ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                           3. Dhātuvibhaṅga
                       1. Suttantabhājanīyavaṇṇanā
     [172] Idāni tadanantare dhātuvibhaṅge sabbā dhātuyo chahi chahi
dhātūhi saṅkhipitvā tīhi chakkehi suttantabhājanīyaṃ dassento cha dhātuyotiādimāha.
Tattha chāti gaṇanaparicchedo. Dhātuyoti paricchinnadhammanidassanaṃ. Paṭhavīdhātūtiādīsu
dhātvaṭṭho nāma sabhāvaṭṭho, sabhāvaṭṭho nāma suññataṭṭho, suññataṭṭho
nāma nissattaṭṭhoti evaṃ sabhāvasuññatanissattaṭṭhena paṭhavīyeva dhātu paṭhavīdhātu.
Āpodhātuādīsupi eseva nayo. Evamettha padasamāsaṃ viditvā evamattho
veditabbo:- paṭhavīdhātūti patiṭṭhānadhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti
paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu.
Viññāṇadhātūti vijānanadhātu.
     [173] Paṭhavīdhātudvayanti paṭhavīdhātu dve ayaṃ. Ayaṃ paṭhavīdhātu nāma na
ekāeva, ajjhattikabāhirabhedena pana dve dhātuyoevātyattho. Tenevāha "atthi
ajjhattikā atthi bāhirā"ti. Tattha ajjhattikāti sattasantānapariyāpannā
niyakajjhattā. Bāhirāti saṅkhārasantānapariyāpannā anindriyabaddhā. Ajjhattaṃ
paccattanti ubhayampetaṃ niyakajjhattādhivacanameva. Idāni taṃ sabhāvākārato dassetuṃ
kakkhaḷantiādi vuttaṃ. Tattha kakkhaḷanti thaddhaṃ. Kharigatanti pharusaṃ. Kakkhaḷattanti
kakkhaḷabhāvo. Kakkhaḷabhāvoti kakkhaḷasabhāvo. Ajjhattaṃ upādinnanti niyakajjhattasaṅkhātaṃ
upādinnaṃ. Upādinnaṃ nāma sarīraṭṭhakaṃ. Sarīraṭṭhakaṃ hi kammasamuṭṭhānaṃ vā hotu mā
vā, taṃ sandhāya upādinnampi atthi anupādinnampi. Ādinnaggahitaparāmaṭṭhavasena
pana sabbampetaṃ upādinnamevāti dassetuṃ "ajjhattaṃ upādinnan"ti āha.
     Idāni tameva paṭhavīdhātuṃ vatthuvasena dassetuṃ seyyathīdaṃ kesā lomātiādi
vuttaṃ. Tattha seyyathīdanti nipāto. Tassattho:- yā sā ajjhattikā paṭhavīdhātu, sā
katamā. Yaṃ vā ajjhattaṃ paccattaṃ kakkhaḷaṃ nāma, taṃ katamanti. Kesā lomātiādi
tassā ajjhattikāya paṭhavīdhātuyā vatthuvasena pabhedadassanaṃ. Idaṃ vuttaṃ hoti:- kesā
Nāma ajjhattā upādinnā sarīraṭṭhakā kakkhaḷattalakkhaṇā imasmiṃ sarīre
pāṭiyekko koṭṭhāso. Lomā nāma .pe. Karīsaṃ nāma. Idha pana avuttampi
paṭisambhidāmagge 1- pāliāruḷhaṃ matthaluṅgaṃ āharitvā matthaluṅgaṃ nāma ajjhattaṃ
upādinnaṃ sarīraṭṭhakaṃ kakkhaḷattalakkhaṇaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso.
Parato āpodhātuādiniddese 2- pittādīsupi eseva nayo.
     Iminā kiṃ dassitaṃ hoti? dhātumanasikāro. Imasmiṃ pana dhātumanasikāre kammaṃ
Katvā vipassanaṃ paṭṭhapetvā uttamatthaṃ arahattaṃ pāpuṇitukāmena kiṃ kattabbaṃ?
Catupārisuddhisīlaṃ sodhetabbaṃ. Sīlavato hi kammaṭṭhānabhāvanā ijjhati. Tassa sodhanavidhānaṃ
visuddhimagge vuttanayeneva veditabbaṃ. Visuddhasīlena pana sīle patiṭṭhāya dasa
pubbapalibodhā chinditabbā. Tesampi chindanavidhānaṃ visuddhimagge vuttanayeneva
veditabbaṃ. Chinnapalibodhena dhātumanasikārakammaṭṭhānaṃ uggaṇhitabbaṃ. Ācariyenāpi
dhātumanasikārakammaṭṭhānaṃ uggaṇhāpentena sattavidhaṃ uggahakosallaṃ dasavidhañca
manasikārakosallaṃ ācikkhitabbaṃ. Antevāsikenāpi ācariyassa santike bahū vāre
sajjhāyaṃ katvā nijjaṭaṃ paguṇaṃ kammaṭṭhānaṃ kātabbaṃ. Vuttaṃ hetaṃ aṭṭhakathāyaṃ
"ādikammikena bhikkhunā jarāmaraṇā muccitukāmena sattahākārehi uggahakosallaṃ
icchitababaṃ, dasahākārehi manasikārakosallaṃ icchitabban"ti.
     Tattha vacasā manasā vaṇṇato saṇṭhānato disato okāsato paricchedatoti
imehi sattahākārehi imasmiṃ dhātumanasikārakammaṭṭhāne uggahakosallaṃ icchitabbaṃ.
Anupubbato nātisīghato nātisaṇikato vikkhepapaṭibāhanato paṇṇattisamatikkamato
anupubbamuñcanato sallakkhaṇato 3- tayo ca suttantāti imehi dasahākārehi
manasikārakosallaṃ icchitabbaṃ. Tadubhayampi parato satipaṭṭhānavibhaṅge āvībhavissati.
     Evaṃ uggahitakammaṭṭhānena pana visuddhimagge vutte aṭṭhārasa senāsanadose
vajjetvā pañcaṅgasamannāgate senāsane vasantena attanāpi pañcahi padhāniyaṅgehi
samannāgatena pacchābhattaṃ piṇḍapātapaṭikkantena vivittokāsagatena kammaṭṭhānaṃ
manasikātabbaṃ. Manasikarontena ca vaṇṇasaṇṭhānadisokāsaparicchedavasena kesādīsu
@Footnote: 1 khu. paṭi. 31/6/5 (syā)  2 cha.Ma. āpodhātuādīnaṃ niddese  3 cha.Ma. lakkhaṇato
Ekekakoṭṭhāsaṃ manasikaritvā avasāne evaṃ manasikāro pavattetabbo:- ime kesā
nāma 1- sīsakaṭāhapaliveṭhanacamme jātā. Tattha yathā vammikamatthake jātesu
kuṇṭhatiṇesu na vammikamatthako jānāti "mayi kuṇṭhatiṇāni jātānī"ti, nāpi
kuṇṭhatiṇeni jānanti "mayaṃ vammikamatthake jātānī"ti, evameva na
sīlakaṭāhapaliveṭhanacammaṃ jānāti "mayi kesā jātā"ti, nāpi kesā jānanti "mayaṃ
sīlakaṭāhapaliveṭhanacamme jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā.
Iti kesā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño
nissatto thaddho paṭhavīdhātūti.
     Lomā sarīraveṭhanacamme jātā. Tattha yathā suññagāmaṭṭhāne jātesu
dabbatiṇesu na suññagāmaṭṭhānaṃ jānāti "mayi dabbatiṇāni jātānī"ti, nāpi
dabbatiṇāni jānanti "mayaṃ suññagāmaṭṭhāne jātānī"ti, evameva na sarīraveṭhanacammaṃ
jānāti "mayi lomā jātā"ti, nāpi lomā jānanti "mayaṃ sarīraveṭhanacamme
jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti lomā nāma
imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho
paṭhavīdhātūti.
