ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [243] Evaṃ mahāpaṭhaviṃ pattharanto viya ākāsaṃ vitthārayanto viya ca
sabbadhammesu appaṭihatañāṇo satthā suttantabhājanīye niggaṇṭhiṃ nijjaṭaṃ ca
paccayākāraṃ nānācittavasena dassetvā idāni yasmā na kevalaṃ ayaṃ paccayākāro
nānācittesuyeva hoti, ekacittepi hotiyeva, tasmā abhidhammabhājanīyavasena
ekacittakkhaṇikaṃ paccayākāraṃ nānappakārato dassetuṃ avijjāpaccayā saṅkhāroti-
ādinā nayena mātikaṃ tāva ṭhapesi. Evaṃ ṭhapitāya pana mātikāya:-
              avijjādīhi mūlehi        nava mūlapadā nava
              nayā tattha catukkāni      vārabhedañca dīpaye.
     Tatrāyaṃ dīpanā:- ettha hi avijjāsaṅkhāraviññāṇanāmachaṭṭhāyatanaphassa-
vedanātaṇhupādānappabhedehi avijjādīhi navahi mūlapadehi avijjādiko saṅkhārādiko
viññāṇādiko nāmādiko chaṭṭhāyatanādiko phassādiko vedanādiko taṇhādiko
upādānādikoti ime nava mūlapadā nava nayā honti.
     Tesu yo tāva ayaṃ avijjādiko nayo, tattha paccayacatukkaṃ hetucatukkaṃ
sampayuttacatukkaṃ aññamaññacatukkanti cattāri catukkāni honti. Yathā cettha, evaṃ
sesesupiti ekekasmiṃ naye catunnaṃ catunnaṃ catukkānaṃ vasena chattiṃsa catukkāni. Tattha
ekekena catukkena catunnaṃ catunnaṃ vārānaṃ saṅgahitattā catunnampi catukkānaṃ vasena
ekekasmiṃ naye soḷasa soḷasa vārāti catucattāḷīsādhikaṃ vārasataṃ hotīti veditabbaṃ.
                           1. Paccayacatukka
     tattha yadetaṃ sabbapaṭhame avijjāmūlake naye paccayacatukkaṃ, tasmiṃ paṭhamo
nāmarūpaṭṭhāne nāmassa saḷāyatanaṭṭhāne chaṭṭhāyatanassa ca vuttattā
aparipuṇṇaaṅgadvayayutto dvādasaṅgikavāro nāma. Dutiyo nāmarūpaṭṭhāne nāmasseva
saḷāyatanaṭṭhāne ca na kassaci vuttattā aparipuṇṇaekaṅgayutto ekādasaṅgikavāro
Nāma. Tatiyo saḷāyatanaṭṭhāne saḷāyatanassa vuttattā paripuṇṇaekaṅgayutto
dvādasaṅgikavāro nāma. Catuttho pana paripuṇṇadvādasaṅgikoyeva.
     Tattha siyā:- ayampi chaṭṭhāyatanapaccayā phassoti vuttattā aparipuṇṇekaṅga-
yuttoyevāti. Na tassa anaṅgattā. Phassoyeva hi ettha aṅgaṃ, na chaṭṭhāyatanaṃ.
Tasmā tassa anaṅgattā nāyaṃ aparipuṇṇaekaṅgayuttoti. Aṭṭhakathāyaṃ pana vuttaṃ
"paṭhamo sabbasaṅgāhikaṭṭhena, dutiyo paccayavisesaṭṭhena, tatiyo gabbhaseyyakasattānaṃ
vasena, catuttho opapātikasattānaṃ vasena gahito. Tathā paṭhamo sabbasaṅgāhikaṭṭhena,
dutiyo paccayavisesaṭṭhena, tatiyo aparipuṇṇāyatanavasena, catuttho paripuṇṇāyatanavasena
gahito. Tathā paṭhamo sabbasaṅgāhikaṭṭheneva, dutiyo mahānidānasuttantavasena, 1-
tatiyo rūpabhavavasena, catuttho kāmabhavavasena gahito"ti.
