ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                         8. Sammappadhānavibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [390] Idāni tadanantare sammappadhānavibhaṅge cattāroti gaṇanaparicchedo,
tena na tato heṭṭhā na uddhanti sammappadhānaparicchedaṃ dīpeti. Sammappadhānāti
kāraṇappadhānā upāyappadhānā yonisopadhānā. Idha bhikkhūti imasmiṃ sāsane
paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ.
Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya.
Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti
payogaṃ parakkamaṃ karoti. Viriyaṃ ārabhatīti kāyikacetasikaviriyaṃ karoti. Paṭipāṭiyā
teneva sahajātena viriyena cittaṃ ukkhipati. Padahatīti padhānaviriyaṃ karoti. Paṭipāṭiyā
panetāni cattāripi padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.
     Uppannānaṃ pāpakānanti anuppannānanti avattabbataṃ āpannānaṃ pāpadhammānaṃ.
Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ
kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti
nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti
punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vuḍḍhiyā. 1- Pāripūriyāti
paripūraṇatthāya. Ayaṃ tāva catunnaṃ sammappadhānānaṃ uddesavāravasena ekapadiko
atthuddhāro.
     [391] Idāni paṭipāṭiyā tāni padāni bhājetvā dassetuṃ kathañca bhikkhu
anuppannānantiādinā nayena niddesavāro āraddho. Tattha yaṃ heṭṭhā
dhammasaṅgahe āgatasadisaṃ, taṃ tassa vaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Yaṃ pana
tasmiṃ anāgataṃ, tattha chandaniddese tāva yo chandoti yo chandanīyavasena
@Footnote: 1 cha.Ma. vaḍḍhiyā
Chando. Chandīkatāti chandikabhāvo, chandakaraṇākāro vā. Kattukamyatāti kattukāmatā.
Kusaloti cheko. Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando
diṭṭhichando viriyachando dhammacchandoti bahuvidho nānappakāro. Tesu
dhammacchandoti imasmiṃ ṭhāne kattukamyatākusaladhammacchando adhippeto.
     Imaṃ chandaṃ janetīti chandaṃ kurumāno chandaṃ janeti nāma. Sañjanetīti
upasaggena padaṃ vaḍḍhitaṃ. Uṭṭhāpetīti chandaṃ kurumānova taṃ uṭṭhāpeti 1- nāma.
Samuṭṭhāpetīti 2- upasaggena padaṃ vaḍḍhitaṃ. Nibbattetīti chandaṃ kurumānova taṃ
nibbatteti nāma. Abhinibbattetīti upasaggena padaṃ vaḍḍhitaṃ. Apica chandaṃ
karontova chandaṃ janeti nāma. Tameva satataṃ karonto sañjaneti nāma. Kenacideva
antarāyena patitaṃ puna ukkhipanto uṭṭhāpeti 1- nāma. Pabandhaṭṭhitiṃ pāpento
samuṭṭhāpeti 2- nāma. Taṃ pākaṭaṃ karonto nibbatteti nāma. Anosakkanatāya
alīnavuttitāya anolīnavuttitāya abhimukhabhāvena nibbattento abhinibbatteti nāma.
     [394] Viriyaniddese viriyaṃ karontova viriyaṃ ārabhati nāma. Dutiyapadaṃ
upasaggena vaḍḍhitaṃ. Viriyaṃ karontoyeva ca āsevati bhāveti nāma. Punappunaṃ
karonto bahulīkaroti. Āditova karonto ārabhati. Punappunaṃ karonto samārabhati.
Bhāvanāvasena bhajanto āsevati. Vaḍḍhento bhāveti. Sabbakiccesu tadeva
bahulīkaronto bahulīkarotīti veditabbo.
     [395] Cittapaggahaniddese viriyapaggahena yojento cittaṃ paggaṇhāti,
ukkhipatīti attho. Punappunaṃ paggaṇhanto sampaggaṇhāti. Evaṃ sampaggahitaṃ yathā
na patati, tathā naṃ viriyupatthambhena upatthambhento upatthambheti. Upatthambhitampi
thirabhāvatthāya punappunaṃ upatthambhento paccupatthambheti nāma.
