ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        9. Navakaniddesavaṇṇanā
     [960] Navakaniddese nava āghātavatthūnīti sattesu uppattivaseneva
kathitāni. Purisānaṃ malānīti purisamalāni. Navavidhāti navakoṭṭhāsā navappabhedā vā.
     [963] Taṇhaṃ paṭiccāti taṇhaṃ nissāya. Pariyesanāti rūpādiārammaṇapariyesanā.
Sā hi taṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi
pariyesanāya sati hoti. Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho.
Tattha "sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā"ti 1-
ayaṃ ñāṇavinicchayo. "vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo
cā"ti 2- evaṃ āgatāni aṭṭhasataṃ taṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhī
diṭṭhiyo diṭṭhivinicchayo. "../../bdpicture/chando kho devānaminda vitakkanidāno"ti 3- imasmiṃ pana
sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ
sundarāsundarañca vitakkeneva vinicchināti "ettakaṃ me rūpārammaṇatthāya bhavissati,
ettakaṃ saddādiārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ
paribhuñjissāmi, ettakaṃ nidahissāmī"ti. Tena vuttaṃ "lābhaṃ paṭicca vinicchayo"ti.
     Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca
balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti
@Footnote: 1 Ma.u. 14/323/296       2 khu.mahā. 29/470/319 (syā)     3 dī.Ma. 10/358/237
Ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ.
Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ
vadanti "idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā
macchariyanti vuccatī"ti. Ārakkhoti dvārapidahanamañjusagopanādivasena suṭṭhu rakkhanaṃ.
Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ,
ārakkhahetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ.
Ekatodhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi.
Purimo purimo virodho viggaho. Pacchimo pacchimo vivādo. Tuvaṃ tuvanti agāravavacanaṃ,
tvaṃ tvanti attho.
     [964] Iñjitānīti phandanāni 1- calanāni. Asmīti iñjitametantiādīhi
sabbapadehi mānova kathito. Ahanti pavattopi hi 2- māno iñjitameva,
ayamahanti pavattopi, nevasaññīnāsaññī bhavissanti pavattopi. Sesanavakehipi
mānova kathito. Māno hi iñjanato iñjitaṃ, maññanato maññitaṃ, phandanato
phanditaṃ, papañcanato papañcitaṃ, tehi tehi kāraṇehi saṅkhatattā saṅkhatanti
ca vuccati. Sesaṃ sabbattha uttānatthamevāti.
                      Navakaniddesavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 54 page 556-557. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=13061              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=13061              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=1020              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13421              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10635              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10635              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]