     Nakhā aṅgulīnaṃ aggesu jātā. Tattha yathā kumārakesu daṇḍakehi
madhukaṭṭhike vijjhitvā kīḷantesu na daṇḍakā jānanti "amhesu madhukaṭṭhikā
ṭhapitā"ti, nāpi madhukaṭṭhikā jānanti "mayaṃ daṇḍakesu ṭhapitā"ti, evameva na
aṅguliyo jānanti "amhākaṃ aggesu nakhā jātā"ti, nāpi nakhā jānanti
"mayaṃ aṅgulīnaṃ aggesu jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete
dhammā. Iti nakhā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto thaddho paṭhavīdhātūti.
     Dantā hanukaṭṭhikesu jātā. Tattha yathā vaḍḍhakīhi pāsāṇaudukkhalesu
kenacideva silesajātena bandhitvā ṭhipitathambhesu na udukkhalāni jānanti "amhesu
@Footnote: 1 visuddhimagge samādhiniddese oloketabbaṃ
Thambhā ṭhitā"ti, nāpi thambhā jānanti "mayaṃ udukkhalesu ṭhitā"ti, evameva na
hanukaṭṭhikā jānanti "amhesu dantā jātā"ti, nāpi dantā jānanti "mayaṃ
hanukaṭṭhikesu jātā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti
dantā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño
nissatto thaddho paṭhavīdhātūti.
     Taco sakalasarīraṃ pariyonaddhitvā ṭhito. Tattha yathā allagocammapariyonaddhāya
mahāvīṇāya na mahāvīṇā jānāti "ahaṃ allagocammena pariyonaddhā"ti, nāpi
allagocammaṃ jānāti "mayā mahāvīṇā pariyonaddhā"ti, evameva na sarīraṃ
jānāti "ahaṃ tacena pariyonaddhan"ti, nāpi taco jānāti "mayā sarīraṃ
pariyonaddhan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti taco
nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto
thaddho paṭhavīdhātūti.
     Maṃsaṃ aṭṭhisaṅghāṭaṃ anulimpitvā ṭhitaṃ. Tattha yathā mahāmattikāya littāya
bhittiyā 1- na mahāmattikā jānāti "mayā bhitti littā"ti nāpi bhitti jānāti
"ahaṃ mahāmattikāya littā"ti, 1- evameva na aṭṭhisaṅghāṭo jānāti "ahaṃ
navamaṃsapesisatappabhedena maṃsena litto"ti, nāpi maṃsaṃ jānāti "mayā aṭṭhisaṅghāṭo
litto"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti maṃsaṃ nāma
imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto
thaddho pathavīdhātūti.
     Nahāru 2- sarīrabbhantare aṭṭhīni ābandhamānā ṭhitā. Tattha yathā vallīhi
vinaddhesu kuṭṭadārūsu na kuṭṭadārūni jānanti "mayaṃ vallīhi vinaddhānī"ti,
nāpi valliyo jānanti "amhehi kuṭṭadārūni vinaddhānī"ti, evameva na aṭṭhīni
@Footnote: 1-1 cha.Ma. na bhitti jānāti "ahaṃ mahāmattikāya littā"ti, nāpi
@mahāmattikā jānāti "mayā mahābhitti littā"ti     2 cha.Ma. nhāru
Jānanti "mayaṃ nahārūhi ābandhānī"ti, nāpi nahārū jānanti "amhehi aṭṭhīni
ābandhānī"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti nahāru
nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto
thaddho paṭhavīdhātūti.
     Aṭṭhīsu paṇhikaṭṭhi gopphakaṭṭhiṃ ukkhipitvā ṭhitaṃ, gopphakaṭṭhi jaṅghaṭṭhiṃ
ukkhipitvā ṭhitaṃ, jaṅghaṭṭhi ūruṭṭhiṃ ukkhipitvā ṭhitaṃ, ūruṭṭhi kaṭiṭṭhiṃ
ukkhipitvā ṭhitaṃ, kaṭiṭṭhi piṭṭhikaṇṭakaṃ ukkhipitvā ṭhitaṃ, piṭṭhikaṇṭako
gīvaṭṭhiṃ ukkhipitvā ṭhito, gīvaṭṭhi sīsaṭṭhiṃ ukkhipitvā ṭhitaṃ, sīsaṭṭhi
gīvaṭṭhike patiṭṭhitaṃ, gīvaṭṭhi piṭṭhikaṇṭake patiṭṭhitaṃ, piṭṭhikaṇṭako kaṭiṭṭhimhi
patiṭṭhito, kaṭiṭṭhi ūruṭṭhike patiṭṭhitaṃ, ūruṭṭhi jaṅghaṭṭhike patiṭṭhitaṃ,
jaṅghaṭṭhi gopphakaṭṭhike patiṭṭhitaṃ, gopphakaṭṭhi paṇhikaṭṭhike patiṭṭhitaṃ.
     Tattha yathā iṭṭhakadārugomayādisañcayesu na heṭṭhimā jānanti
"mayaṃ uparime uparime ukkhipitvā ṭhitā"ti, nāpi uparimā uparimā jānanti "mayaṃ
heṭṭhimesu heṭṭhimesu patiṭṭhitā"ti, evameva na paṇhikaṭṭhi jānāti "ahaṃ gopphakaṭṭhiṃ
ukkhipitvā ṭhitan"ti, na gopphakaṭṭhi jānāti "ahaṃ jaṅghaṭṭhiṃ ukkhipitvā
ṭhitan"ti, na jaṅghaṭṭhi jānāti "ahaṃ ūruṭṭhiṃ ukkhipitvā ṭhitan"ti, na ūruṭṭhi
jānāti "ahaṃ kaṭiṭṭhiṃ ukkhipitvā ṭhitan"ti, na kaṭiṭṭhi jānāti "ahaṃ piṭṭhikaṇṭakaṃ
ukkhipitvā ṭhitan"ti, na piṭṭhikaṇṭako jānāti "ahaṃ gīvaṭṭhiṃ ukkhipitvā
ṭhito"ti, na gīvaṭṭhi jānāti "ahaṃ sīsaṭṭhiṃ ukkhipitvā ṭhitan"ti, na sīsaṭṭhi jānāti
"ahaṃ gīvaṭṭhimhi patiṭṭhitan"ti, na gīvaṭṭhi jānāti "ahaṃ piṭṭhikaṇṭake
patiṭṭhitan"ti, na piṭṭhikaṇṭako jānāti "ahaṃ kaṭiṭṭhimhi patiṭṭhito"ti, na kaṭiṭṭhi
jānāti "ahaṃ ūruṭṭhimhi patiṭṭhitan"ti, na ūruṭṭhi jānāti "ahaṃ jaṅghaṭṭhimhi
patiṭṭhitan"ti, na jaṅghaṭṭhi jānāti "ahaṃ gopphakaṭṭhimhi patiṭṭhitan"ti, na
gopphakaṭṭhi jānāti "ahaṃ
Paṇhikaṭṭhimhi patiṭṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā.
Iti aṭṭhi nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto thaddho paṭhavīdhātūti.