     [406] Ṭhitiyāti padassa niddese sabbesampi asammosādīnaṃ ṭhitivevacanabhāvaṃ
dassetuṃ yā ṭhiti so asammosotiādi vuttaṃ. Ettha hi heṭṭhimaṃ heṭṭhimaṃ padaṃ
@Footnote: 1 cha.Ma. uṭṭhapeti           2 cha.Ma. samuṭṭhapetīti
Uparimassuparimassattho, 1- uparimaṃ uparimaṃ padaṃ 2- heṭṭhimassa heṭṭhimassa
atthotipi vattuṃ vaṭṭati. Sesaṃ sabbattha uttānatthamevāti. Ayantāva pālivaṇṇanā.
     Ayaṃ panettha vinicchayakathā:- ayañhi sammappadhānakathā nāma duvidhā
lokiyā lokuttarā ca. Tattha lokiyā sabbapubbabhāge hoti, sā
kassapasaṃyuttapariyāyena lokiyamaggakkhaṇe veditabbā. Vuttañhi tattha:-
              3- "cattārome āvuso sammappadhānā. Katame cattāro. 3-
         Idhāvuso bhikkhu `anuppannā me pāpakā akusalā dhammā
         uppajjamānā anatthāya saṃvatteyyun'ti ātappaṃ karoti, `uppannā
         me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyun'ti
         ātappaṃ karoti, `anuppannā me kusalā dhammā anuppajjamānā
         anatthāya saṃvatteyyun'ti ātappaṃ karoti, `uppannā me kusalā
         dhammā nirujjhamānā anatthāya saṃvatteyyun'ti ātappaṃ karotī"ti. 4-
     Ettha ca anuppannā kusalā dhammāti samathavipassanā ceva maggo ca.
Uppannā kusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno
anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati,
purimasmiṃ vā samathavipassanāva gahetabbāti vuttaṃ. Taṃ pana na yuttaṃ.
     Tattha "uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī"ti
atthassa āvībhāvanatthaṃ idaṃ vatthu:- eko kira khīṇāsavatthero "mahācetiyañca
mahābodhiñca vandissāmī"ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ
janapadato mahāvihāraṃ āgantvā piṅgarapariveṇaṃ 5- pāvisi. Sāyaṇhasamaye mahābhikkhusaṃghe
cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? khīṇāsavānañhi tīsu
ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṃghe vanditvā paṭikkante manussānaṃ
@Footnote: 1 cha.Ma. uparimassa uparimassa padassa attho     2 cha.Ma. ayaṃ pāṭho na dissati
@3-3 pāliyaṃ ime pāṭhā na dissanti     4 saṃ.ni. 16/145/189
@5 Ma. piyaṅgapariveṇaṃ, cha. vihārapariveṇaṃ
Sāyamāsabhuttavelāya sāmaṇerampi ajānāpetvā "cetiyaṃ vandissāmī"ti ekakova
nikkhami. Sāmaṇero "kinnu kho thero avelāya ekakova gacchati, jānissāmī"ti
upajjhāyassa padānupadikova nikkhami. Thero anāvajjanena tassa āgamanaṃ
ajānanto dakkhiṇadvārena mahācetiyaṅgaṇaṃ āruḷho. Sāmaṇeropi anupadaṃyeva
āruḷho.
     Mahāthero mahācetiyaṃ oloketvā 1- buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ
cetaso samannāharitvā haṭṭhapahaṭṭho mahācetiyaṃ vandati. Sāmaṇeropi therassa
vandanākāraṃ disvā "upajjhāyo me ativiya pasannacitto vandati, kiṃ nu kho
pupphāni labhitvā pūjaṃ kareyyā"ti cintesi. There vanditvā uṭṭhāya sirasi
añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhite sāmaṇero ukkāsitvā attano
āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento "kadā āgatosī"ti pucchi.
