ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       Taṇhāvicaritaniddesavaṇṇanā
     [973] Taṇhāvicaritaniddese taṇhāvicaritānīti taṇhāsamudācārā
taṇhāpavattiyo. Ajjhattikassa upādāyāti ajjhattikaṃ khandhapañcakaṃ upādāya. Idañhi
upayogatthe sāmivacanaṃ. Asmīti hotīti yadetaṃ ajjhattaṃ khandhapañcakaṃ upādāya
taṇhāmānadiṭṭhivasena samūhagāhato asmīti hoti, tasmiṃ satīti attho. Itthasmīti
hotītiādīsu pana evaṃ samūhato ahanti gahaṇe sati tato anupanidhāya
ca upanidhāya cāti dvidhā gahaṇaṃ hoti. Tattha anupanidhāyāti aññaṃ
ākāraṃ anupagamma sakabhāvameva ārammaṇaṃ katvā itthasmīti hoti, khattiyādīsu
"idaṃ pakāro ahan"ti evaṃ taṇhāmānadiṭṭhivaseneva hotīti attho. Idaṃ tāva
anupanidhāya gahaṇaṃ, upanidhāya gahaṇaṃ pana duvidhaṃ hoti samato ca asamato ca,
taṃ dassetuṃ evasmīti ca aññathāsmīti ca vuttaṃ. Tattha evasmīti idaṃ samato
upanidhāya gahaṇaṃ. Yathā ayaṃ khattiyo, yathā ayaṃ brāhmaṇo, evaṃ ahampīti
attho. Aññathāsmīti idaṃ pana asamato gahaṇaṃ, yathāyaṃ khattiyo, yathāyaṃ
brāhmaṇo, tato aññathā ahaṃ hīno vā adhiko vāti attho. Imāni tāva
paccuppannavasena cattāri taṇhāvicaritāni vuttāni. 1- Bhavissantiādīni pana
cattāri anāgatavasena vuttāni. Tesaṃ purimacatukke vuttanayeneva attho veditabbo.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati
Asmīti sassato asmi. Sātasmīti asassato asmi. "asasmīti satasmī"ti vā
pāṭho. Tattha atthīti asaṃ, niccassetaṃ adhivacanaṃ. Sīdatīti sataṃ, aniccassetaṃ
adhivacanaṃ. Iti imāni dve sassatucchedavasena vuttānīti veditabbāni. Ito
parāni siyantiādīni cattāri saṃsayaparivitakkavasena vuttāni, tāni purimacatukke
vuttanayeneva atthato veditabbāni. Apāhaṃ siyantiādīni pana cattāri "api
nāmāhaṃ bhaveyyan"ti evaṃ patthanākappanavasena vuttāni, tāni purimacatukke
vuttanayeneva veditabbāni. Evametesu:-
            dve diṭṭhisīsā cattāro    suddhasīsā sīsamūlakā
            tayo tayoti etāni       aṭṭhārasa vibhāvaye.
     Etesu hi sassatucchedavasena vuttā dve diṭṭhisīsā nāma. Asmīti,
bhavissanti, siyanti, apāhaṃ siyanti ete cattāro suddhasīsāeva. Itthasmītiādayo
tayo tayoti dvādasa sīsamūlakā nāmāti evamete dve diṭṭhisīsā, cattāro
suddhasīsā, dvādasa sīsamūlakāti aṭṭhārasa taṇhāvicaritadhammā veditabbā.
     [974] Idāni paṭipāṭiyāva te dhamme bhājetvā dassetuṃ kathañca
asmīti hotītiādi āraddhaṃ. Tattha kañci dhammaṃ anavakāriṃ karitvāti rūpavedanādīsu
kañci ekadhammampi avinibbhogaṃ katvā, ekekato  aggahetvā samūhatova
gahetvāti attho. Asmīti chandaṃ paṭilabhatīti pañcakkhandhe niravasesato gahetvā
ahanti taṇhaṃ paṭilabhati. Mānadiṭṭhīsupi eseva nayo. Tattha kiñcāpi ayaṃ
taṇhāvicaritaniddeso, mānadiṭṭhiyo pana na vinā taṇhāya, tasmā tadekaṭṭhavasena
idha vuttā. Taṇhāsīsena vā papañcattayampi uddiṭṭhaṃ, taṃ uddesānurūpeneva
niddisitumpi mānadiṭṭhiyo gahitā. Taṇhāpapañcaṃ vā dassento teneva saddhiṃ
sesapapañcepi dassetuṃ evamāha.