     Aṭṭhimiñjaṃ tesaṃ tesaṃ aṭṭhīnaṃ abbhantare ṭhitaṃ. Tattha yathā veḷupabbādīnaṃ
anto pakkhittesu sinnavettaggādīsu na veḷupabbādīni jānanti "amhesu
vettaggādīni pakkhittānī"ti, nāpi vettaggādīni jānanti "mayaṃ veḷupabbādīsu
ṭhitānī"ti, evameva na aṭṭhīni jānanti "amhākaṃ anto aṭṭhimiñjaṃ ṭhitan"ti, nāpi
aṭṭhimiñjaṃ jānāti "ahaṃ aṭṭhīnaṃ anto ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti aṭṭhimiñjaṃ nāma imasmiṃ sarīre pāṭiyekko
koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti.
     Vakkaṃ galavāṭakato nikkhantena ekamūleneva 1- thokaṃ gantvā dvidhā bhinnena
thūlanahārunā vinibaddhaṃ hutvā hadayamaṃsaṃ parikkhipitvā ṭhitaṃ. Tattha yathā
vaṇṭupanibaddhe ambaphaladvaye na vaṇṭaṃ jānāti "mayā ambaphaladvayaṃ upanibaddhan"ti,
nāpi ambaphaladvayaṃ jānāti "ahaṃ vaṇṭena upanibaddhan"ti, evameva na thūlanahāru
jānāti "mayā vakkaṃ upanibaddhan"ti, nāpi vakkaṃ jānāti "ahaṃ thūlanahārunā
upanibaddhan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vakkaṃ
nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto
thaddho paṭhavīdhātūti.
     Hadayaṃ sarīrabbhantare uraṭṭhipañjaramajjhaṃ nissāya ṭhitaṃ. Tattha yathā
jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhapitāya maṃsapesiyā na
jiṇṇasandamānikapañjarabbhantaraṃ jānāti "maṃ nissāya maṃsapesi ṭhapitā"ti, nāpi maṃsapesi
jānāti "ahaṃ jiṇṇasandamānikapañjarabbhantaraṃ nissāya ṭhitā"ti, evameva na uraṭṭhi
@Footnote: 1 cha.Ma. ekamūlena
Pañjarabbhantaraṃ jānāti "maṃ nissāya hadayaṃ ṭhitan"ti, nāpi hadayaṃ jānāti "ahaṃ
uraṭṭhipañjarabbhantaraṃ nissāya ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti hadayaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano
abyākato suñño nissatto thaddho paṭhavīdhātūti.
     Yakanaṃ antosarīre dvinnaṃ thanānaṃ abbhantare dakkhiṇapassaṃ nissāya ṭhitaṃ.
Tattha yathā ukkhalikapālapassamhi lagge yamakamaṃsapiṇḍe na ukkhalikapālapassaṃ
jānāti "mayi yamakamaṃsapiṇḍo laggo"ti, nāpi  yamakamaṃsapiṇḍo jānāti "ahaṃ
ukkhalikapālapasse laggo"ti, evameva na thanānaṃ abbhantare dakkhiṇapassaṃ jānāti
"maṃ nissāya yakanaṃ ṭhitan"ti, nāpi yakanaṃ jānāti "ahaṃ thanānaṃ abbhantare
dakkhiṇapassaṃ nissāya ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā.
Iti yakanaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto thaddho paṭhavīdhātūti.
     Kilomakesu paṭicchannakilomakaṃ hadayañca vakkañca parivāretvā ṭhitaṃ.
Appaṭicchannakilomakaṃ sakalasarīre cammassa heṭṭhato maṃsaṃ pariyonaddhitvā ṭhitaṃ.
Tattha yathā pilotikapaliveṭhite maṃse na maṃsaṃ jānāti "ahaṃ pilotikāya paliveṭhitan"ti,
nāpi pilotikā jānāti "mayā maṃsaṃ paliveṭhitan"ti, evameva na vakkahadayāni
sakalasarīre maṃsaṃ ca jānāti "ahaṃ kilomakena paṭicchannan"ti, nāpi
kilomakaṃ jānāti "mayā vakkahadayāni sakalasarīre maṃsaṃ ca paṭicchannan"ti.
Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kilomakaṃ nāma imasmiṃ
sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho
paṭhavīdhātūti.
     Pihakaṃ hadayassa vāmapasse udarapaṭalassa matthakapassaṃ nissāya ṭhitaṃ. Tattha
yathā koṭṭhakamatthakapassaṃ nissāya ṭhitāya gomayapiṇḍiyā na koṭṭhakamatthakapassaṃ
jānāti "gomayapiṇḍi maṃ nissāya ṭhitā"ti, nāpi gomayapiṇḍi jānāti "ahaṃ
Koṭṭhakamatthakapassaṃ nissāya ṭhitā"ti, evameva na udarapaṭalassa matthakapassaṃ
jānāti "pihakaṃ maṃ nissāya ṭhitan"ti. Nāpi pihakaṃ jānāti "ahaṃ udarapaṭalassa
matthakapassaṃ nissāya ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā.
Iti pihakaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto thaddho paṭhavīdhātūti.
     Papphāsaṃ sarīrabbhantare dvinnaṃ thanānamantare hadayañca yakanañca
uparicchādetvā 1- olambantaṃ ṭhitaṃ. Tattha yathā jiṇṇakoṭṭhabbhantare olambamāne
sakuṇakulāvake na jiṇṇakoṭṭhabbhantaraṃ jānāti "mayi sakuṇakulāvako olambamāno
ṭhito"ti, nāpi sakuṇakulāvako jānāti "ahaṃ jiṇṇakoṭṭhabbhantare olambamāno
ṭhito"ti, evameva na sarīrabbhantaraṃ jānāti "mayi papphāsaṃ olambamānaṃ ṭhitan"ti,
nāpi papphāsaṃ jānāti "ahaṃ evarūpe sarīrabbhantare olambamānaṃ ṭhitan"ti.
Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti papphāsaṃ nāma imasmiṃ sarīre
pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti.
     Antaṃ galavāṭakato karīsamaggapariyante sarīrabbhantare ṭhitaṃ. Tattha yathā
lohitadoṇikāya obhujitvā ṭhapite chinnasīsadhamanikaḷevare na lohitadoṇikā jānāti
"mayi dhamanikaḷevaraṃ ṭhitan"ti, nāpi dhamanikaḷevaraṃ jānāti "ahaṃ lohitadoṇikāya 2-
ṭhitan"ti, evameva na sarīrabbhantaraṃ jānāti "mayi antaṃ ṭhitan"ti, nāpi antaṃ
jānāti "ahaṃ sarīrabbhantare ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti antaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano
abyākato suñño nissatto thaddho paṭhavīdhātūti.
     Antaguṇaṃ antantare ekavīsati antabhoge bandhitvā ṭhitaṃ. Tattha yathā
pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitesu rajjukesu na pādapuñchanarajjumaṇḍalakaṃ
jānāti "rajjukā maṃ sibbetvā ṭhitā"ti, nāpi rajjukā jānanti "mayaṃ
pādapuñchanarajjumaṇḍalakaṃ sibbetvā ṭhitā"ti, evameva na antaṃ jānāti
@Footnote: 1 Ma. paṭicchādetvā     2 Sī. lohitadoṇiyaṃ
"antaguṇaṃ maṃ ābandhitvā ṭhitan"ti, nāpi antaguṇaṃ jānāti "ahaṃ antaṃ
ābandhitvā ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti
antaguṇaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto thaddho paṭhavīdhātūti.