Tumhākaṃ cetiyaṃ vandanakāle bhante, ativiya pasannā cetiyaṃ vandittha, kinnu kho
pupphāni labhitvā pūjeyyāthāti. Āma pūjeyyāmi 2- sāmaṇera imasmiṃ cetiye viya
aññatra ettakaṃ dhātunidhānaṃ nāma natthi, evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni
labhitvā ko na pūjeyyāti. Tenahi bhante adhivāsetha, āharissāmīti tāvadeva
jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannāni pupphāni
gahetvā parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimamukhaṃ asampatteyeva
āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā "pūjetha bhante"ti āha. Thero
atimandāni no sāmaṇera pupphānīti āha. Gacchatha bhante bhagavato guṇe
āvajjetvā pūjethāti.
     Thero pacchimamukhanissitena sopāṇena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ
kātuṃ āraddho. Vedikābhūmi paripuṇṇā, pupphāni patitvā dutiyabhūmiyaṃ
@Footnote: 1 cha. ulloketvā     2 cha.Ma. ayaṃ pāṭho na dissati
Jaṇṇuppamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjeti, 1- sāpi
paripūri. Paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi, sabbaṃ cetiyaṅgaṇaṃ
paripūri. Tasmiṃ paripuṇṇe "sāmaṇera pupphāni na khiyyantī"ti āha. Parissāvanaṃ bhante
adhomukhaṃ karothāti. Adhomukhaṃ katvā cālesi, tadā pupphāni khīṇāni. Thero
parissāvanaṃ sāmaṇerassa datvā saṭṭhihatthapākārena 2- cetiyaṃ tikkhattuṃ padakkhiṇaṃ
katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi "yāva mahiddhiko
vatāyaṃ sāmaṇero, sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhituṃ 3- no"ti. Tato
"na sakkhissatī"ti disvā sāmaṇeraṃ āha "sāmaṇera tvaṃ idāni mahiddhiko,
evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditaṃ
kañjiyaṃ pivissasī"ti. Daharakabhāvassa nāmesa doso, yaṃ so upajjhāyassa kathāya
saṃvejetvā "kammaṭṭhānaṃ me bhante ācikkhathā"ti na yāci. "amhākaṃ upajjhāyo
kiṃ vadatī"ti taṃ pana asuṇanto viya agamāsi.
     Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ
gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa
padānupadiko hutvā bhikkhācāraṃ na gacchati, "kataraṃ gāmaṃ pavisatha bhante"ti
pucchitvā pana "idāni me upajjhāyo gāmadvāraṃ sampatto bhavissatī"ti ñatvā
attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsenāgantvā therassa
pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati "sāmaṇera mā
evamakāsi, puthujjaniddhi nāma calā anibaddhā, asappāyarūpādiārammaṇaṃ labhitvā
appamattakeneva bhijjati, santāya samāpattiyā parihīnāya 4- brahmacariyavāse
santhambhituṃ na sakkontī"ti. Sāmaṇero "kiṃ katheti 5- mayhaṃ upajjhāyo"ti sotuṃ
na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto
kambupeṇḍavihāraṃ 6- nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.
@Footnote: 1 cha.Ma. pūjesi       2 cha. saddhiṃ hatthipākārena        3 cha.Ma. rakkhitunti
@4 cha.Ma. parihīnā      5 cha.Ma. kathesi
@6 Sī. kampupelandavihāraṃ, cha.Ma. kammupendavihāraṃ
     Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kambupeṇḍagāmato
nikkhamitvā padumasaraṃ oruyha gāyamānā pupphāni bhañjati, tasmiṃ samaye sāmaṇero
padumasaramatthakena gacchati, gacchanto pana sakkalasikāya 1- kāṇamakkhikā viya tassā
gītasadde bajjhi. Tāvadeva iddhi antarahitā, chinnapakkho kāko viya ahosi.
Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalītūlaṃ viya patamānaṃ
anupubbena padumasaratīre aṭṭhāsi. So vegenāgantvā 2- upajjhāyassa pattacīvaraṃ
datvā nivatti. Mahāthero "pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī"ti
kiñci avatvā piṇḍāya pāvisi.
