ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        2. Pañhāpucchakavaṇṇanā
     [221] Pañhāpucchake sabbesampi indriyānaṃ kusalādivibhāgo pālinayānusāreneva
veditabbo.
     [223] Ārammaṇattikesu pana sattindriyā anārammaṇāti
cakkhusotaghānajivhākāyaitthīpurisindriyāni sandhāya vuttaṃ. Jīvitindriyaṃ pana
arūpamissakattā idha anāgataṃ. 1- Dvindriyāti dve indriyā. Sukhadukkhadvayaṃ
sandhāyetaṃ vuttaṃ. Taṃ hi ekantaparittārammaṇaṃ. Domanassindriyaṃ siyā
parittārammaṇaṃ siyā mahaggatārammaṇanti kāmāvacaradhamme ārabbha pavattikāle
parittārammaṇaṃ hoti, rūpāvacarārūpāvacare pana ārabbha pavattikāle mahaggatārammaṇaṃ,
paṇṇattiṃ ārabbha pavattikāle navattabbārammaṇaṃ. Navindriyā siyā parittārammaṇāti
manindriyajīvitindriyasomanassindriyaupekkhindriyāni ceva saddhādipañcakañca
sandhāya idaṃ vuttaṃ. Jīvitindriyañhi rūpamissakattā anārammaṇesu rūpadhammesu
saṅgahitampi arūpakoṭṭhāsena siyāpakkhe saṅgahitaṃ.
     Cattāri indriyānīti sukhadukkhadomanassaaññātāvindriyāni. Tāni hi
maggārammaṇattike na bhajanti. Maggahetukanti sahajātahetuṃ sandhāya vuttaṃ.
Viriyavīmaṃsajeṭṭhakakāle siyā maggādhipati, chandacittajeṭṭhakakāle siyā navattabbā.
     Dasindriyā siyā uppannā sīyā uppādinoti satta rūpindriyāni tīṇi
ca vipākindriyāni sandhāyetaṃ vuttaṃ. Dasindriyāni domanassena saddhiṃ heṭṭhā
vuttāneva. Tattha domanassindriyaṃ paṇṇattiṃ ārabbha pavattikāle navattabbārammaṇaṃ,
sesāni nibbānapaccavekkhaṇakālepi. Tīṇindriyāni bahiddhārammaṇānīti tīṇi
lokuttarindriyāni. Cattārīti sukhadukkhasomanassadomanassāni. Tāni hi
ajjhattadhammepi bahiddhādhammepi ārabbha pavattanti. Aṭṭhindriyāti
@Footnote: 1 cha.Ma. anābhaṭṭhaṃ
Manindriyajīvitindriyaupekkhindriyāni ceva saddhādipañcakañca. Tattha
ākiñcaññāyatanakāle navattabbārammaṇatā veditabbā.
     Iti imasmimpi pañhāpucchake dasindriyāni kāmāvacarāni, tīṇi lokuttarāni,
nava lokiyalokuttaramissakāneva kathitānīti ayampi abhidhammabhājanīyena saddhiṃ
ekaparicchedova hoti. Ayaṃ pana indriyavibhaṅgo dve parivaṭṭe 1- nīharitvā
bhājetvā dassitoti.
                      Pañhāpucchakavaṇṇanā niṭṭhitā.
                     Sammohavinodaniyā vibhaṅgaṭṭhakathāya
                      indriyavibhaṅgavaṇṇanā niṭṭhitā.
                        -----------------
@Footnote: 1 cha.Ma. dveparivaṭṭaṃ



             The Pali Atthakatha in Roman Book 54 page 138-139. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=3232              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=3232              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=242              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=3433              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=3348              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=3348              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]