     Udariyaṃ udare ṭhitaṃ asitapītakhāyitasāyitaṃ. Tattha yathā suvānadoṇiyaṃ ṭhite
suvānavamathumhi na suvānadoṇi jānāti "mayi suvānavamathu ṭhito"ti, nāpi suvānavamathu
jānāti "ahaṃ suvānadoṇiyaṃ ṭhito"ti, evameva na udaraṃ jānāti "mayi udariyaṃ
ṭhitan"ti, nāpi udariyaṃ jānāti "ahaṃ udare ṭhitan"ti. Aññamaññaṃ
ābhogapaccavekkhaṇarahitā ete dhammā. Iti udariyaṃ nāma imasmiṃ sarīre pāṭiyekko
koṭṭhāso acetano abyākato suñño nissatto thaddho paṭhavīdhātūti.
     Karīsaṃ pakkāsayasaṅkhāte aṭṭhaṅgulaveḷupabbasadise antapariyosāne ṭhitaṃ.
Tattha yathā veḷupabbe omadditvā pakkhittāya saṇhapaṇḍumattikāya na veḷupabbaṃ
jānāti "mayi paṇḍumattikā ṭhitā"ti, nāpi paṇḍumattikā jānāti "ahaṃ
veḷupabbe ṭhitā"ti, evameva na pakkāsayo jānāti "mayi karīsaṃ ṭhitan"ti, nāpi
karīsaṃ jānāti "ahaṃ pakkāsaye ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti karīsaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano
abyākato suñño nissatto thaddho paṭhavīdhātūti.
     Matthaluṅgaṃ sīsakaṭāhabbhantare ṭhitaṃ. Tattha yathā purāṇalāvukaṭāhe pakkhittāya
piṭṭhapiṇḍiyā na lāvukaṭāhaṃ jānāti "mayi piṭṭhapiṇḍi ṭhitā"ti, nāpi piṭṭhapiṇḍi
jānāti "ahaṃ lāvukaṭāhe ṭhitā"ti, evameva na sīsakaṭāhabbhantaraṃ jānāti "mayi
matthaluṅgaṃ ṭhitan"ti, nāpi matthaluṅgaṃ jānāti "ahaṃ sīsakaṭāhabbhantare ṭhitan"ti.
Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti matthaluṅgaṃ nāma imasmiṃ
sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto thaddho
paṭhavīdhātūti.
     Yaṃ vā panaññampīti iminā āpokoṭṭhāsādīsu tīsu anugataṃ paṭhavīdhātuṃ
lakkhaṇavasena yevāpanakaṃ paṭhaviṃ katvā dasseti.
     Bāhirapaṭhavīdhātuniddese ayoti kāḷalohaṃ. Lohanti jātilohaṃ vijātilohaṃ
kittimalohaṃ pisācalohanti catubbidhaṃ. Tattha ayo sajjhu 1- suvaṇṇaṃ tipu sīsaṃ
tambalohaṃ vekantakalohanti imāni satta jātilohāni nāma. Nāganāsikalohaṃ
vijātilohaṃ nāma. Kaṃsalohaṃ vaṭṭalohaṃ ārakūṭanti tīṇi kittimalohāni nāma. Morakkhakaṃ
puthukaṃ malīnakaṃ capalakaṃ selakaṃ āṭakaṃ tallakaṃ 2- dusilohanti aṭṭha pisācalohāni
nāma. Tesu pañca jātilohāni pāliyaṃ visuṃ vuttāneva. Tambalohaṃ vekantakalohanti 3-
imehi pana dvīhi jātilohehi saddhiṃ sesaṃ sabbampi idha lohanti veditabbaṃ.
     Tipūti setatipu. Sīsanti kāḷatipu. Sajjhūti rajataṃ. Muttāti sāmuddikamuttā.
Maṇīti ṭhapetvā pāliāgate veḷuriyādayo seso jotirasādibhedo sabbopi maṇi.
Veḷuriyoti vaṃsavaṇṇamaṇi. Saṅkhoti sāmuddikasaṅkho. Silāti kāḷasilā paṇḍusilā
setasilātiādibhedā sabbāpi silā. Pavāḷanti pavāḷameva. Rajatanti kahāpaṇo.
Jātarūpanti suvaṇṇaṃ. Lohitaṅgoti 4- rattamaṇi. Masāragallanti kabaramaṇi. Tiṇādīsu
bahisārā antamaso nāḷikerādayopi tiṇaṃ nāma. Antosāraṃ antamaso dārukhaṇḍampi
kaṭṭhaṃ nāma. Sakkharāti muggamattato yāva muṭṭhippamāṇā marumbā 5- sakkharā nāma.
Muggamattato pana heṭṭhā vālikāti vuccati. Kathalāti 6- yaṅkiñci kapālaṃ. Bhūmīti
paṭhavī. Pāsāṇoti antomuṭṭhiyaṃ asaṇṭhahanato paṭṭhāya hatthippamāṇaṃ asampatto
pāsāṇo nāma, hatthippamāṇato paṭṭhāya pana upari pabbato nāma. Yaṃ vā panāti
iminā tālaṭṭhināḷikeraphalādibhedaṃ sesaṃ paṭhaviṃ gaṇhāti. Yā ca ajjhattikā
paṭhavīdhātu yā ca bāhirāti iminā dvepi paṭhavīdhātuyo kakkhaḷaṭṭhena lakkhaṇato
ekā paṭhavīdhātuevāti dasseti.
@Footnote: 1 cha.Ma. sajjhaṃ    2 cha.Ma. bhallakaṃ    3 cha.Ma. vekantakanti
@4 cha. lohitaṅkoti   5 cha.Ma. marumpā     6 Ma. kathalaṃ, cha. kaṭhalaṃ
     [174] Āpodhātuniddesādīsu heṭṭhā vuttanayeneva veditabbaṃ. Āpo
āpogatantiādīsu ābandhanavasena āPo. Tadeva āposabhāvaṅgatattā 1- āpogataṃ
nāma. Sinehavasena sineho. 2- Soyeva sinehasabhāvaṅgatattā 3- sinehagataṃ nāma.
Bandhanattaṃ rūpassāti avinibbhogarūpassa bandhanabhāvo. Pittaṃ semhantiādīnipi
vaṇṇasaṇṭhānadisokāsaparicchedavasena pariggahetvā dhātuvaseneva manasikātabbāni.
     Tatrāyaṃ nayo:- pittesu hi abaddhapittaṃ jīvitindriyapaṭibaddhaṃ sakalasarīraṃ
byāpetvā ṭhitaṃ. Baddhapittaṃ pittakosake ṭhitaṃ. Tattha yathā pūvaṃ byāpetvā ṭhite
tele na pūvaṃ jānāti "telaṃ maṃ byāpetvā ṭhitan"ti, nāpi telaṃ jānāti "ahaṃ
pūvaṃ byāpetvā ṭhitan"ti, evameva na sarīraṃ jānāti "abaddhapittaṃ maṃ
byāpetvā ṭhitan"ti, nāpi abaddhapittaṃ jānāti "ahaṃ sarīraṃ byāpetvā ṭhitan"ti.
Yathā ca vassodakena puṇṇe kosātakīkosake na kosātakīkosako jānāti "mayi
vassodakaṃ ṭhitan"ti, nāpi vassodakaṃ jānāti "ahaṃ kosātakīkosake ṭhitan"ti,
evameva na pittakosako jānāti "mayi baddhapittaṃ ṭhitan"ti, nāpi baddhapittaṃ
jānāti "ahaṃ pittakosake ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete
dhammā. Iti pittaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.
     Semhaṃ ekapatthapūrappamāṇaṃ 4- udarapaṭale ṭhitaṃ. Tattha yathā uparisañjātapheṇupaṭalāya
candanikāya na candanikā jānāti "mayi pheṇupaṭalaṃ 5- ṭhitan"ti,
nāpi pheṇupaṭalaṃ jānāti "ahaṃ candanikāya ṭhitan"ti, evameva na udarapaṭalaṃ
jānāti "mayi semhaṃ ṭhitan"ti, nāpi semhaṃ jānāti "ahaṃ udarapaṭale ṭhitan"ti.
Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti semhaṃ nāma imasmiṃ
sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto
ābandhanākāro āpodhātūti.
@Footnote: 1 cha.Ma. āpobhāvaṃ gatattā   2 cha.Ma. snehavasena sneho. evamuparipi
@3 cha.Ma. snehabhāvaṃ gatattā   4 Sī. ekapattapūrappamāṇaṃ
@5 cha.Ma. pheṇa.... evamuparipi
     Pubbo anibaddhokāso. Yattha yattheva khāṇukaṇṭakappaharaṇaaggijālādīhi
abhihaṭe sarīrappadese lohitaṃ saṇṭhahitvā paccati, gaṇḍapīḷakādayo vā uppajjanti,
tattha tattheva tiṭṭhati. Tattha yathā pharasuppahārādivasena paggharitaniyyāse rukkhe
na rukkhassa pharasuppahārādippadesā jānanti "amhesu niyyāso ṭhito"ti, nāpi
niyyāso jānāti "ahaṃ rukkhassa pharasuppahārādippadesesu ṭhito"ti, evameva
na sarīrassa khāṇukaṇṭakādīhi abhihaṭappadesā jānanti "amhesu pubbo ṭhito"ti,
nāpi pubbo jānāti "ahaṃ tesu padesesu 1- ṭhito"ti. Aññamaññaṃ
ābhogapaccavekkhaṇarahitā ete dhammā. Iti pubbo nāma imasmiṃ sarīre pāṭiyekko
koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro
āpodhātūti.
     Lohitaṃ 2- saṃsaraṇalohitaṃ abaddhapittaṃ viya sakalasarīraṃ byāpetvā ṭhitaṃ.
Sannicitalohitaṃ yakanaṭṭhānassa heṭṭhābhāgaṃ pūretvā ekapatthapūraṇamattaṃ 3-
vakkahadayayakanapapphāsāni tementaṃ ṭhitaṃ. Tattha saṃsaraṇalohite abaddhapittasadisova 4-
vinicchayo. Itaraṃ pana yathā jajjarakapālaṭṭhe udake heṭṭhā leḍḍukhaṇḍādīni 5-
temayamāne na leḍḍukhaṇḍādīni jānanti "mayaṃ udakena temiyamānā 6- ṭhitā"ti,
nāpi udakaṃ jānāti "ahaṃ leḍḍukhaṇḍādīni tememī"ti, evameva na yakanassa
heṭṭhābhāgaṭṭhānaṃ vakkādīni vā jānanti "mayaṃ lohitaṃ ṭhitaṃ, amhe vā
temayamānaṃ ṭhitan"ti, nāpi lohitaṃ jānāti "ahaṃ yakanassa heṭṭhābhāgaṃ pūretvā
vakkādīni temayamānaṃ ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā
iti lohitaṃ nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato
suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.
     Sedo aggisantāpādikālesu kesalomakūpavivarāni pūretvā tiṭṭhati ceva
paggharati ca. Tattha yathā udakā abbūḷhamattesu bhisamuḷālakumudanāḷakalāpesu na
@Footnote: 1 Sī. khāṇukaṇṭakādīhi abhihatesu    2 cha. lohitesu     3 cha.Ma. ekapatthapūraṇappamāṇaṃ
@4 Sī. abaddhapitte viya          5 cha.Ma....khaṇḍāni   6 Ma. temayamānā
Bhisādikalāpavivarāni jānanti "amhehi udakaṃ paggharatī"ti, nāpi bhisādikalāpavivarehi
paggharantaṃ udakaṃ jānāti "ahaṃ bhisādikalāpavivarehi paggharāmī"ti, evameva na
kesalomakūpavivarāni jānanti "amhehi sedo paggharatī"ti, nāpi sedo jānāti
"ahaṃ kesalomakūpavivarehi paggharāmī"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti sedo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano
abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.
     Medo thūlassa sakalasarīraṃ pharitvā kīsassa jaṅghamaṃsādīni nissāya ṭhito
patthinnasineho. Tattha yathā haliddipilotikapaṭicchanne maṃsapuñje na maṃsapuñjo
jānāti "maṃ nissāya haliddipilotikā ṭhitā"ti, nāpi haliddipilotikā jānāti
"ahaṃ maṃsapuñjaṃ nissāya ṭhitā"ti, evameva na sakalasarīre jaṅghādīsu vā maṃsaṃ
jānāti "maṃ nissāya medo ṭhito"ti, nāpi medo jānāti "ahaṃ sakalasarīre
jaṅghādīsu vā maṃsaṃ nissāya ṭhito"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti medo nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano
abyākato suñño nissatto patthinnasineho patthinnayūsabhūto ābandhanākāro
āpodhātūti.
     Assu yadā sañjāyati, tadā akkhikūpake pūretvā tiṭṭhati vā paggharati
vā. Tattha yathā udakapuṇṇesu taruṇatālaṭṭhikūpakesu na taruṇatālaṭṭhikūpakā
jānanti "amhesu udakaṃ ṭhitana"ti, nāpi udakaṃ jānāti "ahaṃ taruṇatālaṭṭhikūpakesu
ṭhitan"ti, evameva na akkhikūpakā jānanti "amhesu assu ṭhitan"ti, nāpi assu
jānāti "ahaṃ akkhikūpakesu ṭhitan"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti assu nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano
abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.
     Vasā aggisantāpādikāle hatthatalahatthapiṭṭhipādatalapādapiṭṭhināsapuṭanalāṭaaṃsakūṭesu
ṭhitavilīnasineho. Tattha yathā pakkhittatele ācāme na ācāmo jānāti
"maṃ telaṃ ajjhottharitvā ṭhitan"ti, nāpi telaṃ jānāti "ahaṃ ācāmaṃ ajjhottharitvā
ṭhitan"ti, evameva na hatthatalādippadeso jānāti "maṃ vasā ajjhottharitvā
ṭhitā"ti, nāpi vasā jānāti "ahaṃ hatthatalādippadese ajjhottharitvā ṭhitā"ti.
Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti vasā nāma imasmiṃ sarīre
pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto yūsabhūto
ābandhanākāro āpodhātūti.
     Kheḷo tathārūpe kheḷuppattipaccaye sati ubhohi kapolapassehi orohitvā
jivhāya tiṭṭhati. Tattha yathā abbhocchinnaudakanissande nadītīrakūpake na kūpatalaṃ
jānāti "mayi udakaṃ santiṭṭhatī"ti, nāpi udakaṃ jānāti "ahaṃ kūpatale santiṭṭhāmī"ti,
evameva na jivhātalaṃ jānāti "mayi ubhohi kapolapassehi orohitvā kheḷo
ṭhito"ti, nāpi kheḷo jānāti "ahaṃ ubhohi kapolapassehi orohitvā jivhātale
ṭhito"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti kheḷo nāma
imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto
yūsabhūto ābandhanākāro āpodhātūti.
     Siṅghāṇikā yadā sañjāyati, tadā nāsapuṭe pūretvā tiṭṭhati vā paggharati
vā. Tattha yathā pūtidadhibharitāya sippikāya na sippikā jānāti "mayi pūtidadhi
ṭhitan"ti, nāpi pūtidadhi jānāti "ahaṃ sippikāya ṭhitan"ti, evameva na nāsapuṭā
jānanti "amhesu siṅghāṇikā ṭhitā"ti, nāpi siṅghāṇikā jānāti "ahaṃ nāsapuṭesu
ṭhitā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā ete dhammā. Iti siṅghāṇikā
imasmiṃ sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto
yūsabhūto ābandhanākāro āpodhātūti.