     Tattha paṭhamo imesu dutiyādīsu tīsu vāresu na katthaci na pavisatīti
sabbasaṅgāhikoti vutto. Sesānaṃ viseso parato āvībhavissati. Tassā vibhāvatthaṃ:-
            yaṃ yattha aññathā vuttaṃ      avuttañcāpi yaṃ yahiṃ
            yaṃ yathā paccayo yassa      taṃ sabbamūpalakkhaye.
     Tatrāyaṃ nayo:- avisesena tāva catūsupi etesu suttantabhājanīye viya
saṅkhārāti avatvā saṅkhāroti vuttaṃ, taṃ kasmāti. Ekacittakkhaṇikattā. Tatra hi
nānācittakkhaṇiko paccayākāro vibhatto, idha ekacittakkhaṇiko āraddho.
Ekacittakkhaṇe ca bahū cetanā na santīti saṅkhārāti avatvā saṅkhāroti vuttaṃ.
     Paṭhamavāre panettha ekacittakkhaṇapariyāpannadhammasaṅgahaṇato sabbaṭṭhāna-
sādhāraṇato ca rūpaṃ chaḍḍetvā "viññāṇapaccayā nāman"tveva vuttaṃ. Tañhi
ekacittakkharapariyāpannaṃ sabbaṭṭhānasādhāraṇañca, na katthaci viññāṇappavattiṭṭhāne
na pavattati. Yasmā ca ekacittakkhaṇapariyāpanno ekovettha phasso, tasmā
tassānurūpaṃ paccayabhūtaṃ āyatanaṃ gaṇhanto saḷāyatanaṭṭhāne "nāmapaccayā
@Footnote: 1 dī.Ma. 10/95/49
Chaṭṭhāyatanan"ti ekaṃ manāyatanaṃyeva āha. Tañhi ekassa akusalaphassassa
anurūpapaccayabhūtaṃ. Kāmañcetaṃ saṅkhārapaccayā viññāṇanti etthāpi vuttaṃ,
hetuphalavisesadassanatthaṃ pana aṅgaparipūraṇatthañca 1- puna idha gahitaṃ. Tatra hi
etassa visesena saṅkhāro hetu, avisesena nāmaṃ phalaṃ. Idha panassa avisesena
nāmaṃ hetu, visesena phasso phalanti. Sokādayo pana yasmā sabbe ekacittakkhaṇe
na sambhavanti, sabbasmiṃ ca cittappavattiṭṭhāne ceva citte ca nappavattanti,
tasmā na gahitā. Jātijarāmaraṇāni pana acittakkhaṇamattānipi samānāni
cittakkhaṇe antogadhattā aṅgaparipūraṇatthaṃ gahitāni. Evaṃ tāvettha yaṃ aññathā
vuttaṃ, yañca avuttaṃ, taṃ veditabbaṃ.
     Yaṃ panettha ito paresu vāresu vuttaṃ, tassattho vuttanayeneva veditabbo.
Yasmiṃ yasmiṃ pana vāre yo yo viseso āgato, taṃ taṃ tattha tattheva pakāsayissāma.
     Yaṃ yathā paccayo yassāti ettha pana saṅkhārassa avijjā sampayutta-
dhammasādhāraṇehi sahajātaaññamaññanissayasampayuttaatthiavigatapaccayehi chahi
hetupaccayena cāti sattadhā paccayo. Tattha yasmā parato hetucatukkādīni tīṇi
catukkāni avigatasampayuttaaññamaññapaccayavasena vuttāni, tasmā idha tāni
apanetvā avasesānaṃ vasena avijjā saṅkhārassa catudhā paccayoti veditabbo.
     Saṅkhāro viññāṇassa sādhāraṇehi chahi kammāhārapaccayehi cāti aṭṭhadhā
paccayo, idha pana teyeva tayo apanetvā pañcadhāpi. Viññāṇaṃ nāmassa
sādhāraṇehi chahi indriyāhārādhipatīhi cāti navadhā, idha pana teyeva tayo
apanetvā chadhā. Nāmaṃ saḷāyatanassa 2- sādhāraṇehi chahi. Kiñci panettha
adhipatipaccayena, kiñci āhārapaccayādīhīti anekadhā. Idha pana teyeva tayo
apanetvā tidhā catudhā pañcadhā vā. Saḷāyatanaṃ phassassa yathā viññāṇaṃ nāmassa,
evaṃ phasso vedanāya sādhāraṇehi chahi āhārapaccayena cāti sattadhā. Idha
@Footnote: 1 cha.Ma. aṅgapuṇṇatthañca            2 cha.Ma. chaṭṭhāyatanassa
Pana teyeva tayo apanetvā catudhā. Vedanā taṇhāya sādhāraṇehi chahi
jhānindriyapaccayehi cāti aṭṭhadhā, idha pana teyeva tayo apanetvā pañcadhā.