     Sāmaṇero gantvā padumasaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno,
sāpi sāmaṇeraṃ ākāsena gacchantañca punāgantvā ṭhitañca disvā "addhā
esa maṃ nissāya ukkaṇṭhito"ti ñatvā "paṭikkama sāmaṇerā"ti āha.  sopi
paṭikkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā "kiṃ bhante"ti
pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ
brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ
asakkontī "ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno, na idāni yuttaṃ
pariccajitun"ti "idheva tiṭṭhā"ti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ
ārocesi. Tepi gantvā 3- nānappakāraṃ ovadamānā vacanaṃ agaṇhantaṃ āhaṃsu "tvaṃ
amhe uccākulāti mā sallakkhesi, 4- mayaṃ pesakārā, sakkhissasi pesakārakammaṃ
kātun"ti. Sāmaṇero āha "upāsaka gihibhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ
vā, kiṃ iminā, mā sāṭakamatte lobhaṃ karothā"ti. Pesakārako udare bandhasāṭakaṃ 5-
datvā gharaṃ netvā dhītaraṃ adāsi.
     So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti.
Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu. Tassa bhariyā na tāva
@Footnote: 1 cha.Ma. sakkaralasikāya      2 cha.Ma. vegena gantvā     3 cha.Ma. āgantvā
@4 Sī. uccākulikāti mā sallakkhesi, cha.Ma. mā-saddo na dissati
@5 cha.Ma. baddhasāṭakaṃ
Āgacchati, so itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi.
Sā pacchā āgamāsi. Atha naṃ so "aticirena āgatāsī"ti tajjesi. Mātugāmo
ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti.
Tasmā sā evamāha "aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni, bāhirato
āharitvā dāyakā pesakārakāpi atthi, ahañca 1- ekikā, tvampi mayhaṃ ghare
idaṃ atthi idaṃ natthīti na jānāsi. Sace icchasi, bhuñja, no ce icchasi, mā
bhuñjā"ti. So "na kevalaṃ ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī"ti
kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā
khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma
tikhiṇā hoti, sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā
ubhohi hatthehi vegena akkhiṃ aggahesi, bhinnaṭṭhānato lohitaṃ pagghari. 2-
     So tasmiṃ kāle upajjhāyassa vacanaṃ anussari "idaṃ sandhāya maṃ upajjhāyo
`anāgate kāle kāṇapesakāriyā hatthena madditaṃ kañjiyaṃ pivissasī'ti āha, idaṃ
therena diṭṭhaṃ bhavissati, aho dīghadassī ayyo"ti mahāsaddena roditumārabhi.
Tamenaṃ aññe "alaṃ āvuso mā rodi, akkhi nāma bhinnaṃ na sakkā rodanena
paṭipākatikaṃ kātun"ti āhaṃsu. So "nāhaṃ etamatthaṃ rodāmi, apica kho idaṃ
sandhāya rodāmī"ti sabbaṃ pavattiṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā
nirujjhamānā anatthāya saṃvattanti.
     Aparampi vatthu:- tiṃsamattā bhikkhū kalyāṇiyaṃ mahācetiyaṃ vanditvā
aṭavīmaggena mahāmaggaṃ otaramānā antarāmagge jhāmakkhette kammaṃ katvā
āgacchantaṃ ekaṃ manussaṃ addasiṃsu. 3- Tassa sarīraṃ masimakkhitaṃ hoti, masimakkhitaṃyeva
ca ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ, olokiyamāno jhāmakhāṇuko viya 4-
khāyati. So divasabhāge kammaṃ katvā upaḍḍhajhāyamānānaṃ 5- dārūnaṃ kalāpaṃ
@Footnote: 1 cha.Ma. ahaṃ pana       2 cha.Ma. paggharati     3 cha.Ma. addasaṃsu
@4 Ma. jhāmakhāṇu viya     5 Sī.,Ma. upaḍḍhajhāmakānaṃ
Ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ
sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā "āvuso tuyhaṃ pitā
tuyhaṃ pitāmaho 1- tuyhaṃ mātulo"ti hasamānā vatvā 2- "ko nāmosi tvaṃ upāsakā"ti
nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā
vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā "tiṭṭhatha tāva bhante"ti āha.