     Lasikā aṭṭhikasandhīnaṃ abbhañjanakiccaṃ sādhayamānā asītisatasandhīsu ṭhitā.
Tattha yathā telabbhañjite akkhe na akkho jānāti "maṃ telaṃ abbhañjitvā
ṭhitan"ti, nāpi telaṃ jānāti "ahaṃ akkhaṃ abbhañjitvā ṭhitan"ti, evameva na
Asītisatasandhiyo 1- jānanti "lasikā amhe abbhañjitvā ṭhitā"ti, nāpi lasikā jānāti
"ahaṃ asītisatasandhiyo abbhañjitvā ṭhitā"ti. Aññamaññaṃ ābhogapaccavekkhaṇarahitā
ete dhammā. Iti lasikā nāma imasmiṃ sarīre pāṭiyekko koṭṭhāso
acetano abyākato suñño nissatto yūsabhūto ābandhanākāro āpodhātūti.
     Muttaṃ vatthissa abbhantare ṭhitaṃ. Tattha yathā candanikāya pakkhitte adhomukhe
ravaṇaghaṭe na ravaṇaghaṭo jānāti "mayi candanikāraso ṭhito"ti, nāpi candanikāraso
jānāti "ahaṃ ravaṇaghaṭe ṭhito"ti, evameva na vatthi jānāti "mayi muttaṃ
ṭhitan"ti, nāpi muttaṃ jānāti "ahaṃ vatthimhi ṭhitan"ti. Aññamaññaṃ
ābhogapaccavekkhaṇarahitā ete dhammā. Iti muttaṃ nāma imasmiṃ sarīre pāṭiyekko
koṭṭhāso acetano abyākato suñño nissatto yūsabhūto ābandhanākāro
āpodhātūti. Yaṃ vā panāti avasesesu tīsu koṭṭhāsesu āpodhātuṃ sandhāya
vuttaṃ.
     Bāhiraāpodhātuniddese mūlaṃ paṭicca nibbatto raso mūlaraso nāma.
Khandharasādīsupi eseva nayo. Khīrādīni pākaṭāneva. Yathā pana bhesajjasikkhāpade,
evamidha niyamo natthi, yaṅkiñci khīraṃ khīrameva. Sesesupi eseva nayo. Bhummānīti
āvāṭādīsu ṭhitaudakāni. Antalikkhānīti paṭhaviṃ appattāni vassodakāni. Yaṃ vā
panāti himodakakappavināsakaudakapaṭhavīsandhārakaudakādīni idha yevāpanakaṭṭhānaṃ
paviṭṭhāni.
     [175] Tejodhātuniddese tejanavasena tejo. Tejova tejobhāvaṃ gatattā
tejogataṃ. Usmāti uṇhākāro. Usmāva usmābhāvaṃ gatattā usmāgataṃ. Usumanti
caṇḍausumaṃ. Tadeva usumabhāvaṃ gatattā usumagataṃ. Yena cāti yena ca 2- tejogatena
kuppitena. Santappatīti ayaṃ kāyo santappati, ekāhikajarādibhāvena usumajāto
@Footnote: 1 cha.Ma....sandhayo. evamuparipi        2 cha.Ma. ca-saddo na dissati
Hoti. Yena ca jīrīyatīti yena ca 1- ayaṃ kāyo jīrayati, 2- indriyavekallataṃ
balaparikkhayaṃ valitacapalitādibhāvañca 3- pāpuṇāti. Yena ca pariḍayhatīti yena ca 1-
kuppitena ayaṃ kāyo ḍayhati, so ca puggalo ḍayhāmi ḍayhāmīti kandanto
satadhotasappigosītacandanādilepanañceva tālavaṇṭavātañca paccāsiṃsati. Yena ca
asitapītakhāyitasāyitaṃ sammā pariṇāmaṃ gacchatīti yenetaṃ asitaṃ vā odanādi pītaṃ vā
pānakādi khāyitaṃ vā piṭṭhakhajjakādi sāyitaṃ vā ambapakkamadhuphāṇitādi sammā
paripākaṃ gacchati, rasādibhāvena  vivekaṃ gacchatīti attho. Ettha ca purimā tayo
tejodhātū catusamuṭṭhānā, pacchimo kammasamuṭṭhānova. Ayaṃ tāvettha padavaṇṇanā. 4-
     Idaṃ pana manasikāravidhānaṃ:- idha bhikkhu "yena santappati, ayaṃ imasmiṃ
sarīre pāṭiyekko koṭṭhāso acetano abyākato suñño nissatto paripācanākāro
tejodhātū"ti manasikaroti. "yena jīrayati, yena pariḍayhati, yena asitapītakhāyitasāyitaṃ
sammā pariṇāmaṃ gacchati, ayaṃ imasmiṃ sarīre pāṭiyekko koṭṭhāso
acetano abyākato suñño nissatto paripācanākāro tejodhātū"ti manasikaroti.
Yaṃ vā panāti imasmiṃ sarīre pākatiko eko utu atthi, so yevāpanakaṭṭhānaṃ
paviṭṭho.
     Bāhiratejodhātuniddese kaṭṭhaṃ paṭicca pajjalito kaṭṭhupādāno aggi
kaṭṭhaggi nāma. Sakalikaggiādīsupi eseva nayo. Saṅkāraggīti kacavaraṃ saṅkaḍḍhitvā
jālāpito aggi kacavaraggi. Indaggīti asaniaggi. Aggisantāpoti jālāya vā
vītacchitaṅgārānaṃ 5- vā santāPo. Suriyasantāpoti ātaPo. Kaṭṭhasannicayasantāpoti
kaṭṭharāsiṭṭhāne santāPo. Sesesupi eseva nayo. Yaṃ vā panāti
petaggikappavināsakagginirayaggiādayo idha yevāpanakaṭṭhānaṃ paviṭṭhā.
     [176] Vāyodhātuniddese vāyanavasena vāyo. Vāyova vāyobhāvaṃ gatattā
vāyogataṃ. Thambhitattaṃ rūpassāti avinibbhogarūpassa thambhitabhāvo. Uddhaṅgamā vātāti
@Footnote: 1 cha.Ma. ca-saddo na dissati     2 cha. jīrīyati. evamuparipi   3 cha.Ma. valipalitādi...
@4 cha.Ma. padasaṃvaṇṇanā          5 cha.Ma. vītaccitaṅgārānaṃ
Uggārahikkārādipavattakā 1- uddhaṃ ārohanavātā. Adhogamā vātāti
uccārapassāvādinīharaṇakā adho orohanavātā. Kucchisayā vātāti antānaṃ bahivātā.
Koṭṭhāsayā vātāti antānaṃ antovātā. Aṅgamaṅgānusārino vātāti
dhamanījālānusārena sakalasarīre aṅgamaṅgāni anusaṭā samiñjanapasāraṇādinibbattakā
vātā. Satthakavātāti sandhibandhanāni kattariyā chindantā viya pavattavātā.
Khurakavātāti khurena viya hadayaṃ phālanakavātā. 2- Uppalakavātāti hadayamaṃsameva
uppāṭanakavātā. Assāsoti antopavisananāsikāvāto passāsoti
bahinikkhamananāsikāvāto. Ettha ca purimā sabbe catusamuṭṭhānā, assāsapassāsā
cittasamuṭṭhānāva. Ayamettha padavaṇṇanā.