Taṇhā upādānassa yathā avijjā saṅkhārassa, evaṃ upādānaṃ bhavassa sādhāraṇehi
chahi maggapaccayena cāti sattadhā, idha pana teyeva tayo apanetvā catudhā.
Bhavo jātiyā yasmā jātīti idha saṅkhatalakkhaṇaṃ adhippetaṃ, tasmā pariyāyena
upanissayapaccayeneva paccayo. Tathā jāti jarāmaraṇassāti.
     Ye ca 1- evaṃ vadanti "imasmiṃ catukke sabbesampi saṅkhārādīnaṃ avijjādayo
sahajātapaccayena paccayā honti. Sahajātapaccayavaseneva hi paṭhamavāro āraddho"ti,
te bhavādīnaṃ tathā abhāvaṃ sesapaccayānañca sambhavaṃ dassetvā paṭikkhipitabbā. Na
hi bhavo jātiyā sahajātapaccayo hoti, na jāti jarāmaraṇassa. Ye cetesaṃ
saṅkhārādīnaṃ avasesā paccayā vuttā, tepi sambhavantiyeva. Tasmā na sakkā
chaḍḍetunti. Evaṃ tāva paṭhamavāre yaṃ yattha aññathā vuttaṃ, avuttañcāpi yaṃ
yahiṃ, yañca yathā yassa paccayo hoti, taṃ veditabbaṃ. Dutiyavārādīsupi
eseva nayo.
     Ayaṃ pana viseso:- dutiyavāre "nāmapaccayā phasso"ti vatvā
saḷāyatanaṭṭhāne na kiñci vuttaṃ, taṃ kimatthanti. Paccayavisesadassanatthañceva
mahānidānadesanāsaṅgahatthañca. Phassassa hi na kevalañca saḷāyatanameva 2- paccayo,
vedanākkhandhādayo pana tayo khandhāpi paccayāyeva. Mahānidānasuttante cassa
"atthi idappaccayā phassoti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ.
Kiṃpaccayā phassoti iti ce vadeyya, nāmapaccayā phassoti iccassa vacanīyan"ti 3-
evaṃ saḷāyatanaṃ chaḍḍetvā ekādasaṅgiko paṭiccasamuppādo vutto. Tasmā
imassa paccayavisesassa dassanatthaṃ imissā ca mahānidānasuttantadesanāya
@Footnote: 1 cha.Ma. pana       2 cha.Ma. chaṭṭhāyatanameva
@3 dī.Ma. 10/96/50
Pariggahatthaṃ dutiyavāre "nāmapaccayā phasso"ti vatvā saḷāyatanaṭṭhāne na kiñci
vuttanti. Esa tāva dutiyavāre viseso.
     Tatiyavāre pana "viññāṇapaccayā nāmarūpan"ti suttantabhājanīye āgatameva
catutthamaṅgaṃ vuttaṃ, taṃ ekacittakkhaṇikattā paccayākārassa idha ayuttanti
ce. Taṃ nāyuttaṃ, kasmā? salakkhaṇe 1- paccayabhāvato. Sacepi hi tattha rūpaṃ
cittakkhaṇato uddhaṃ tiṭṭhati, tathāpissa taṃ viññāṇaṃ salakkhaṇe paccayo hoti.
Kathaṃ? purejātassa tāva cittasamuṭṭhānassa aññassa vā pacchājātapaccayena.