Mahātherā aṭṭhaṃsu.
     Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti.
Upāsako āha "bhante tumhe maṃ passitvā parihasatha, ettakeneva matthakaṃ
pattamhāti sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ, tumhākaṃ
pana cittekaggatāmattampi natthi. Ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo
ahosiṃ, ākāsaṃ gahetvā paṭhaviṃ karomi, paṭhaviṃ ākāsaṃ. Dūraṃ gaṇhitvā santikaṃ, 3-
santikaṃ dūraṃ. Cakkavāḷasahassaṃ khaṇena vinivijjhāmi, hatthe me passatha, idāni
pana makkaṭahatthasadisā. Ahaṃ imeheva hatthehi idha nisinnova candimasuriye
parāmasiṃ. Imesaṃyeva pādānaṃ candimasuriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā
me iddhi pamādena antarahitā, tumhe mā pamajjittha. Pamādena hi evarūpaṃ
byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti.
Tasmā tumhe maṃyeva ārammaṇaṃ karitvā appamattā hotha bhante"ti tajjetvā
ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsa janā
tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā
anatthāya saṃvattantīti veditabbā. Ayaṃ tāva lokiyasammappadhānakathāya vinicchayo.
     Lokuttaramaggakkhaṇe panetaṃ ekameva viriyaṃ catukiccasādhanavasena cattāri
nāmāni labhati. Tattha anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena
vā anuppannānaṃ. Aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā
@Footnote: 1 cha.Ma. mahāpitā        2 cha.Ma. gantvā    4 cha.Ma. santikaṃ karomi
Dhammā nāma natthi. Anuppannā pana uppajjamānāpi eteyeva uppajjanti,
pahīyamānāpi eteyeva pahiyyanti. 1-
     Tattha ekaccassa vattavasena kilesā na samudācaranti, ekaccassa
ganthadhutaṅgasamādhivipassanānavakammabhavānaṃ 2- aññataravasena. Kathaṃ? ekacco hi
vattasampanno hoti, tassa ca 3- dvāsīti khuddakavattāni 4- cuddasa mahāvattāni 5-
cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷakauposathāgāraāgantukagamikavattāni ca karontasseva
kilesā okāsaṃ na labhanti. Aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa
vicarato ayonisomanasikārañceva sativossaggañca āgamma uppajjanti. Evaṃ
asamudācāravasena anuppannā uppajjanti nāma.
     Ekacco ganthayutto hoti, ekampi nikāyaṃ gaṇhāti, dvepi tayopi
cattāropi pañcapi. Tasseva tepiṭakaṃ buddhavacanaṃ atthavasena pālivasena anusandhivasena
pubbāparavasena gaṇhantassa sajjhāyantassa cintentassa vācentassa desentassa
pakāsentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa ganthakammaṃ pahāya
kusītassa vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi
asamudācāravasena anuppannā uppajjanti nāma.
     Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati,
tassa dhutaṅgaguṇe pariharantassa kilesā okāsaṃ na labhanti. Aparabhāge panassa
dhutaṅgāni vissajjetvā bāhullāya āvaṭṭantassa 6- vicarato
ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena
anuppannā uppajjanti nāma.
     Ekacco pana aṭṭhasu samāpattīsu ciṇṇavasī hoti. Tassa paṭhamajjhānādīsu
āvajjanavasīādīnaṃ vasena viharantassa kilesā okāsaṃ na labhanti. Aparabhāge
@Footnote: 1 cha.Ma. pahīyanti           2 cha.Ma.....vipassanā navakammikānaṃ
@3 cha.Ma. ca-saddo na dissati   4 vinaYu. 7/243/1
@5 vinaYu. 7/356/153       6 Sī. āvattassa, cha.Ma. āvaṭṭassa
Panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato
ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena
anuppannā kilesā uppajjanti nāma.
