapaṭisambhidā nāma.
     Idāni yathānikkhittā paṭisambhidā bhājetvā dassento atthe ñāṇaṃ
atthapaṭisambhidātiādimāha. Tattha atthoti saṅkhepato hetuphalaṃ. Tañhi hetuvasena
araṇīyaṃ gantabbaṃ pattabbaṃ, tasmā atthoti vuccati. Pabhedato pana yaṅkiñci
paccayasamuppannaṃ, nibbānaṃ, bhāsitattho, vipāko, kiriyāti ime pañca dhammā
atthoti veditabbo, 1- taṃ atthaṃ paccavekkhantassa tasmiṃ atthe pabhedagataṃ ñāṇaṃ
atthapaṭisambhidā.
     Dhammoti saṅkhepato paccayo. So hi yasmā taṃ taṃ vidahati pavatteti
ceva pāpeti ca, tasmā dhammoti vuccati. Pabhedato pana yo koci phalanibbattako
@Footnote: 1 cha.Ma. veditabbā
Hetu, ariyamaggo, bhāsitaṃ, kusalaṃ, akusalanti ime pañca dhammā dhammoti
veditabbo, 1- taṃ dhammaṃ paccavekkhantassa tasmiṃ dhamme pabhedagataṃ ñāṇaṃ
dhammapaṭisambhidā.
     Tatra dhammaniruttābhilāpe ñāṇanti tasmiṃ atthe ca dhamme ca yā
sabhāvanirutti, tassā abhilāpe taṃ sabhāvaniruttiṃ saddaṃ ārammaṇaṃ katvā
paccavekkhantassa tasmiṃ sabhāvaniruttābhilāpe pabhedagataṃ ñāṇaṃ niruttipaṭisambhidā.
Evamayaṃ niruttipaṭisambhidā saddārammaṇā nāma jātā, na paññattiārammaṇā.
Kasmā? yasmā saddaṃ sutvā "ayaṃ sabhāvanirutti, ayaṃ na sabhāvaniruttī"ti
Jānanti. Paṭisambhidāppatto hi "phasso"ti vutte "ayaṃ sabhāvaniruttī"ti
jānāti, "phassā"ti vā "phassan"ti vā vutte pana "ayaṃ na sabhāvaniruttī"ti
jānāti. Vedanādīsupi eseva nayo. Aññaṃ panesa nāmākhyātaupasaggabyañjanasaddaṃ
jānāti na jānātīti? yadaggena saddaṃ sutvā "ayaṃ sabhāvanirutti,
ayaṃ na sabhāvaniruttī"ti jānāti, tadaggenetampi jānissatīti. Taṃ pana nayidaṃ
paṭisambhidākiccanti paṭikkhipitvā idaṃ vatthu kathitaṃ:-
     tissadattatthero kira bodhimaṇḍale 2- suvaṇṇasalākaṃ gahetvā aṭṭhārasasu
bhāsāsu katarabhāsāya kathemīti pavāresi. Taṃ pana tena attano uggahe ṭhatvā
pavāritaṃ, na paṭisambhidāya ṭhitena. So hi mahāpaññatāya taṃ taṃ bhāsaṃ kathāpetvā
kathāpetvā uggaṇhi. Tato uggahe ṭhatvā evaṃ pavāresi.
     Bhāsaṃ nāma sattā uggaṇhantīti vatvā ca panettha idaṃ kathitaṃ.
Mātāpitaro hi daharakāle kumārake mañce vā pīṭhe vā nipajjāpetvā taṃ taṃ
kathayamānā tāni tāni kiccāni karonti. Dārakā tesaṃ taṃ taṃ bhāsaṃ vavatthāpenti
"iminā idaṃ vuttaṃ, iminā idaṃ vuttan"ti. Gacchante gacchante kāle sabbampi
bhāsaṃ jānanti. Mātā damiḷī, pitā andhako. Tesaṃ jātadārako sace mātu kathaṃ
@Footnote: 1 cha.Ma. veditabbo       2 cha.Ma. bodhimaṇḍe
Paṭhamaṃ suṇāti, damiḷabhāsaṃ bhāsissati. Sace pitu kathaṃ paṭhamaṃ suṇāti, andhakabhāsaṃ
bhāsissati. Ubhinnampi pana kathaṃ asuṇanto māgadhabhāsaṃ bhāsissati.
     Yopi agāmake mahāaraññe nibbatto, tattha añño kathento nāma
natthi, sopi attano dhammatāya vacanaṃ samuṭṭhāpento māgadhabhāsameva bhāsissati.