Vuttañhetaṃ "pacchājātā cittacetasikā dhammā purejātassa imassa kāyassa
pacchājātapaccayena paccayo"ti. 2- Sahajātassa pana cittasamuṭṭhānassa
nissayapaccayena paccayo. Yathāha "cittacetasikā dhammā cittasamuṭṭhānānaṃ rūpānaṃ
nissayapaccayena paccayo"ti. 3-
     Yadi evaṃ purimavāresu kasmā evaṃ na vuttanti. Rūpappavattidesaṃ sandhāya
desitattā. Ayañhi paccayākāro rūpappavattidese kāmabhave gabbhaseyyakānañceva
aparipuṇṇāyatanaopapātikānañca rūpāvacaradevānañca vasena desito. Tenevettha
"nāmarūpapaccayā saḷāyatanan"ti avatvā chaṭṭhāyatananti vuttaṃ. Tattha nāmaṃ
heṭṭhā vuttanayameva. Rūpaṃ pana hadayarūpaṃ veditabbaṃ. Taṃ panetassa saḷāyatanassa
nissayapaccayena ceva purejātapaccayena cāti dvidhā paccayo hotīti esa tatiyavāre
viseso.
     Catutthavāro pana yonivasena saṃsedajaopapātikānaṃ 4- āyatanavasena
paripuṇṇāyatanānaṃ bhavavasena kāmāvacarasattānaṃ vasena vutto. Tenevettha "nāmarūpa-
paccayā saḷāyatanan"ti vuttaṃ. Tattha nāmaṃ saḷāyatanassa sahajātādīhi, cakkhvāyatanādīnaṃ
pacchājātapaccayena. Rūpe hadayarūpaṃ saḷāyatanassa nissayapaccayapurejātapaccayehi,
@Footnote: 1 cha.Ma. sakakkhaṇe. evamuparipi         2 abhi. 40/11/7
@3 abhi. 40/8/5                   4 cha.Ma. opapātikānaṃ
Cattāri mahābhūtāni cakkhvāyatanādīnaṃ sahajātanissayaatthiavigatehi. Yasmā panesa
ekacittakkhaṇiko paccayākāro, tasmā ettha saḷāyatanapaccayāti avatvā
"../../bdpicture/chaṭṭhāyatanapaccayā phasso"ti vuttoti ayaṃ catutthavāre visesoti. 1-
     Evametesaṃ nānākāraṇaṃ 2- ñatvā puna sabbesveva tesu visesena paṭhamakā
dve vārā arūpabhave paccayākāradassanatthaṃ vuttāti veditabbā. Arūpabhavasmiñhi
rūpena asammissāni paṭiccasamuppādaṅgāni pavattanti. Tatiyo rūpabhave paccayākāra-
dassanatthaṃ vutto. Rūpabhavasmiñhi satipi rūpasammissakatte saḷāyatanaṃ nappavattati.
Catuttho kāmabhave paccayākāradassanatthaṃ vutto. Kāmabhavasmiñhi sakalaṃ saḷāyatanaṃ
pavattati. Tatiyo vā rūpabhave ceva kāmbhave ca aparipuṇṇāyatanānaṃ akusalappavattikkhaṇaṃ
sandhāya vutto. Catuttho vā kāmabhave paripuṇṇāyatanānaṃ. Paṭhamo vā sabbatthagāmitaṃ
sandhāya vutto. So hi na katthaci cittappavattidese na pavattati. Dutiyo
paccayavisesaṃ sandhāya vutto. Ekādasaṅgikattañhettha phassassa ca nāmapaccayattaṃ
paccayaviseso. Tatiyo purimayonidvayaṃ sandhāya vutto. Purimāsu hi dvīsu yonīsu
so sambhavati tattha sadā saḷāyatanassa asambhavato. Catuttho pacchimayonidvayaṃ
sandhāya vutto. Pacchimāsu hi dvīsu yonīsu so sambhavati tattha sadā saḷāyatanassa
sambhavatoti.
     Ettāvatā ca yaṃ vuttaṃ catūsupi vāresu:-
           "yaṃ yattha aññathā vuttaṃ          avuttañcāpi yaṃ yahiṃ
            yaṃ yathā paccayo yassa          taṃ sabbamūpalakkhaye"ti.
     Gāthāya atthadīpanā katā hotīti. 3-
            Etenevānusārena           sabbametaṃ nayaṃ ito
            viseso yo ca taṃ jaññā        catukkesu paresupi.