     Ekacco pana vipassako hoti, sattasu vā anupassanāsu 1- aṭṭhārasasu
vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kilesā okāsaṃ
na labhanti. Aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato
ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena
anuppannā kilesā uppajjanti nāma.
     Ekacco navakammiko hoti, uposathāgārabhojanasālādīni karoti. Tassa
tesaṃ upakaraṇāni cintentassa kilesā okāsaṃ na labhanti. Aparabhāge panassa
navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma
uppajjanti nāma.
     Ekacco pana brahmalokā āgato suddhasatto hoti, tassa anāsevanāya
kilesā okāsaṃ na labhanti. Aparabhāge panassa laddhāsevanassa ayonisomanasikāra-
sativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā
kilesā uppajjanti nāma. Evaṃ tāva asamudācāravasena anuppannatā veditabbā.
     Kathaṃ ananubhūtārammaṇavasena? idhekacco ananubhūtapubbaṃ manāpiyādibhedaṃ
Ārammaṇaṃ labhati, tassa tattha ayonisomanasikārasativossagge āgamma rāgādayo
kilesā uppajjanti. Evaṃ ananubhūtārammaṇavasena anuppannā uppajjanti nāma.
Lokuttaramaggakkhaṇe pana ekameva viriyaṃ.
     Ye ca evaṃ anuppannā uppajjeyyuṃ, te yathā neva uppajjanti, evaṃ
nesaṃ anuppādakiccaṃ uppannānañca pahānakiccaṃ sādheti. Tasmā uppannānaṃ
pāpakānanti ettha pana catubbidhaṃ uppannaṃ vattamānuppannaṃ bhutvā vigatuppannaṃ
@Footnote: 1 cha.Ma. vipassanāsu, khu.paṭi. 31/727/623 (syā)
Okāsakatuppannaṃ bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā
uppādādisamaṅgino, idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ
anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvā
vigataṃ nāma. Tadubhayampi bhutvā vigatuppannanti saṅkhyaṃ gacchati. Kusalākusalaṃ kammaṃ
aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ
kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati.
Idaṃ okāsakatuppannaṃ nāma.
     Pañcakkhandhā pana vipassanāya bhūmi nāma, te atītādibhedā honti. Tesu
anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā.
Atītakkhandhesu anusayitāpi hi appahīnāva honti. Anāgatakkhandhesu,
paccuppannakkhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma.
Tenāhu porāṇā "tāsu tāsu bhūmīsu asamugghātaṅgatā 1- kilesā bhūmiladdhuppannāti
saṅkhyaṃ gacchantī"ti.
     Aparampi catubbidhaṃ uppannaṃ samudācāruppannaṃ ārammaṇādhigahituppannaṃ
avikkhambhituppannaṃ asamugghātituppannanti. Tattha sampativattamānaṃyeva
samudācāruppannaṃ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite
anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā?
ārammaṇassa adhigahitattā. Yathākiṃ? yathā khīrarukkhassa kudhāriyā 2- āhaṭāhaṭaṭṭhāne khīraṃ
na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ārammaṇādhigahituppannaṃ nāma. Samāpattiyā
avikkhambhitakilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā, kasmā?
avikkhambhitattā. Yathākiṃ? sace khīrarukkhaṃ kudhāriyā āhaneyyuṃ, imasmiṃ nāma ṭhāne
khīraṃ na nikkhameyyāti na vattabbaṃ, evaṃ. Idaṃ avikkhambhituppannaṃ nāma. Maggena
@Footnote: 1 cha.Ma. asamugghāṭitā         2 cha.Ma. kuṭhāriyā. evamuparipi
Asamugghātitakilesā pana bhavagge nibbattassāpi nuppajjissantīti purimanayeneva
vitthāretabbaṃ. Idaṃ asamugghātituppannaṃ nāma.
