ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                           12. Jhānavibhaṅga
                    1. Suttantabhājanīya mātikāvaṇṇanā
     [508] Idāni tadanantare jhānavibhaṅge yā tāva ayaṃ sakalassāpi
suttantabhājanīyassa paṭhamaṃ mātikā ṭhapitā, tattha idhāti vacanaṃ
pubbabhāgakaraṇīyasampadāya sampannassa sabbappakārajjhānanibbattakassa puggalassa
sannissayabhūtasāsanaparidīpanaṃ aññasāsanassa ca tathābhāvapaṭisedhanaṃ. Vuttaṃ hetaṃ "idheva
bhikkhave samaṇo .pe. Suññā parappavādā samaṇebhi aññehī"ti. Bhikkhūti tesaṃ
jhānānaṃ nibbattakapuggalaparidīpanaṃ. Pāṭimokkhasaṃvarasaṃvutoti idamassa pāṭimokkhasaṃvare
patiṭṭhitabhāvaparidīpanaṃ. Viharatīti idamassa tadanurūpavihārasamaṅgībhāvaparidīpanaṃ.
Ācāragocarasampannoti idamassa heṭṭhā pāṭimokkhasaṃvarassa upari jhānānuyogassa ca
upakāradhammaparidīpanaṃ. Anumattesu vajjesu bhayadassāvīti idamassa pāṭimokkhato
acavanadhammatāparidīpanaṃ. Samādāyāti idamassa sikkhāpadānaṃ anavasesato
ādānaparidīpanaṃ. Sikkhatīti idamassa sikkhāya samaṅgībhāvaparidīpanaṃ. Sikkhāpadesūti
idamassa sikkhitabbadhammaparidīpanaṃ.
     Indriyesūti idamassa guttadvāratāya bhūmiparidīpanaṃ. Rakkhitabbokāsa-
paridīpanantipi vadantieva. Guttadvāroti idamassa chasu dvāresu
saṃvihitārakkhabhāvaparidīpanaṃ. Bhojane mattaññūti idamassa santosādiguṇaparidīpanaṃ.
Pubbarattāpararattaṃ jāgariyānuyogamanuyuttoti idamassa kāraṇabhāvaparidīpanaṃ. Sātaccaṃ
nepakkanti idamassa paññāpariggahitena viriyena sātaccakāritāparidīpanaṃ.
Bodhipakkhikānaṃ dhammānaṃ bhāvanānuyogamanuyuttoti idamassa paṭipattiyā
nibbedhabhāgiyattaparidīpanaṃ.
     So abhikkante .pe. Tuṇhībhāve sampajānakārī hotīti idamassa
sabbattha satisampajaññasamannāgatattaparidīpanaṃ. So vivittaṃ senāsanaṃ bhajatīti
idamassa anurūpasenāsanapariggahaparidīpanaṃ. Araññaṃ .pe. Paṭisallānasāruppanti
Idamassa senāsanappabhedanirādīnavatānisaṃsaparidīpanaṃ. So araññagato vāti idamassa
vuttappakārena senāsanena yuttabhāvaparidīpanaṃ. Nisīdatīti imassa
yogānurūpairiyāpathaparidīpanaṃ. Parimukhaṃ satiṃ upaṭṭhapetvāti idamassa
yogārambhaparidīpanaṃ. So abhijjhaṃ loke pahāyātiādi panassa kammaṭṭhānānuyogena
nīvaraṇappahānaparidīpanaṃ. Tasseva pahīnanīvaraṇassa vivicceva kāmehītiādi paṭipāṭiyā
jhānuppattiparidīpanaṃ.
     Apica idha bhikkhūti imasmiṃ sāsane jhānuppādako bhikkhu. Idāni yasmā
jhānuppādakena bhikkhunā cattāri sīlāni sodhetabbāni, tasmāssa pāṭimokkha-
saṃvarasaṃvutoti iminā pāṭimokkhasaṃvarasīlavisuddhiṃ upadisati. Ācāragocara-
sampannotiādinā ājīvapārisuddhisīlaṃ. Samādāya sikkhati sikkhāpadesūti iminā
tesaṃ dvinnaṃ sīlānaṃ anavasesato ādānaṃ. Indriyesu guttadvāroti iminā
indriyasaṃvarasīlaṃ. Bhojane mattaññūti iminā paccayasannissitasīlaṃ.
Pubbarattāpararattantiādinā sīle patiṭṭhitassa jhānabhāvanāya upakārake
dhamme. So abhikkantetiādinā tesaṃ dhammānaṃ aparihānāya
kammaṭṭhānassa ca asammosāya satisampajaññasamāyogaṃ. So vivittantiādinā
bhāvanānurūpasenāsanapariggahaṃ. So araññagato vātiādinā taṃ senāsanaṃ upagatassa
jhānānurūpairiyāpathañceva jhānabhāvanārambhañca. So abhijjhantiādinā jhānabhāvanārambhena
jhānapaccanīkadhammappahānaṃ. So ime pañca nīvaraṇe pahāyātiādinā
evaṃ pahīnajjhānapaccanīkadhammassa sabbajjhānānaṃ uppattikkamaṃ upadisatīti.
                           Mātikāvaṇṇanā.
                          -------------



             The Pali Atthakatha in Roman Book 54 page 347-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=8208              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=8208              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=599              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=7826              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=6625              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=6625              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]