@Footnote: 1 cha.Ma. iti-saddo na dissati      2 cha.Ma. nānākaraṇaṃ     3 cha.Ma. hoti
                           2. Hetucatukka
     [244] Tattha yo tāva idha vutto nayo, so sabbattha pākaṭoyeva.
Viseso pana evaṃ veditabbo:- hetucatukke tāva avijjā hetu assāti
avijjāhetuko, avijjā assa sahavattanato yāva bhaṅgā pavattikā gamikāti vuttaṃ
hoti. "avijjāpaccayā"ti ca ettāvatā sahajātādipaccayavasena sādhāraṇato
saṅkhārassa avijjā paccayoti dassetvā puna "avijjāhetuko"ti eteneva
visesato avigatapaccayatā dassitā. Saṅkhārapaccayā viññāṇaṃ saṅkhārahetukantiādīsupi
eseva nayo.
     Kasmā pana bhavādīsu hetukaggahaṇaṃ na katanti. Avigatapaccayaniyamābhāvato
abhāvato ca avigatapaccayassa. "tattha katamo upādānapaccayā bhavo, ṭhapetvā
upādānaṃ vedanākkhandho saññākkhandho saṅkhārakkhandho viññāṇakkhandho, ayaṃ
vuccati upādānapaccayā bhavo"ti vacanato upādānapaccayā catunnaṃ khandhānaṃ idha
bhavoti nāmaṃ. Saṅkhārakkhandhe ca "jāti dvīhi khandhehi saṅgahitā"tiādivacanato 1-
jātijarāmaraṇāni antogadhāni.
     Tattha yāva upādānaṃ, tāva jātijarāmaraṇānaṃ anupalabbhanato upādānaṃ
bhavassa na niyamato avigatapaccayo hoti. "yā tesaṃ tesaṃ dhammānaṃ jātī"tiādi-
vacanato saṅkhatalakkhaṇesu jātiyā jarāmaraṇasaṅkhātassa bhavassa jātikkhaṇamatteyeva
abhāvato avigatapaccayabhāvo na sambhavati. Tathā jātiyā jarāmaraṇakkhaṇe abhāvato.
Upanissayapaccayeneva pana bhavo jātiyā. Jāti jarāmaraṇassa paccayoti sabbathāpi
avigatapaccayaniyamābhāvato abhāvato ca avigatapaccayassa bhavādīsu hetukaggahaṇaṃ na
katanti veditabbaṃ.
     Keci panāhu:- "bhavo duvidhenā"ti vacanato upapattimissako bhavo, na
ca upapattibhavassa upādānaṃ avigatapaccayo hotīti "upādānapaccayā bhavo
@Footnote: 1 abhi. 36/71/13
Upādānahetuko"ti avatvā "upādānapaccayā bhavo"ti vutto. Idha pacchinnattā
paratopi na vuttanti. Taṃ idha upapattimissakassa bhavassa anadhippetattā ayuttaṃ.
Arūpakkhandhā hi idha bhavoti āgatā.
     Bhavapaccayā jātīti etthapi 1- ṭhapetvā jātijarāmaraṇāni avaseso bhavo
jātiyā paccayoti veditabbo. Kasmā? jātiādīnaṃ jātiyā appaccayattā. Yadi
evaṃ "ṭhapetvā jātijarāmaraṇāni bhavo jātiyā paccayo"ti vattabboti. Āma
vattabbo, vattabbapadesābhāvato pana na vutto. Dasamaṅganiddese hi upādāna-
paccayasambhūto bhavo vattabbo, ekādasamaṅganiddese jāti vattabbā. Yo pana
bhavo jātiyā paccayo, tassa vattabbapadeso natthīti vattabbapadesābhāvato na
vutto. Avuttopi pana yuttito gahetabboti. Viññāṇapaccayā nāmarūpantiādīsu
ca viññāṇādīnaṃ avigatapaccayabhāvasambhavato viññāṇahetukādivacanaṃ katanti esa
hetucatukke viseso.