     Tasmiṃ sati imāni papañcitānīti tasmiṃ "asmīti chandaṃ paṭilabhatī"tiādinā
nayena vutte papañcattaye sati puna imāni "itthasmīti vā"tiādīni papañcitāni
hontīti attho.
     Khattiyosmītiādīsu abhisekasenāmaccādinā khattiyo ahaṃ,
mantajjhenaporohiccādinā brāhmaṇo ahaṃ, kasigorakkhādinā vesso ahaṃ,
asitabyābhaṅgitāya suddo ahaṃ, gihibyañjanena gahaṭṭho ahanti iminā nayena attho
veditabbo. Evaṃ itthasmīti hotīti evaṃ khattiyādīsu khattiyādippakāraṃ attani
uppādayitvā itthaṃpakāro ahanti hoti.
     Yathā so khattiyotiādīsu yathā so abhisekasenāmaccādinā khattiyo,
tathā ahampi khattiyoti iminā nayena attho veditabbo. Dutiyanaye yathā so
abhisekasenāmaccādinā khattiyo, nāhaṃ tathā khattiyo, ahaṃ pana tato hīno
vā seṭṭho vāti iminā nayena attho veditabbo. Bhavissantiādiniddesādīsupi
eseva nayo.
     [975] Evaṃ ajjhattikassa upādāya taṇhāvicaritāni bhājetvā idāni
bāhirassa upādāya taṇhāvicaritāni bhājetuṃ tattha katamānītiādimāha. Tattha
bāhirassa upādāyāti bāhiraṃ khandhapañcakaṃ upādāya. Idampi hi upayogatthe
sāmivacanaṃ. Imināti iminā rūpena vā .pe. Viññāṇena vā. Avasesaṃ pana
uddesavāre tāva vuttanayeneva veditabbaṃ.
     [976] Niddesavāre pana avakāriṃ karitvāti vinibbhogaṃ katvā. Iminā
asmīti chandaṃ paṭilabhatītiādīsu iminā rūpena vā .pe. Viññāṇena vāti
evaṃ pañcakkhandhe ekadesato gahetvā iminā ahanti chandādīni paṭilabhatīti
evamattho veditabbo.
     Iminā khattiyosmītiādīsu iminā chattena vā khaggena vā abhisekasenāmaccādinā
vā khattiyo ahanti evaṃ purimanayeneva attho veditabbo. Imināti padamattameva hi
ettha viseso.
     Yathā so khattiyotiādīsupi imināti vuttapadameva viseso. Tasmā tassa vasena
yathā khattiyo, evaṃ ahampi iminā khaggena vā chattena vā abhisekasenāmaccādinā
vā khattiyoti evaṃ yojetvā sabbapadesu attho veditabbo. Iminā niccosmīti
pañcakkhandhe anavakāriṃ karitvā rūpādīsu ekameva dhammaṃ ahanti gahetvā
iminā khaggena vā chattena vā ahaṃ nicco dhuvoti maññati. Ucchedadiṭṭhiyampi
eseva nayo. Sesaṃ sabbattha  vuttanayeneva veditabbaṃ.
     Iti evarūpāni atītāni chattiṃsāti ekekassa puggalassa atīte chattiṃsa.
Anāgatāni chattiṃsāti ekekasseva anāgate chattiṃsa. Paccuppannāni chattiṃsāti
ekekassa vā puggalassa yathālābhavasena bahunnaṃ vā paccuppanne chattiṃsa.
Sabbasattānaṃ pana ekaṃseneva  atīte  chattiṃsa, anāgate  chattiṃsa, paccuppanne
chattiṃsāti veditabbāni. Anantā hi asadisataṇhāmānadiṭṭhibhedā sattā. Aṭṭhasataṃ
taṇhāvicaritaṃ 1- hotīti ettha pana aṭṭhasatasaṅkhātaṃ taṇhāvicaritaṃ hotīti evamettha
attho veditabbo. 2- Sesaṃ sabbattha uttānatthamevāti.
                       Taṇhāvicaritaniddesavaṇṇanā.
                           ----------



             The Pali Atthakatha in Roman Book 54 page 558-561. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13105              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13105              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1033              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13600              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10704              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10704              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]