     Idaṃ pana manasikāravidhānaṃ:- idha bhikkhu uddhaṅgamādibhede vāte uddhaṅ
gamādivasena pariggahetvā "uddhaṅgamā vātā nāma imasmiṃ sarīre pāṭiyekko
koṭṭhāso acetano abyākato suñño nissatto vitthambhanākāro vāyodhātū"ti
manasikaroti. Sesesupi eseva nayo. Yaṃ vāpanāti sese vāyokoṭṭhāse anugatā
vātā idha yevāpanakaṭṭhānaṃ paviṭṭhā.
     Bāhiravāyodhātuniddese puratthimā vātāti puratthimadisato āgatā vātā.
Pacchimuttaradakkhiṇesupi eseva nayo. Sarajā vātāti saha rajena sarajā. Arajā
vātāti rajavirahitā suddhā arajā nāma. Sītāti sītautusamuṭṭhānā sītabalāhakantare
samuṭṭhitā. Uṇhāti uṇhautusamuṭṭhānā uṇhabalāhakantare samuṭṭhitā.
Parittāti mandavātā tanukavātā. 3- Adhimattāti balavavātā. Kāḷāti
kāḷabalāhakantare samuṭṭhitā. Yehi abbhāhato chavivaṇṇo kāḷako hoti, tesaṃ etaṃ
adhivacanantipi eke. Verambhavātāti yojanato upari vāyanavātā. Pakkhavātāti
antamaso makkhikāyapi pakkhāyūhanasamuṭṭhitā vātā. Supaṇṇavātāti garuḷavātā.
Kāmañca imepi pakkhavātāva, ussadavasena pana visuṃ gahitā. Tālavaṇṭavātāti
@Footnote: 1 cha. uggārahikkādi...    2 cha.Ma. phālanavātā    3 cha.Ma. mandā tanukavātā
Tālapaṇṇehi vā aññena vā kenaci maṇḍalasaṇṭhānena samuṭṭhāpitā vātā.
Vidhūpanavātāti vījanapattakena samuṭṭhāpitā vātā. Imāni ca tālavaṇṭavidhūpanāni
anuppannampi vātaṃ uppādenti, uppannampi parivattenti. Yaṃ vā panāti idha
pāliyaṃ āgate ṭhapetvā sesā vātā yevāpanakaṭṭhānaṃ paviṭṭhā.
     [177] Ākāsadhātuniddese appaṭighaṭṭanaṭṭhena na kassatīti ākāso.
Ākāsova ākāsabhāvaṃ gatattā ākāsagataṃ. Aghaṭṭanīyatāya aghaṃ. Aghameva aghabhāvaṃ
gatattā aghagataṃ. Vivaroti antaraṃ. Tadeva vivarabhāvaṃ gatattā vivaragataṃ. Asamphuṭṭhaṃ
maṃsalohitehīti maṃsalohitehi nissaṭaṃ. Kaṇṇacchiddantiādi pana tasseva pabhedadassanaṃ.
Tattha kaṇṇacchiddanti kaṇṇasmiṃ chiddaṃ vivaraṃ maṃsalohitehi asamphuṭṭhokāso.
Sesesupi eseva nayo. Yenāti yena vivarena etaṃ asitādibhedaṃ ajjhoharaṇīyaṃ
ajjhoharati, anto paveseti. Yatthāti yasmiṃ antoudarapaṭalasaṅkhāte okāse
etadeva catubbidhaṃ ajjhoharaṇīyaṃ tiṭṭhati. Yenāti yena vivarena sabbampetaṃ vipakkaṃ
kasaṭabhāvaṃ āpannaṃ nikkhamati, taṃ udarapaṭalato yāva karīsamaggā vidatthicaturaṅgulamattaṃ
chiddaṃ maṃsalohitehi asamphuṭṭhaṃ nissaṭaṃ ākāsadhātūti veditabbaṃ. Yaṃ vā panāti
ettha cammantaraṃ maṃsantaraṃ nahāruntaraṃ aṭṭhintaraṃ lomantaranti idaṃ sabbaṃ
yevāpanakaṭṭhānaṃ paviṭṭhaṃ.
     Bāhirakaākāsadhātuniddese asamphuṭṭhaṃ catūhi mahābhūtehīti catūhi mahābhūtehi
nissaṭaṃ bhittichiddakavāṭachiddādikaṃ veditabbaṃ. Iminā yasmiṃ ākāse parikammaṃ
karontassa catukkapañcakajjhānāni uppajjanti taṃ kathitaṃ.
     [178] Viññāṇadhātuniddese cakkhuviññāṇasaṅkhātā dhātu cakkhuviññāṇadhātu.
Sesāsupi eseva nayo. Iti imāsu chasu dhātūsu pariggahitāsu aṭṭhārasa
dhātuyo pariggahitāva honti. Kathaṃ? paṭhavītejovāyodhātuggahaṇena tāva
phoṭṭhabbadhātu gahitāva hoti, āpodhātuākāsadhātuggahaṇena dhammadhātu,
Viññāṇadhātuggahaṇena tassā purecārikapacchācārikattā manodhātu gahitāva hoti.
Cakkhuviññāṇadhātuādayo sutte āgatāeva, sesā nava āharitvā dassetabbā.
Cakkhuviññāṇadhātuggahaṇena hi tassā nissayabhūtā cakkhudhātu ārammaṇabhūtā rūpadhātu
ca gahitāva honati. Evaṃ sotaviññāṇadhātuādiggahaṇena sotadhātuādayoti
aṭṭhārasapi gahitāva honti. Tāsu dasahi dhātūhi rūpapariggaho kathito hoti, sattahi
arūpapariggaho, dhammadhātuyā siyā rūpapariggaho siyā arūpapariggaho. Iti aḍḍhekādasahi
dhātūhi rūpapariggaho, aḍḍhaṭṭhadhātūhi arūpapariggahoti rūpārūpapariggaho kathito hoti.
Rūpārūpaṃ pañcakkhandhā dassetabbā, 1- taṃ hoti dukkhasaccaṃ, taṃsamuṭṭhāpikā
purimataṇahā samudayasaccaṃ, ubhinnaṃ appavatti nirodhasaccaṃ, tampajānako 2- maggo
maggasaccanti idaṃ catusaccakammaṭṭhānaṃ aṭṭhārasadhātuvasena abhiniviṭṭhassa bhikkhuno yāva
arahattā matthakaṃ pāpetvā nigamanaṃ kathitanti veditabbaṃ.
     [179] Idāni dutiyachakkaṃ dassento aparāpi cha dhātuyotiādimāha.
Tattha sukhadhātu dukkhadhātūti kāyappasādavatthukāni sukhadukkhāni sappaṭipakkhavasena
yugaḷakato dassitāni. Sukhaṃ hi dukkhassa paṭipakkho, dukkhaṃ sukhassa. Yattakaṃ sukhena
pharitaṭṭhānaṃ, tattakaṃ dukkhaṃ pharati. Yattakaṃ dukkhena pharitaṭṭhānaṃ, tattakaṃ sukhaṃ pharati.
Somanassadhātu domanassadhātūti idampi tatheva yugaḷakaṃ kataṃ. Somanassañhi
domanassassa paṭipakkho, domanassaṃ somanassassa. Yattakaṃ somanassena pharitaṭṭhānaṃ,
tattakaṃ domanassaṃ pharati. Yattakaṃ domanassena pharitaṭṭhānaṃ, tattakaṃ somanassaṃ
pharati.