     Imesu uppannesu vattamānuppannaṃ bhutvāvigatuppannaṃ okāsakatuppannaṃ
samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ, bhūmiladdhuppannaṃ
ārammaṇādhigahituppannaṃ avikkhambhituppannaṃ asamugghātituppannanti catubbidhaṃ
maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te
atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ:-
              "hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti,
         niruddhaṃ nirodheti, vigataṃ vigameti, 1- atthaṅgataṃ atthaṅgameti, atītaṃ
         yaṃ natthi, taṃ pajahati. Hañci anāgate kilese pajahati, tena hi
         ajātaṃ pajahati, anibbattaṃ, anuppannaṃ, apātubhūtaṃ pajahati.
         Anāgataṃ yaṃ natthi, taṃ pajahati. Hañci paccuppanne kilese
         pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho
         mohaṃ, vinibandho 2- mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ,
         aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati, kaṇhasukkadhammā
         yuganaddhā pavattanti. 3- Saṅkilesikā maggabhāvanā hoti .pe.
         Tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ,
         natthi dhammābhisamayoti. Atthi maggabhāvanā .pe. Atthi
         dhammābhisamayoti. Yathā kathaṃ viya, yathāpi 4- taruṇo rukkho .pe.
         Apātubhūtāyeva na pātubhavantī"ti. 5-
     Iti pāliyaṃ ajātaphalarukkho āgato, jātaphalarukkhena pana dīpetabbaṃ. Yathā
hi saphalo taruṇaambarukkho, tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā
@Footnote: 1 ka byantīkaroti           2 cha.Ma. vinibaddho        3 cha.Ma. samameva vattanti
@4 cha.Ma. seyyathāpi         5 khu.paṭi. 31/699,700/605-6 (syā)
Pacchiyo pūreyyuṃ, athañño puriso taṃ pharasunā chindeyya. Tenassa neva atītāni
phalāni nāsitāni honti, na anāgatapaccuppannāni ca nāsitāni. Atītāni hi
manussehi paribhuttāni, anāgatāni anibbattāni, na sakkā nāsetuṃ. Yasmiṃ pana
samaye so chinno, tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace
pana rukkho acchinno assa, athassa paṭhavīrasañca āporasañca āgamma yāni
phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti,
anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti. Evameva maggo
nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena
khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā
te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva
na pātubhavanti. Taruṇaputtāya itthiyā puna avijāyanatthaṃ byādhikānaṃ 1- rogavūpasamanatthaṃ
pītabhesajjehi vāpi 2- ayamattho vibhāvetabbo. Evaṃ maggo ye kilese
pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Na ca
maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya
"uppannānaṃ pāpakānan"tiādi vuttaṃ.
     Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye
uppajjeyyuṃ upādinnā khandhā, tepi pajahatiyeva. Vuttampi cetaṃ
"sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge
saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, etthete nirujjhantī"ti 3- vitthāro.
Iti maggo upādinnato anupādinnato ca vuṭṭhāti. Bhavavasena pana sotāpattimaggo
apāyabhavato vuṭṭhāti, sakadāgāmimaggo sugatibhavekadesato, anāgāmimaggo
sugatikāmabhavato vuṭṭhāti. Arahattamaggo rūpārūpabhavato vuṭṭhāti. Sabbabhavehi
vuṭṭhātiyevātipi vadanti.
@Footnote: 1 cha.Ma. byādhitānaṃ     2 cha.Ma. cāpi        3  khu.cūḷa. 30/89/22 (syā)
      Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti, kathaṃ vā
uppannānaṃ ṭhitiyāti. Maggappavattiyāeva. Maggo hi pavattamāno  pubbe
anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā
ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti "anāgataṭṭhānaṃ
āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā"ti. Yā cassa pavatti, ayameva ṭhiti
nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ
lokuttaramaggakkhaṇe viriyaṃ "anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
anuppādāyā"tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā.
Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 54 page 310-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7357              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7357              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=465              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5657              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5657              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]