                         --------------
                          3. Sampayuttacatukka
     [245] Sampayuttacatukkepi avijjāpaccayāti ettāvatā sahajātādipaccaya-
vasena saṅkhārassa avijjāpaccayataṃ dassetvā puna "avijjāsampayutto"ti
sampayuttapaccayatā dassitā. Sesapadesupi eseva nayo. Yasmā pana arūpīnaṃ dhammānaṃ
rūpadhammehi sampayogo natthi, tasmā viññāṇapaccayā nāmarūpantiādīsupi 2-
tatiyacatutthavārapadesu "viññāṇasampayuttaṃ nāman"tiādinā nayena yaṃ labbhati,
tadeva gahitanti esa sampayuttacatukke viseso.
                          4. Aññamaññacatukka
     [246] Aññamaññacatukkepi avijjāpaccayāti sahajātādipaccayavasena
saṅkhārassa avijjāpaccayataṃ dassetvā "saṅkhārapaccayāpi avijjā"ti
@Footnote: 1 cha.Ma. ettha ca           2 cha.Ma. pi-saddo na dissati
Aññamaññapaccayatā dassitā. Sesapadesupi eseva nayo. Yasmā pana bhavo nippadeso,
upādānaṃ sappadesaṃ, sappadesadhammo ca nippadesadhammassa paccayo hoti. Na
nippadesadhammo sappadesadhammassa, tasmā ettha "bhavapaccayāpi upādānan"ti na
vuttaṃ. Heṭṭhā vā desanāya pacchinnattā evaṃ na vuttaṃ. Yasmā pana 1-
nāmarūpapaccayā saḷāyatanaṃ atthi, saḷāyatanapaccayā ekacittakkhaṇe nāmarūpaṃ natthi,
yassa saḷāyatanaṃ aññamaññapaccayo bhaveyya, tasmā catutthavāre "saḷāyatanapaccayāpi 2-
nāmarūpan"ti yaṃ labbhati tadeva gahitanti esa aññamaññacatukke viseso.
                        Avijjāmūlakanayamātikā.
                           ----------
                        Saṅkhārādimūlakanayamātikā
     [247] Idāni saṅkhārapaccayā avijjāti saṅkhāramūlakanayo āraddho.
Tatthāpi yathā avijjāmūlake, evaṃ cattāri catukkāni soḷasa ca vārā veditabbā.
Paṭhamacatukke pana paṭhamavārameva dassetvā desanā saṅkhittā. Yathā cettha, evaṃ
viññāṇamūlakādīsupi. Tattha sabbesveva tesu saṅkhāramūlakādīsu aṭṭhasu nayesu
"saṅkhārapaccayā avijjā"tiādinā nayena sahajātādipaccayavasena avijjāya
saṅkhārādipaccayataṃ dassetvā puna "avijjāpaccayā saṅkhāro"tiādinā nayena
ekacittakkhaṇepi paccayākāracakkassa pavatti dassitā.
     Kasmā pana bhavamūlakā jātijarāmaraṇamūlakā vā nayā na vuttā, kiṃ
bhavapaccayā avijjā na hotīti? no na hoti, "saṅkhārapaccayā avijjā"ti
evamādīsu pana vuccamānesu na koci bhavapariyāpanno dhammo avijjāya paccayo
na vutto. Tasmā apubbassa aññassa avijjāpaccayassa vattabbassa abhāvato
bhavamūlakanayo na vutto. Bhavaggahaṇena ca avijjāpi saṅgahaṃ gacchati, tasmā
"bhavapaccayā avijjā"ti vuccamāne "avijjāpaccayā avijjā"tipi vuttaṃ siyā, na
@Footnote: 1 cha.Ma. ca           2 cha.Ma. chaṭṭhāyatanapaccayāpi
Ca ekacittakkhaṇe avijjā avijjāya paccayo nāma hoti. Tattha pacchinnattāva
jātijarāmaraṇamūlakāpi nayā na gahitā. Apica bhave jātijarāmaraṇānipi antogadhāni,
na cetāni ekacittakkhaṇe avijjāya paccayā hontīti bhavamūlakā jātijarāmaraṇamūlakā
vā nayā na vuttāti.
                           Mātikāvaṇṇanā.
                            ---------



             The Pali Atthakatha in Roman Book 54 page 215-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5069              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5069              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=274              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3846              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3774              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3774              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]