Niraye tiracchānayoniyaṃ pittivisaye manussaloke devaloketi sabbattha māgadhabhāsāva
ussannā. Tattha sesā oṭṭakirātaandhakayonakadamiḷabhāsādikā aṭṭhārasa bhāsā
parivattanti, [1] ayamevekā yathābhuccabrahmavohāraariyavohārasaṅkhātā māgadhabhāsāva
na parivattati. Sammāsambuddhopi tepiṭakaṃ buddhavacanaṃ tantiṃ āropento
māgadhabhāsāyaeva āropesi. Kasmā? evañhi atthaṃ āharituṃ sukhaṃ hoti. Māgadhabhāsāya
hi tantiṃ āruḷhassa buddhavacanassa paṭisambhidāppattānaṃ sotapathāgamanameva
papañco. Sote pana saṅghaṭṭitamatteyeva nayasatena nayasahassena attho
upaṭṭhāti. Aññāya pana bhāsāya tantiṃ āruḷhaṃ pothetvā pothetvā
uggahetabbaṃ hoti. Bahumpi uggahetvā pana puthujjanassa paṭisambhidāppatti nāma
natthi, ariyasāvako no paṭisambhidāppatto nāma natthi.
     Ñāṇesu ñāṇanti sabbatthakañāṇaṃ ārammaṇaṃ katvā ñāṇaṃ paccavekkhantassa
pabhedagataṃ ñāṇaṃ paṭibhāṇapaṭisambhidāti. Imā pana catassopi paṭisambhidā dvīsu ṭhānesu
pabhedaṃ gacchanti, pañcahi kāraṇehi visadā hontīti veditabbā. Katamesu dvīsu?
sekkhabhūmiyañca asekkhabhūmiyañca. Tattha sāriputtattherassa mahāmoggallānattherassa
mahākassapattherassa mahākaccāyanattherassa mahākoṭṭhitattherassāti asītiyāpi
mahātherānaṃ paṭisambhidā asekkhabhūmiyaṃ pabhedaṃ gatā, ānandattherassa cittassa
gahapatino dhammikassa upāsakassa upālissa gahapatino khujjuttarāya upāsikāyāti
evamādīnaṃ paṭisambhidā sekkhabhūmiyaṃ pabhedaṃ gatāti imāsu dvīsu bhūmīsu pabhedaṃ
gacchanti.
@Footnote: (1) Ma. kālantarena aññathā honti vinassanti ca
     Katamehi pañcahi kāraṇehi paṭisambhidā visadā hontīti? adhigamena pariyattiyā
savanena paripucchāya pubbayogenāti. Tattha adhigamo nāma arahattaṃ. Tañhi pattassa
paṭisambhidā visadā honti. Pariyatti nāma buddhavacanaṃ. Tañhi uggaṇhantassa
paṭisambhidā visadā honti. Savanaṃ nāma dhammassavanaṃ. Sakkaccaṃ 1- dhammaṃ suṇantassa
hi paṭisambhidā visadā honti. Paripucchā nāma aṭṭhakathā. Uggahitapāliyā atthaṃ
kathentassa hi paṭisambhidā visadā honti. Pubbayogo nāma pubbayogāvacaratā atītabhave
haraṇapaccāharaṇanayena parihatakammaṭṭhānatā. 2- Pubbayogāvacarassa hi paṭisambhidā visadā
honti. Tattha arahattappattiyā punabbasukuṭumbikaputtassa tissattherassa
paṭisambhidā visadā ahesuṃ. So kira tāmbapaṇṇidīpe 3- buddhavacanaṃ uggaṇhitvā
paratīraṃ gantvā yonakadhammarakkhitattherassa santike buddhavacanaṃ uggaṇhitvā
āgacchanto nāvaṃ abhirūhanatitthe ekasmiṃ pade uppannakaṅkho yojanasatikaṃ maggaṃ 4-
nivattitvā ācariyassa santikaṃ gacchanto antarāmagge ekassa kuṭumbikassa pañhaṃ
kathesi. So pasīditvā satasahassagghanikaṃ kambalaṃ adāsi. Sopi taṃ āharitvā ācariyassa
adāsi. Thero vāsiyā koṭṭetvā nisīdanaṭṭhāne paribhaṇḍaṃ kāresi. Kimatthāyāti?
pacchimāya janatāya anuggahatthāyāti. Evaṃ kirassa ahosi "amhākaṃ gatamaggaṃ
āvajjitvā anāgate sabrahmacārino paṭipattiṃ pūretabbaṃ maññissantī"ti.
Tissattheropi ācariyassa santike kaṅkhaṃ chinditvā jambukolapaṭṭane oruyha
cetiyaṅgaṇasammajjanavelāya vālikavihāraṃ patvā sammajji. Tassa sammajjitaṭṭhānaṃ
disvā "idaṃ vītarāgassa bhikkhuno sammajjanaṭṭhānan"ti 5- therassa vīmaṃsanatthāya
pañhaṃ pucchiṃsu. Thero paṭisambhidāppattatāya pucchitapucchite pañhe kathesīti.
