ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                        6. Chakkaniddesavaṇṇanā
     [944] Chakkaniddese yasmā kuddho vā kodhavasena sandiṭṭhiparāmāsī
vā sandiṭṭhiparāmasitāya kalahaṃ viggahaṃ vivādaṃ āpajjati, tasmā kodhādayo
"vivādamūlānī"ti vuttā.
     Chandarāganiddese kāmagehasitattā chandarāgā gehasitā dhammāti saṅgahato
vatvā puna pabhedato dassetuṃ manāpiyesu rūpesūtiādi vuttaṃ. Tattha manāpiyesūti
manavaḍḍhanakesu iṭṭhesu. Virodhāeva virodhavatthūni. Amanāpiyesūti aniṭṭhesu.
@Footnote: 1 cha.Ma. vighātalakkhaṇo     2 cha.Ma. vitakkena ca vicārena ca     3 cha.Ma. uppilabhāvakaraṇaṃ
     [945] Agāravesu agāravoti gāravavirahito. Appatissoti appatissayo
anīcavutti. Ettha pana yo bhikkhu satthari dharamāne tīsu kālesu upaṭṭhānaṃ na
yāti, satthari anupāhane caṅkamante saupāhano caṅkamati, nīce caṅkame caṅkamante
ucce caṅkamati, heṭṭhā vasante upari vasati, satthu dassanaṭṭhāne ubho aṃse
pārupati, chattaṃ dhāreti, upāhanaṃ dhāreti, nhāyati, uccāraṃ vā passāvaṃ vā
karoti, parinibbute vā pana cetiyaṃ vandituṃ na gacchati, cetiyassa paññāyanaṭṭhāne
satthu dassanaṭṭhāne vuttaṃ sabbaṃ karoti, ayaṃ satthari agāravo nāma. Yo pana
dhammassavane saṅghuṭṭhe na sakkaccaṃ gacchati, sakkaccaṃ dhammaṃ na suṇāti, samullapanto
nisīdati, na sakkaccaṃ gaṇhāti, na sakkaccaṃ vāceti, ayaṃ dhamme agāravo nāma.
Yo pana therena bhikkhunā anajjhiṭṭho dhammaṃ deseti, pañhaṃ katheti, vuḍḍhe
bhikkhū ghaṭṭento gacchati, tiṭṭhati, nisīdati, dussapallatthikaṃ vā hatthapallatthikaṃ
vā karoti, saṃghamajjhe ubho aṃse pārupati, chattupāhanaṃ dhāreti, ayaṃ saṃghe agāravo
nāma. Ekasmimpi 1- hi agārave kate saṃghe agāravo katova hoti. Tisso sikkhā
pana apūrayamānova sikkhāya agāravo nāma. Appamādalakkhaṇaṃ ananubrūhayamāno
appamāde agāravo nāma. Duvidhaṃ paṭisanthāraṃ akaronto paṭisanthāre agāravo
nāma.
     Parihāniyā dhammāti parihānakarā dhammā. Kammārāmatāti navakamme vā
cīvaravicāraṇādīsu vā kammesu abhirati yuttapayuttatā. Bhassārāmatāti tiracchānakathāvasena
bhasse yuttapayuttatā. Niddārāmatāti niddāya yuttapayuttatā. Saṅgaṇikārāmatāti
saṅgaṇikāya yuttapayuttatā. Saṃsaggārāmatāti savanasaṃsagge dassanasaṃsagge
samullāpasaṃsagge paribhogasaṃsagge kāyasaṃsaggeti pañcavidhe saṃsagge yuttapayuttatā.
Papañcārāmatāti taṇhāmānadiṭṭhipapañcesu yuttapayuttatā.
@Footnote: 1 cha.Ma. ekabhikkhusmimpi
     [946] Somanassupavicārādīsu somanassena saddhiṃ upavicarantīti somanassupavicāRā.
Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti
somanassassa ārammaṇavasena kāraṇabhūtaṃ. Upavicaratīti tattha vicārappavattanena
upavicarati. Vitakko pana taṃsampayutto vāti iminā nayena tīsupi chakkesu attho
veditabbo.
     [947] Gehasitānīti kāmaguṇanissitāni. Somanassānīti cetasikasukhāni.
Domanassānīti cetasikadukkhāni. Upekkhāti aññāṇasampayuttā upekkhāvedanā.
Aññāṇupekkhātipi etāsaṃyeva nāmaṃ.
     [948] Atthi me attāti vāti sabbapadesu vāsaddo vikappattho, evaṃ
vā diṭṭhi uppajjatīti vuttaṃ hoti. Atthi me attāti cettha sassatadiṭṭhi
sabbakālesu attano atthitaṃ gaṇhāti. Saccato thetatoti bhūtato ca thirato ca, idaṃ
saccanti suṭṭhu daḷhabhāvenāti vuttaṃ hoti. Natthi me attāti ayaṃ pana
udchedadiṭṭhi, sato sattassa tattha tattha vibhavaggahaṇato. Athavā purimāpi tīsu
kālesu atthīti gahaṇato sassatadiṭṭhi. Paccuppannameva natthīti gaṇhantī
ucchedadiṭṭhi. Pacchimāpi atītānāgatesu natthīti gahaṇato bhasmantā āhutiyoti
gahitadiṭṭhikānaṃ viya ucchedadiṭṭhi. Atīteyeva natthīti gaṇhantī
adhiccasamuppattikasseva 1- sassatadiṭṭhi. Attanā vā attānaṃ sañjānāmīti
saññākkhandhasīsena khandhe attāti gahetvā saññāya avasesakkhandhe sañjānanato
iminā attanā imaṃ attānaṃ sañjānāmīti evaṃ hoti. Attanā vā anattānanti
saññākkhandhaṃyeva attāti gahetvā itare cattāro khandhe anattāti gahetvā
saññāya tesaṃ jānanato evaṃ hoti. Anattanā vā attānanti saññākkhandhaṃ
@Footnote: 1 cha.Ma. adhiccasamuppannikasseva
Anattāti itare ca cattāro khandhe attāti gahetvā saññāya tesaṃ jānanato
evaṃ hoti. Sabbāpi sassatucchedadiṭṭhiyova.
     Vado vedeyyotiādayo pana sassatadiṭṭhiyāeva abhinivesākāRā. Tattha
vadatīti vado, vacīkammassa kārakoti vuttaṃ hoti. Vedayatīti vedeyyo, jānāti
anubhavati cāti vuttaṃ hoti. Idāni yaṃ so vedeti, taṃ dassetuṃ tatra tatra
dīgharattaṃ kalyāṇapāpakānantiādi vuttaṃ. Tattha tatra tatrāti tesu tesu
yonigatiṭṭhitinivāsanikāyesu ārammaṇesu vā. Dīgharattanti cirarattaṃ. Paccanubhotīti
paṭisaṃvedayati. Na so jāto nāhosīti so attā ajātidhammato na jāto nāma,
sadā vijjamānoyevāti attho. Teneva atīte nāhosi, anāgatepi na bhavissati.
Yo hi jāto, so ahosi. Yo ca jāyissati, so bhavissatīti. Athavā "na so
jāto nāhosī"ti so sadā vijjamānattā atītepi na jātu nāhosi, anāgatepi
na jātu na bhavissati. Niccoti uppādavayarahito. Dhuvoti thiro sārabhūto. Sassatoti
sabbakāliko. Avipariṇāmadhammoti attano pakatibhāvaṃ avijahanadhammo kakaṇṭako
viya nānappakārattaṃ nāpajjati. Evamayaṃ sabbāsavadiṭṭhi 1- nāma kathitā. Sesaṃ
sabbattha uttānatthamevāti.
                      Chakkaniddesavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 54 page 549-552. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=12910              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=12910              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=991              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=13092              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=10369              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=10369              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]