     Upekkhādhātu avijjādhātūti idaṃ  pana padadvayaṃ 3- sarikkhakavasena yugaḷakaṃ
kataṃ. Ubhayampi hetaṃ avibhūtattā sarikkhakaṃ hoti. Tattha sukhadukkhadhātuggahaṇena
taṃsampayuttā kāyaviññāṇadhātu vatthubhūtā kāyadhātu ārammaṇabhūtā phoṭṭhabbadhātu
ca gahitāva honti. Somanassadomanassadhātuggahaṇena taṃsampayuttā manoviññāṇadhātu
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. taṃpajānano    3 cha.Ma. dvayaṃ
Gahitā hoti. Avijjādhātuggahaṇena dhammadhātu gahitā. Upekkhādhātuggahaṇena
cakkhusotaghānajivhāviññāṇadhātumanodhātuyo tāsaṃyeva vatthārammaṇabhūtā
cakkhudhāturūpadhātuādayo ca gahitāti evaṃ aṭṭhārasapi dhātuyo gahitāva honti. Idāni
tāsu dasahi dhātūhi rūpapariggahotiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.
Evampi ekassa bhikkhuno yāva arahattā matthakaṃ pāpetvā nigamanaṃ kathitaṃ hotīti
veditabbaṃ. Tattha katamā sukhadhātu, yaṃ kāyikaṃ sātantiādīni heṭṭhā vuttanayāneva.
     [181] Tatiyachakke kāmoti dve kāmā vatthukāmo ca kilesakāmo ca.
Tattha kilesakāmaṃ sandhāya kāmapaṭisaṃyuttā dhātu kāmadhātu, kāmavitakkassetaṃ nāmaṃ.
Vatthukāmaṃ sandhāya kāmoyeva dhātu kāmadhātu, kāmāvacaradhammānametaṃ nāmaṃ.
Byāpādapaṭisaṃyuttā dhātu byāpādadhātu, byāpādavitakkassetaṃ nāmaṃ. Byāpādova
dhātu byāpādadhātu, dasaāghātavatthukassa paṭighassetaṃ nāmaṃ. Vihiṃsāpaṭisaṃyuttā
dhātu vihiṃsādhātu, vihiṃsāvitakkassetaṃ nāmaṃ. Vihiṃsāyeva dhātu vihiṃsādhātu,
parasattaviheṭhanassetaṃ 1- nāmaṃ. Ayampana heṭṭhā anāgatattā evaṃ atthādivibhāgato
veditabbā:- vihiṃsanti etāya satte, vihiṃsanaṃ vā etaṃ sattānanti vihiṃsā.
Sā viheṭhanalakkhaṇā karuṇāpaṭipakkhalakkhaṇā vā. Parasantāne ubbegajananarasā
sakasantāne karuṇāviddhaṃsanarasā vā. Dukkhāyatanapaccupaṭṭhānā, paṭighapadaṭṭhānāti
veditabbā. Nekkhammaṃ vuccati lobhā nikkhantattā alobho, nīvaraṇehi nikkhantattā
paṭhamajjhānaṃ, sabbākusalehi nikkhantattā sabbakusalaṃ. Nekkhammapaṭisaṃyuttā dhātu
nekkhammadhātu, nekkhammavitakkassetaṃ nāmaṃ. Nekkhammameva dhātu nekkhammadhātu,
sabbassāpi kusalassetaṃ nāmaṃ. Abyāpādapaṭisaṃyuttā dhātu abyāpādadhātu,
abyāpādavitakkassetaṃ nāmaṃ. Abyāpādova dhātu abyāpādadhātu, mettāyetaṃ
nāmaṃ. Avihiṃsāpaṭisaṃyuttā dhātu avihiṃsādhātu, avihiṃsāvitakkassetaṃ nāmaṃ. Avihiṃsāva
dhātu avihiṃsādhātu. Karuṇāyetaṃ nāmaṃ.
@Footnote: 1 cha.Ma. parasattavihesanassetaṃ
     [182] Idāni  tamevatthaṃ dassetuṃ tattha katamā kāmadhātūti padabhājanaṃ
āraddhaṃ. Tattha paṭisaṃyuttoti sampayogavasena paṭisaṃyutto. Takko vitakkotiādīni
vuttatthāneva. Viheṭhetīti bādheti dukkhāpeti. Heṭhanāti pāṇippahārādīhi bādhanā
dukkhuppādanā. Balavaheṭhanā viheṭhanā. Hiṃsanti etāyāti hiṃsanā. Balavahiṃsanā
vihiṃsanā. Rosanāti ghaṭṭanā. Virosanāti balavaghaṭṭanā. Sabbattha viupasaggena 1-
padaṃ vaḍḍhitaṃ. Upahananti etenāti upaghāto, paresaṃ upaghāto parūpaghāto.
     Mettāyanti etāyāti metti. Mettāyanākāro mettāyanā. Mettāya
ayitassa mettāsamaṅgino bhāvo mettāyitattaṃ. Byāpādena vimuttassa cetaso
vimutti cetovimutti. Ettha ca purimehi tīhi upacārappattāpi
appanāppattāpi 2- mettā kathitā, pacchimena appanāppattāva.
     Karuṇāyanti etāyāti karuṇā. Karuṇāyanākāro karuṇāyanā. Karuṇāya
ayitassa karuṇāsamaṅgino bhāvo karuṇāyitattaṃ. Vihiṃsāya vimuttassa cetaso vimutti
cetovimutti. Idhāpi purimanayeneva upacārappanābhedo veditabbo. Ubhayatthāpi ca
pariyosānapade mettā karuṇāti cetovimuttivisesanatthaṃ vuttaṃ.
     Ettha ca kāmavitakko sattesupi uppajjati saṅkhāresupi. Ubhayattha uppannopi
kammapathabhedova. Byāpādo pana sattesu uppannoyeva kammapathaṃ bhindati, na
itaro. Vihiṃsāyapi eseva nayo. Ettha ca dubbidhā kathā sabbasaṅgāhikā ceva
asambhinnā ca. Kāmadhātuggahaṇena hi byāpādavihiṃsādhātuyopi gahitā.
Kāmadhātu yāyeva pana nīharitvā nīharitvā dvepi etā dassitāti ayaṃ tāvettha
sabbasaṅgāhikakathā. Ṭhapetvā pana byāpādavihiṃsādhātuyo sesā sabbāpi
kāmadhātuevāti ayaṃ asambhinnakathā nāma. Nekkhammadhātuggahaṇenāpi
abyāpādaavihiṃsādhātuyo gahitāyeva. Nekkhammadhātuto pana nīharitvā nīharitvā
tadubhayampi dassitanti ayametthāpi sabbasaṅgāhikakathā. Ṭhapetvā abyāpādaavihiṃsādhātuyo
avasesā nekkhammadhātūti ayaṃ asambhinnakathā nāma.
@Footnote: 1 Ma. sabbattha vā upasaggena, cha. sabbattha vā viupasaggena     2 Sī. appaṇāpattāpi
     Imāhi ca chahi dhātūhi pariggahitāhi aṭṭhārasa dhātuyo pariggahitāva
honti. Sabbāpi hi tā dhātuyo kāmadhātutova nīharitvā nīharitvā labbhāpetabbā 1-
aṭṭhārasa dhātuyova hontīti tiṇṇaṃ chakkānaṃ vasena aṭṭhārasa honti. Evampana
aggahetvā ekekasmiṃ chakke vuttanayeneva 2- aṭṭhārasa aṭṭhārasa katvā sabbānipi
tāni aṭṭhārasakāni ekajjhaṃ abhisaṅkhipitvāpi 3- aṭṭhāraseva hontīti veditabbā.
Iti imasmiṃ suttantabhājanīye soḷasadhātuyo kāmāvacarā, dve tebhūmikāti evamettha
sammasanavārova 4- kathitoti veditabbo.
                     Suttantabhājanīyavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 54 page 61-82. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1401              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1401              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=114              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=2064              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=2068              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=2068              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]