     Pariyattiyā pana tissadattattherassa ceva nāgasenattherassa ca
paṭisambhidā visadā ahesuṃ. Sakkaccaṃ dhammassavanena sudhammasāmaṇerassa paṭisambhidā
@Footnote: 1 cha.Ma. sakkaccañhi     2 cha.Ma. pariggahita....      3 cha.Ma. tamba....
@4 cha.Ma. yojanasatamaggaṃ   5 cha.Ma. sammaṭṭhaṭṭhānaṃ
Visadā ahesuṃ. So kira taḷaṅgarāsīdhammadinnattherassa 1- bhāgineyyo khuraggeyeva
arahattaṃ patto. Mātulattherassa dhammavinicchayaṭṭhāne nisīditvā suṇantoyeva
tīṇi piṭakāni paguṇāni akāsi. Uggahitapāliyā atthaṃ kathentassa pana
tissadattattherasseva paṭisambhidā visadā ahesuṃ. Gatapaccāgatavattaṃ pana pūretvā
yāva anulomaṃ kammaṭṭhānaṃ ussukkāpetvā āgatānaṃ visadabhāvappattapaṭisambhidānaṃ
pubbayogāvacarānaṃ anto natthi.
     Etesu pana kāraṇesu pariyatti, savanaṃ, paripucchāti imāni tīṇi pabhedasseva
balavakāraṇāni. Pubbayogo adhigamassa balavapaccayo, pabhedassa hoti na hotīti?
hoti, na pana tathā. Pariyattisavanaparipucchā hi pubbe hontu vā mā vā,
pubbayogena pana 2- pubbe ceva etarahi ca saṅkhārasammasanaṃ vinā paṭisambhidā
nāma natthi. Ime pana dvepi ekato hutvā paṭisambhidā upatthambhetvā visadā
karontīti.
                       Saṅgahavāravaṇṇanā niṭṭhitā.
                          -------------
                        2. Saccavārādivaṇṇanā
     [719] Idāni ye saṅgahavāre pañca atthā ca dhammā ca saṅgahitā,
tesaṃ pabhedadassananayena paṭisambhidā vibhajituṃ puna catassotiādinā nayena
pabhedavāro āraddho. So saccavārahetuvāradhammavārapaccayākāravārapariyattivāravasena
pañcavidho. Tattha paccayasamuppannassa dukkhassa 3- paccayena pattabbassa
nibbānassa ca atthabhāvaṃ phalanibbattakassa samudayassa nibbānasampāpakassa
ariyamaggassa ca dhammabhāvañca dassetuṃ saccavāro vutto. Yassa kassaci pana
phalanibbattakassa 4- hetuno dhammabhāvaṃ hetuphalassa ca atthabhāvaṃ dassetuṃ hetuvāro
@Footnote: 1 Ma. vāḷaṅkaravāSī...., cha. talaṅgaravāSī....        2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. dukkhasaccassa       4 cha.Ma. hetuphala....
Vutto. Tattha ca hetuphalakkamavasena uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā.
Ye pana dhammā tamhā tamhā rūpārūpappabhedā hetuto jātā, tesaṃ atthabhāvaṃ
tassa tassa ca rūpārūpadhammappabhedassa hetuno dhammabhāvaṃ dassetuṃ dhammavāro
vutto. Jarāmaraṇādīnaṃ pana atthabhāvaṃ jarāmaraṇādisamudayasaṅkhātānaṃ jātiādīnañca
dhammabhāvaṃ dassetuṃ paccayākāravāro vutto. Tato pariyattisaṅkhātassa tassa
tassa bhāsitassa dhammabhāvaṃ bhāsitasaṅkhātena paccayena pattabbassa bhāsitatthassa
ca atthabhāvaṃ dassetuṃ pariyattivāro vutto.
     Tattha ca yasmā bhāsitaṃ ñatvā tassattho ñāyati, tasmā bhāsitabhāsitatthakkamena
uppaṭipāṭiyā paṭhamaṃ dhammapaṭisambhidā niddiṭṭhā. Pariyattidhammassa pana pabhedadassanatthaṃ
"tattha katamā dhammapaṭisambhidā"ti pucchāpubbaṅgamo paṭiniddesavāro vutto. Tattha
suttantiādīhi navahi aṅgehi nippadesato tanti gahitā. Ayaṃ imassa bhāsitassa
attho, ayaṃ imassa bhāsitassa atthoti imasmimpi ṭhāne bhāsitavasena nippadesato
tantieva gahitāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 54 page 413-418. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=9758              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=9758              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=777              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=10060              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=8032              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=8032              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]